________________ उवाय ११२०-अभिधानराजेन्द्रः - भाग 2 उवाय असावपि चतुर्विध एव तथा चाह। एमेव चउविगप्पो, हाइ उवाओ वितत्थ दवम्मि। धाऊवाओ पढमो, लंगलकुलिएहि खेत्तं तु // 61 / / एवमेव यथा उपायः किं च चतुर्विकल्पश्चतुर्भेदः भवत्युपायोऽपि तद्यथा द्रव्योपायः क्षेत्रोपायः कालोपायः भावोपायश्वा तत्र द्रव्य इति द्वारपरामर्शः द्रव्योपाये विचार्ये धातुवादः सुवर्णपातनोत्कर्षलक्षणः द्रव्योपायः प्रथम इति / लौकिके लोकोत्तरे त्वध्वादौ पटलादिप्रयोगतः प्रासुकोदककरणम् / क्षेत्रोपायस्तु लाङ्गलादिना क्षेत्रोपक्रमणे भवति, अत एव लाङ्गलकुलिकाभ्यां क्षेत्रमुपक्रम्यत इति गम्यते / ततश्च लागलकुलिके तदुपायो लौकिकः / लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रभावनम् / अन्ये तु योनिप्राभृतयोगतः काञ्चनपातनोत्कर्षलक्षणमेव सङ्घप्रयोजनादौ द्रव्योपायं व्याचक्षते विद्यादिभिश्च दुस्तराब्धितरणलक्षणम्। क्षेत्रोपायमित्यत्र चप्रथमग्रहणपदार्थोऽतिरिच्यमान इवाभाति। पाठान्तरम् वा धाउव्वाओ भणितोत्ति' अत्र कथञ्चिदविरोधत एवेति गाथार्थः। कालो य नालियाईहिं, होइ भावम्मि पंडिओ अभओ। चोरस्स कए नट्टि, वड्वकुमारिं परिकहेइ॥६२।। कालश्च नालिकादिभिर्जायत इति शेषः / नालिका घटिका आदिशब्दाच्छङ्क्वादिपरिग्रहः / ततश्च नालिकादयः कालोपा--यो लौकिकः / लोकोत्तरस्तु सूत्रपरावर्तनादिभिस्तथा भवति / भावे चेति द्वारपरामर्शत्वाद्भावोपाये विचार्ये निदर्शनं क इत्याह / पण्डितो विद्वानभयोऽभयकुमारस्तथा चाह चोरनिमित्तं सर्तकी वृद्धकुमारी किम् / त्रिकालगोचरसूत्रप्रदर्शनार्थमाह / परिकथयति / ततश्च यथा तेनोपायतश्चौरभावो विज्ञातः एवं शिक्षका-दीनां तेन विधिनापायत एव भावो ज्ञातव्य इति गाथार्थः। दश०१ अ० सोऽपि द्रव्यादिभिश्चतुर्धवतत्र द्रव्यस्य सुवर्णादः प्राशुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपाय एतत्साधनमेतदुपादेयतासाधनं वा हरणमपि तथोच्यते तत्प्रयोगश्चैवम् अस्ति सुवर्णादिषूपाय उपायेनैव वा सुवर्णादौ प्रवर्तितव्यं तथाविधधातुवादसिद्धादिवदिति। एवं क्षेत्रोपायः क्षेत्रपरिकर्मणोपायो यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधु-विधव्यापारो वा तेनैव वा प्रवर्तितव्यमत्र तथाविधान्यक्षेत्रवदिति। एवं कालोपायः कालज्ञानोपायो यथास्ति कालस्य ज्ञानोपायः धान्यादेरिव जानीहि वा कालं घटिकाछायादिनोपायेन तथाभूतगणितज्ञवदिति। एवं भावोपायो यथाऽभावज्ञाने उपायोऽस्ति भावञ्चोपायतो जानीहि वृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभावाभयकुमारवदिति।। स्था०४ ठा०। नवरं "भावोवाए" उदाहरणम् / “रायगिहिं णाम णयरं तत्थ सेणिओ राया सो भजाएभणिओजहा मम एगखंभंपासायं करेहि। तेण वट्टइणो आणत्ता गत्ता कटुंछिंदित्ता तेहिं अडवीए सलक्खणो सरलो महइ महालओ दुमो दिवो धूवो दिण्णो जेण स परिग्गहिओ रुक्खो सो दरिसावेउ अप्पाणं तो णं णछिंदामो त्ति अह ण देइ दरिसावं तो छिंदामो त्ति ताहे तेण रुक्खवासिणा वाणमंतरेण अभयस्स दरिसावो दिण्णो / अहं रण्णो एगखंभं पासायं करेमि। सव्वोउयं च आराम करेमि सव्ववणजाइउवेयं मा छिंदहत्ति / एवं तेण कओ पासाओ। अन्नया एगाए मायंगीए अकाले अंबयाण दोहलो। सा भत्तारं भणइ मम अंबयाणि आणेहि। तदा अकालो अंबयाणं तेण उण्णामणीए विजाए डालं ओणामिय अंबयाणि गहिआणि / पुणो अउण्णामणीएओणामियं पभाए रम्ना दिट्ठ। पयंण दीसइ।को एस मणूसो अतिगओजस्स एसा एरिसी सत्तित्ति सो मम अंतेउरंपिधरिसेहित्ति काउं अभयं सद्दावेऊण भणइ। सत्तरत्तस्स अभंतरे जइ चोर णाणेसितोणस्थिते जीविताहे अभओगवेसिउं आढत्तो णवरं एगम्मि पएसे गोजो रमिउं कामो मिलिओ लोगो तछ गओ अभओ भणति जाव गोजो मंडेइ अप्पाणं ताव ममेगं अक्खाणयं सुणेह / जहा कह पि णयरे एगो दारिदसिट्ठी परिवसति / तस्स धूया वकुमारी अईव रूविणी य वरणिमित्तं कामदेवं अन्इ। सायएगम्मि आरामे चोरिय पुप्फाणि उयंती आरामिएण दिट्ठा कयच्छिउमाढत्ता / तीए सो भणिओ। मा मई कुमारि विणासेहि। तवावि भयणी भावणिज्जीओ अच्छि। तेण भणिआ एका एव वच्छाए मुयामिजइणवरं जम्मि दिवसे परिणज्जसि तदिवसं चेव भत्तारेण अणुग्धाडिया समाणी मम सयासं एहिसि तो मुयामि। तीए भणिओ। एवं हवउत्ति। तेण विसजिआ। अन्नया परिणीआ जाहे अपवरकं पवेसिंआ ताहे भत्तारस्स सब्भावं कहेई। विसज्जिया वच्चई। पहिआ आरामं अंतरा यचोरेहि गहिता तेसिं पिसभावो कहिओ मुक्का गच्छंतीए अंतरा रक्खंसो दिट्ठा जो छण्हं मासाणं आहारेइ तेण गहिया कहिए मुक्का गया अरामियसगासं तेण दिवा सो संभंतो भणइ। कहमागयासि। तीए भणिों मया कओ सो पुट्विं समओ। सो भणइ। कहं भत्तारेण मुक्का ताहे तस्सतं सव्वं कहि अहो सचपइन्ना एसा महिलत्ति / एत्तिएहिं मुक्का किहाहं दुहामित्ति। तेण विमुक्का पडियंती अगया सव्वेसिंतेसिं मज्झेणं। आगता तेहिं सव्वेहि मुक्का। भत्तारसगासं अणहसमग्गा गया। ताहे अभओतं जणं पुच्छई। अक्खह एत्थ केण दुक्करं कयं। ताहे इस्सालुया भणंति भत्तारण छुहालुया भणंति रक्खसेणं। पार-दारिया भणंतिमालागारेणं। हरिएसेण भणि चोरेहिं / पच्छा सो गहिओ जहा एस चोरोत्ति / एतावत्प्रकृत्तोपयोगि / जहा अभएण तस्स (चोरस्स) उवाएणभावोणाओ एवमिह वि सेहाणमुवट्ठायं तयाणं उवाएण गीयत्थेण विपरिणामादिणाभावो जाणिअव्वोत्तिः किं एए पञ्चावणिज्जा न वेत्ति। पचाविएसु वि तेसु मुंडावणाइसुएसेव विभासायातदुक्तम्। “पञ्चाविओ सिएत्तिअ, मुंडावेउं न कप्पई'' इत्यादि। कहाणयसंहारो पुण चोरो सेणिअस्स उवणीओ। पुच्छिएण सम्भाओ कहिओ ताहे रन्ना भणियं। जइ नवरंएयाओ विजाओ देहि तो न मारेमि / देमि त्ति अब्भुवगए आसणे ठिओ पढइ / नट्ठाई राया भणई किं नट्ठाई। ताहे मायंगो भणई जहा अविणएणं पढसि / अहं भूमीए तुम आसणे णीयतरे उवविट्ठो। ठिया तो सिद्धाओय विजाओ त्ति " कृतं प्रसङ्गेन / एवं तावल्लौकिकमाक्षिप्तं चरणकरणानुयोगं चाधिकृत्योक्ता द्रव्योपायादयः / दश० 10 / तथाहि किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादोपलब्धः सर्तुकफलादिसमृद्धारामस्याम्रफलानामकालामफलादोहदवद्भार्यादोहदपूरणार्थं चाण्डालचौरेणापहरणे कृते चोरपरिज्ञानार्थ नाट्यदर्शननिमित्तमिलितबहुजनमध्ये वृहत्कुमारिकाकथामचकथत्तथाहि काचित् वृहत्कुमारिकावाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पाा समागन्तव्यमिति अभ्यपगमं कारगिल्ता