SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ उवहि 1114 - अमिधानराजेन्द्रः - भाग 2 उवहि पृच्छति / तथा किमिति क्षेपे रहितं शून्यं गृहमासीत् को वा अपर इह समागत इति। नत्थि वत्थु सुगंभीरं, तं मे दावेह मा चिरा। न दिट्ठो वा कहं एत्तो, तेणओ उवओ इह // ममोपकरणमध्ये यद्वस्तु सुगम्भीरमतिशोभनं तन्नास्ति तदर्शय तद्वस्तु मा चिरकालं कुरु / अथ न गृहीतं मया नापि कोऽप्यागच्छन् दृष्टस्तत आह तददृष्टो वा कथमत्रागच्छत् स्तेनक (उवयति) उत्परकः अवश्य दृष्टः स्वयं वा गृहीतमिति भावः॥ धम्मो कहिज्ज तेसिं,धम्मट्ठाए व दिन्नमन्नेहि। तुब्भारिसेहि एयं, तुज्झेसु य पचतो अम्हं।। धर्मस्तेषां ध्रुवकर्मिकप्रभृतीनां कथ्यते / कथयित्वा च पर्यन्ते संघाटकमानीयमिदमुच्यतेधार्थमेव युष्मादृशैरन्यैरेतत् उपकरणं मह्यं दत्तंयुष्मासु च विषये अस्माकमतीव प्रत्ययो विश्वासस्ततः किमित्याह। तो ठवियं णेपत्थं, दिज्जउ तं सावया इमं अम्हं। जइ देंती रमणिचं, अति ताहे इमं भणति / / यत एवं तस्मात् श्रावका यन्नोऽस्माकमत्र स्थापितं तदिदभस्माकं दीयतामेवमुक्ते यदि ददति ततो रमणीयं सुन्दरम् / अथ न ददति ततोऽददतस्तान इदं वक्ष्यमाणं भणति। तदेवाह। थरे त्ति काउं कुरु मा अवन्नं, संती सहाया बहवो ममन्ने / जे उग्गमेस्संति ममेयमोसं, खित्ताइ नाउं इति ते अर्द्रते॥ स्थविर इति कृत्वा मा ममावज्ञां कार्पुर्यतः सन्तिममान्ये बहवःसहाया ये क्षेत्रादि ज्ञात्वा क्षेत्रकालादिकमयबुद्ध्य ममैतत्मासमुद्रमयिष्यन्ति इति एतत्तान् अददतः प्रति ब्रूते। उवहिप्पडिबंधेण, सो एवं अत्थई तहिं थेरो। आयरियपायमूला, संघाडेगो व अह पत्तो।। उपधिप्रतिबन्धेन स स्थविरस्तत्र एवमुक्तप्रकारेण अर्थयति तावत् / यावदाचार्यपादमूलात् संघाटकएको वासाधुः समागच्छति। अथ सोऽपि प्राप्तः तर्हि यत्तैः कर्तवयं तदुपदर्शयति। ते विय मग्गंति ततो, अदत्ते साहेति भोइयाईणं। एवं तु उत्तरुत्तर, जा राया अहवजा दिन्नं // तेऽपि आचार्यपदे मूलादागताः साधवस्तान् ध्रुवकर्मिकादीन्मार्गयन्ति याचन्ते ततो यदि न ददति तर्हि तान् अददतो भोजिकादीनां नगरप्रधानपुरुषादीनां साधयन्ति कथयन्ति / अथ तत्रापि न किमप्यनुशासनं तर्हि ततोऽपि वृहतां वृहतां वृहत्तराणां कथनीयम् / एवमुत्तरोत्तरस्य कथनं तावत् यावत् राजा अथवा यावद्दत्तं भवति तावत्कथनीयम्। अह पुण अक्खयचिट्ठे, ताहे दोव्वोग्गहं अणुनवए। तुडभव्वयं इमं ति य, जेणं भे रक्खियं तुमए। अथ पुनस्तत् उपकरणमक्षतं तिष्ठति तदा द्वितीयमवग्रहमनुज्ञापयति यथा इदं समस्तमप्युपकरणं युष्मदीयं येनेदं युष्माभी रक्षितं तस्मान्मां गृह्णन्तमनुजानीतेति एतावता 'कप्प तिण्हं सन्नियट्टचाराणं दोचंपि उग्गहं अणुण्णवित्तेति' व्याख्यातम्। घेत्तूवहिं सुन्नधरम्मि मुंजे, खिन्नो व तत्थेव य छन्नदेसे। छन्नो सती मुंजइ कचगेऊ,सय्वो वि उभाण करेतु कप्पं / / गृहीत्वा उपधिं शून्यगृहे गत्वा भुक्त। अथ मार्गपरिश्रमेणभिक्षाटनेन च खिन्नः परिश्रान्तस्तर्हि तत्रैव छन्ने आवृते प्रदेशे मुड्क्ते। अथ छन्नप्रदेशो नास्ति तर्हि (कच्चगे व दुगे) सर्व भाजनाद्यावृत्य भाजनस्य च कल्पं कृत्वा भुङ्क्ते। मज्झे दवं पिवत्तो, मुत्ते वा तेहि वा दवावेति। नेच्छे वा मोयत्तण, एमेव य कच्चए डहरे।। मध्ये भोजनमध्यभागे किञ्चित् भुक्ते इत्यर्थः / द्रवं पिबन पातुकामो वा भुड्क्ते वा परिपूर्णस्तैरेव गृहस्थैर्दापयति मात्रकात्पानीयमपवर्त्तापयति अपवापि द्वाभ्यां हस्ताभ्यामञ्जलिंकृत्वा पिबति तथा यदि क्षुल्लके नववटुके न सर्व भक्तं माति तदा यः पानीयविषये विधिरुक्तः स एवात्रापि द्रष्टव्यस्तथा एवमेव अनेनैवप्रकारेण डहरे क्षुल्लके तच द्रष्टव्यम्। अप्पडिवज्झंतगमो, इयरे विगवेसए पयत्तेण। एमेव अवुड्डस्स वि, नवरं गहिएण अडणं तु / / एवं यतनां कुर्वतोवजिकादिष्वप्रतिबध्यमानस्य प्रतिबन्धमकुर्वतो गमो गमनंगच्छेभवति। इतरेऽपिच गच्छसाधवस्तं स्थविरं प्रयत्नेन गवेषयन्ति गाथायामेकवचनं प्राकृतत्वात् / योऽप्यवद्धः कारणतः कथमप्येकाकी भवेत्तस्याप्येवमेवानेनैव प्रकारेण यतना द्रष्टव्या नवरं भिक्षार्थमटनं गृहीतेनोपकरणेन तस्य द्रष्टव्यम्। व्य० द्वि०८ उ०। (तीर्थकृतां सोपधित्वं तित्थयरशब्दे) (उपधेरवश्यधारणीयत्वं वोटिकशब्दे) (मध्यमतीर्थकरसाधवो महामूल्यान्यपि वासआदीनि भुञ्जत इत्यचेलगशब्दे दर्शितम्) (पादप्रोञ्छनकादीन्याचित्वा प्रत्यर्पणं पादपुंछणकादिशब्देषु) (उपधीनां धावनं धोवणशब्दे) (17) निर्ग्रन्थीनामागमनपथे उपकरणानि स्थापयति॥ (सूत्रम्) जे भिक्खू णिग्गत्थीणं आगमणं पहसि दंडगं वा लट्ठियं वा रयहरणं वा मुहपत्तिं वा अण्हयरं वा उवगरणजायं ठवेइ ठवित्तं वा साइजइ // 26 // जेण पहूणपक्खियादिसु आगच्छंति तिमिपहे दंडो वा हुप्पमाणो लट्ठी आयप्पमाणा अण्णतरगहणा ओहियं उवग्गहियं वा णिक्खिवति तम्मि पहे मुंचति तस्स मासलहुं आणादिया य दोसा कह उवकरणस्स णिक्खेवसंभवो उच्यते। णिसिपंते य ठवेजा, पडिलेहंतो व भत्तपाणं तु / संथारलोयकितिकम्म, कत्तितवावाअणो भोगा॥२२१।। णिसिपंतो रयहरणं मुंचति भत्तपाणाति वा पडिलेहतो संथारगं बद्धतो वा लोयं वा करें तो कितिकम्मं विस्सामणंतं वा करेंतो मत्ताए वा कत्ति ताव ण मुचति अणाभोगेण वा एतेहिं कारणेहिं रओहरणादि मुंचेज्जा। निगंथीणागमणं, पवेजो य भिक्खु णिक्खिये। कइतवेणं अण्णतरेण गुरुगा लहुगोतरे आणा // 222 / / पडिपुच्छदाणगहणे, संलावणुरागहासखेड्डे य। भिण्णकधादिराधण, दठूण व भावसंबंधा / / 223 / / कतितवेणं मेहुणट्ठस्स चउगुरुगं इतरं अकेतवं अणाभोगो अणाभेगेण मुंचति / मासलहुं आणादिया य दोसा भवंति इमा चरित्तविराहणा पडिपुच्छगा पढमा पुच्छा वितिया पडिपुच्छा तस्सिमं वक्खाणं। . कस्सेयं ति य पुच्छा, मम्मिति का तूण किं वुतं वितिया। वित्तं ण मे सधीणं, पक्खित्ते दव एजंति // 224 //
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy