________________ उवहाणसुय 1056 - अभिधानराजेन्द्रः - भाग 2 उवहाणसुय यथा हि संग्रामशिरसि शूरोऽक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि सुव्यत्ययेन सप्तम्यर्थे षष्ठी। ग्रीष्मेप्वातापयति कथमिति वर्मणा संवृताङ्गो न भङ्गमुपयातीत्येवं स भगवान्महावीरस्तत्र तिष्ठत्युत्कुटुकासनोऽभितापं तापाभिमुखमिति। अथानन्तर्ये धमाधार लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रति सेवमानश्च परुषान् देहं यापयति स्म रूक्षेणस्नेहरहितेन केन ओदनमन्युकुल्माषेण ओदनञ्च दुःखविशेषान् मेरुरिवाचलो निष्पकम्पो वृत्त्या संभृताङ्गो भगवान्रीयते कोद्रवौदनादि मन्थुवदरचूर्णादिकं कुल्माषाश्च मासविशेषा एवोत्तरापथे स्म ज्ञानदर्शनचारित्रात्मको मोक्षाध्वनि पराक्रमते स्मेति.। धान्यविशेषभूताः पर्युषितमाषाः या सिद्धमाषा वा ओदनमन्युकुल्माउद्देशकार्थमुपसंजिहीर्षुराह॥ षमिति समाहारद्वन्द्वः। तेनात्मानं यापयतीति सबन्ध इत्येतदेव एस विही अणुक्कतो, माहणेणं मईमया। कालावधिविशेषणतो दर्शयितुमाह // एयाणि तिण्णि पडिसेवे, अट्ठमासे अज्जावए भगवं / बहुसो अप्पडिण्णेणं, भगवता एव रीयंति त्तिवेमि।।१४|| अपि इत्थं एगया भगवं, अद्धमासं अहवा मासं पि॥५|| "एसविही" इत्यादि पूर्ववत् उपधानश्रुताध्ययनस्य तृतीयोद्देशकः परिसमाप्त इति उक्तस्तृतीयोद्देशकः / सांप्रतं चतुर्थ आरभ्यते / अस्य एतान्योदनादीन्यनन्तरोक्तानि प्रतिसेवते तानि च समाहारद्वन्द्वेन चायमभिसंबन्धः / इहानन्तरोद्देशके भगवतः परीषहोपसर्गातिसहनं तिरोहितावयवसमुदायप्रधानेन निर्देशात्कस्यचिन्मन्दबुद्धेः स्यादारेका प्रतिपादितं तदिहापि रोगातङ्कपीडां चिकित्साव्युदासेन सम्यगधिसहते यथा त्रीण्यपि समुदितानि प्रतिसेवत इत्यतस्तद्व्युदासाय त्रीणीत्यनया संख्यया निर्देश इति त्रीणि समस्तानिव्यस्तानि वायथालाभं प्रतिसेवित तदुत्पत्तौ च नितरां तपश्चरणायोद्यच्छतीत्येतत्प्रतिपाद्यते तदनेन इति। कियन्तं कालमिति दर्शयत्यष्टौ मासानृतुबद्धसंज्ञकानात्मानमसंबन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्। यापयर्तितवान् भगवानिति तथा पानमप्यर्द्धमासं भगवन्नपीतवानपिच॥ ओमोदरियं वा णं त-अपुढे वि भगवं रोगेहिं। वि साहिए दुवे मासे, छ प्पि मासे अदुवा विहरित्था। पुट्ठो विसे अपुट्ठो वा से, णो सेसाइजति ते इत्थं // 1 // राउवरायं अपडिण्णे, अण्णे गिलायंते गया भुंजे॥६।। अपि शीतोष्णदंशमशकाक्रोशताडनाद्याःशक्याः परीषहाः सोढुं न मासद्वयमपि साधिकमथवा षडपि मासान् साधिकान् भगवान् पुनरवमोदरता भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभभावे-- पानकमपीत्वाऽपि रात्रोपरात्रमित्यहर्निशं विहृतवान्। किं भूतोऽप्रतिज्ञः ऽप्यवमौदर्य न्यूनोदरतां शक्नोति कर्तु लोको हि रोगैरभिद्रुतः संस्त-- पानाभ्युपगमरहित इत्यर्थस्तथा (अण्णेगिलायंति) पर्युषितं तदेकदा दुपशमनायावमोदरतां विधत्ते / भगवांस्तु तदभावेऽपि विधत्त भुक्तावानिति। किञ्च। इत्यपिशब्दार्थः / अथवा स्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैरपिशब्दात् अहवा अट्ठमेणं दसमेणं, छटेणमेगया मुंजे। स्पृष्टोऽप्यसवेदनीयादिभिर्द्रव्यरागैन्यूनोदरतां करोति / अथ किं दुवालसमेण एगया मुंजे, पेहमाणे समाहिं अपडिण्णे / / 7 / / द्रव्यरोगातङ्का भगवतोन प्रादुष्यन्तियेन भावरोगैः स्पृष्ट इत्युक्तं तदुच्यते भगवतो हिन प्राकृतस्येव देहजाः कासश्वासादयो भवन्त्यागन्तुकास्तु षष्ठेनैकदा भुक्त तथा नामैकस्मिन्नहन्येकभक्तं विधाय पुनर्दिन द्वयमभुक्त्वा चतुर्थेऽहन्येकभक्तमपि विधत्ते ततश्चाद्यन्तयोरेकशस्त्रप्रहारजा भवेयुरित्येतदेव दर्शयति / स च भगवान् स्पृष्टो वा भक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवं षण्णां भक्तानां स्वभक्षणादिभिरस्पृष्टो वा कासादिभिर्नासौ चिकित्सामभिलषति न परित्यागात् षष्ठ भवत्येवं दिनादिवृद्ध्याऽष्टमाद्यायोज्यमिति अथवा द्रव्यौषधाधुपयोगतः पीडोपशमं प्रार्थयतीत्येतदेव दर्शयितुमाह। अष्टमेन दशमेनाथवा द्वादशमेनैकदा कदाचिद् भुक्तवान् समाधि संमोहणं च वमणं च, गायन्भंगणं च सिणाणं च / शरीरसमाधानं प्रेक्षमाणः पर्यालोचयन् पुनर्भगवतः कथञ्चिदौर्मनस्यमुसंवाहणं च ण से कप्पइ, दंतपक्खालणं परिण्णाय।।२।। त्पद्यते। तथा अप्रतिज्ञोऽनिदान इति। किञ्च गात्रस्य सम्यक् शोधनं विरेचनं निःश्रोतादिभिस्तथा वमनं मदनफला- णचा से महावीरे, णावि य पावगं सयमकासी। दिभिश्चशब्द उत्तरपदसमुच्चयार्थी गात्राभ्यङ्गनञ्च सहस्रपाकतैलादिभिः अण्णेहिं विण कारित्था, कीरंतं पि णाणुजाणित्था / / 8 / / स्नानञ्चोद्वर्तनादिभिः संवाधनञ्च हस्तपादादिभिस्तस्य भगवतो न ज्ञात्वा हेयोपादेयं स महावीरः कर्मप्रेरणसहिष्णु पि च पापकर्मा कल्पते / तथा सर्वमेव शरीरमशुद्ध्यात्मकमित्येवं परिज्ञाय ज्ञात्वा / स्वयमकार्षीन्न चान्यैरकुर्वन्न च क्रियमाणमपरैरनुज्ञातवानिति। किञ्च। दन्तकाष्ठादिभिर्दन्तप्रक्षालनञ्च न कल्पत इति। किञ्च / गामं पविस्स णगरं वा, घासमेसे कडं परट्ठाए। विरए य गामधम्मेहि, रीयमाणे अबहुवाई। सुविसुद्धमेसिया भगवं, आयतजोगताए सेवित्था सिसिरंसि एगदा भगवं, छायाए ज्झाति आसीय // 3 / / ग्राम नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयेत्परार्थ यत् कृतमित्युविरतो निवृत्तः केभ्यो ग्रामधर्मेभ्यो यथास्वमिन्द्रियाणां शब्दादिभ्यो दमदोषरहितं तथा सुविशुद्धमुत्पादनादोषरहितं तथैषणा दोषपरिविषयेभ्यो रीयते संयमानुष्ठाने पराक्रमते (माहणेत्ति) भगवान् हारेणैषित्वाऽन्वेष्य भगवानायतः संयतो योगो मनोवाकायलक्षण किम्भूतोऽसावबहुवादी सकृद् व्याकरणभावात् बहुशब्दोपादानमन्यथा आयतश्चासौ योगश्चायतयोगो ज्ञानचतुष्टयेन सम्यग्योगप्रणिधा-- ह्यवादीत्येवं बूयात्तथैकदा शिशिरसमये स भगवांश्छायायां नमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं ग्रासैषणा धर्मशुक्लध्यानध्याय्यासीच्चति। किञ्च दोषपरिहारेण सेवितवानिति। आयावइय गिम्हाणं, अत्थत्ति उकडए अमितावे। अदुवा य सा दिगंछित्ता, जे अण्णे रसेसिणो सत्ता। अह जाव इत्थ लूहेणं, ओयणमंथुकुम्मासेणं // 4 // घासेसणाए चिटुंति, सयणं णिवत्तिते य पेहाए।॥१०॥