________________ उवसमणा १०६०-अभिधानराजेन्द्रः - भाग 2 उवसमणा यतोऽसावन्तरकरणे स्थितः सप्रशस्तगुणः सह प्रशस्तेन प्रशस्येन सम्यक्त्वोत्पादप्ररूपणा। संप्रतिचारित्रमोहनीयस्योपशमनाभिधातव्या गुणेनोपशमिकसम्यक्तवलक्षणेन वर्तते इति सप्रशस्त गुणः सन् संक्रम चारित्रमोहनीयस्य चोपशमको वेदकसम्यग्दृष्टियतो देशविरतः सर्वविरतो करोति तस्मादन्तरकरणे स्थितस्य गुणसंक्रमः प्रवर्तते तल्लक्षणस्य वा प्रवर्त्तमानशुभपरिणामस्तथा चाह। संभवात् तथाहि गुणसंक्रमस्येदं लक्षणम् / अपूर्वकरणादारभ्य गुणानां वेयगसम्मट्ठिी, सोहीअद्धाए अजयमाईया। वध्यमानानां प्रकृतीनां गुणसंक्रमः प्रवर्तते इति / तदुक्तम् “गुणसंकमो अवज्झंति गणे असुभाणपुव्वकरणादी" इति। अपूर्वकरणेच मिथ्यात्वस्य करणदुगेण उवसम, चरित्तमोहस्स चिटुंति॥ बन्धःप्रवर्तते तस्य वेद्यमानत्वात् अन्तरकरणे च तस्योदयाभावात् बन्धो वेदकसम्यग्दृष्टयः क्षायोपशमिकसम्यक्तवापरित्यक्तसंक्लेशा न प्रवर्तते तत्र गुणसंक्रमः प्रवर्तते। विशोध्याद्धायां वर्तमाना अयतादयोऽविरतादयोऽविरतदेशविरगुणसंक्रमेण समए, ठितिदिजकंतिआउवज्जाणं। तसर्वविरताश्चारित्रमोहनीय स्योपशमार्थ करणद्विकेन यथा प्रवृत्ता पूर्वाख्येन यथायोगं चेष्टेन्ते अनुचरा भवन्ति तृतीयेन तु करणेन मिच्छत्तस्स उइगिदुग, आवलिसेसाए पढमाए। साक्षादुपशमका एव भवन्तीति करणद्विकेन चेष्टन्ते इत्युक्तम्। यत्नेन गुणसंक्रमःप्रवर्ततेतावदायुर्वर्जानांसप्तानां कर्मणां स्थितिघातो संप्रत्येतेषामेवाविरतादीनां लक्षणमाह। रसघातो गुणश्रेणिर्वा प्रवर्जते यदा गुणसंक्रमस्तिष्ठति निवर्तते तदा गुणसंक्रमेण समं तिस्रोऽपि स्थितिघातगुणश्रेणयस्तिष्ठन्ति तथा जाणणगहणाणुपालण, विरओ विरई अविवर उन्नोसिं। मिथ्यात्वस्य यावदेकावलिका प्रथमस्थितौ शेषीभूता न भवति तावत् आइमकरणदुगेणं,पडिवज्जइ दोण्ह मत्तपरं / स्थितिघातरसधातौ प्रवर्तेते आवलिकामावशेषीभूतायां तु प्रथमस्थितौ विरते यत् ज्ञानं ग्रहणं पालनं च तैः कृत्वा विरतो भवति तत्र यस्त्रिविधं नभवतः सदा यावन्मिथ्यात्वस्य प्रथमस्थितिावलिका शेषा न भवति त्रिविधेन भवेद्विरतः स सर्वविरतः यस्तु एकादिना विरत स देशविरतः तावत्गुणश्रेणिरपि प्रवर्तते व्यावलिकाशेषायां तस्यां गुणश्रेणिर्न भवति ज्ञानग्रहणानुपालनरूपशुभगव्यतिरेकेण चान्येषु भागेषु वर्तमानो उत्तरार्द्धस्य चाक्षरयोजना इति मिथ्यात्वस्य एक व्यावलिकाशेषायां नियमादविरतः चरमेऽनुभने वर्तमानो देशविरते शविरतः स प्रथमस्थितौ यथासंख्यं स्थितिघातरसधातौ गुणश्रेणिश्च तिष्ठन्तीति। चानेकप्रकारस्तद्यथा कोऽप्येकाणुव्रती कोऽपि द्वय णुव्रती एवं उवसंतद्धा अंते, विहीय उक्कट्ठियस्स दलियस्स। यावदुत्कर्षतः परिपूर्णेद्वादशव्रतधारी प्रत्याख्यातसकलसावद्यका अज्झवसायविसेसो, सो एक्कस्सुदओ भवे तिण्णं / केवलमनुमतिमात्रसेवकः। अनुमतिरपि त्रिधा तद्यथा प्रतिसेवनानुमतिः उपशमाद्धाया औपशमिकसम्यक्त्वाद्धाया अन्ते पर्यन्ते किंचि प्रतिश्रवणानुमतिः संवासानुमतिश्च। तत्रयः स्वयं परैर्वा कृतं पापं श्लाघते त्समधिकावलिकाशेषे वर्तमानस्त्रयाणामपि द्वितीयस्थितिगतानां सावद्यारम्भोपपन्नं वा अशनाद्युपभुक्तेतस्य प्रतिसेवनानुमतिः। यदातु सम्यक्तवादिषु जातानां दलिकमध्यवसायविशेषेण समाकृष्या पुत्रादिभिः कृतं पापं श्रृणोति श्रुत्वा चानुमनुते न प्रतिषेधति तदा न्तरकरणे पर्यन्तावलिकायां प्रक्षिपतितत्र प्रथमसमये प्रभूतं द्वितीयसमये प्रतिश्रवणानुमतिः यदा पुनः सावद्यारम्भप्रवृत्तेषु पुत्रादिषु केवलं स्तोकं तृतीयसमये स्तोकतरमेवं तावद्वाच्यं यावदावलिकाचरमसमयः ममत्वमात्रयुक्तो भवति नान्यत् किञ्चित् प्रतिशृणोति श्लाघते वा तदा तानि चैवं दलिकानिक्षिप्यमाणानि गोपुच्छसंस्थानसंस्थितानि भवन्ति संवासानुमतिः तत्र संवासानुमतिमात्रमेव यः सेवते स चरमो देशविरतः। ततः आवलिकामात्रे अन्तरकरणस्य शेषे सति अध्यवसायविशेषादमीषां सचान्यसर्वश्रावकाणामुत्तमः यः पुनः सावद्यारम्भप्रवृत्तेषु पुत्रादिषु केवलं त्रयाणामेकतरस्य दलिकस्योदयो भवति / इदमुक्तं भवति यदि तदानीं ममत्वमात्रयुक्तो भवति नान्यत् सानुमतेरपि विरतः स सर्वविरत उच्यते। शुभः परिणामस्तर्हिसम्यक्त्वदलिकस्योदयः। मध्यमश्चेत्परिणामस्तर्हि अनयोश्चद्वयोर्देश विरतिसर्वविरत्योरन्यतरां विरतिमादिभेन यथाप्रवृत्तसम्यग्मिथ्यात्वदलिकस्योति जघन्यश्चेत्ततो मिथ्यात्वदलिकस्येति! पूर्वाख्येन करणद्विकेन प्रतिपद्यतेइह ह्यविरतःसन्यथोक्तंद्वे करणे करोति देशविरति सर्वविरतिं वा प्रतिपद्यते अथदेशविरतस्तर्हि विरतिमेव। अथ छावलिया सेसाए, उवसमअद्धाए जाव इगिसमयं / कस्माद्देशविरतिसर्वविरत्योभि तृतीयमनिवृत्तिकरणं न भवति इह असुभपरीणामत्तो, कोइसासायणत्तं पि॥ करणकालात् प्रागप्यन्तर्मुहूर्त काले यावत् प्रतिसमयमननन्तगुणउपशान्ताद्धाया जघन्यतः समयशेषायामुत्कर्षतः षडावलिका- वृद्ध्यादिशुद्ध्या प्रवर्तमानोऽशुभानां कर्मणामनुभागद्विस्थानक शेषायामशुभपरिणामतोऽनन्तानुबन्ध्यादिलक्षणान् कश्चित् करोतीत्यादितदेव वक्तव्यं यावत्यथाप्रवृत्त करणं तदपि चतथैव वक्तव्य सास्वादनत्वमपि याति प्रतियाति स च नियमात्तदनन्तरं मिथ्यात्वमेव ततोऽपूर्वकरणं तदपि च तथैव नवरमिह गुणश्रेणिर्न वक्तवया प्रतिपद्यते। अपूर्वकरणाद्धायां च परिसमाप्तायामनन्तरसमये नियमाद्देशविरतिं सम्मत्तेणं समगं, सव्वं देसंच कोइ पडिवजे। सर्वविरतिं वा प्रतिपद्यते ततो निवृत्तिकरणं तृतीयमिह नावाप्यते। उवसंतदसणो सो, अंतरकरणडिओ जाव॥ उदयावलिया उप्पिं, गुणसेटिं कुणए सहचरित्तेण। सम्यक्त्वेनोपशमिकसम्यक्त्वेन समकोऽपि कश्चित् सर्वविरतिं- अंतो असंखगुणणाएताव य वट्टए कालं / / / देशविरतिं प्रतिपद्यते तदुक्तं शतकवृहच्चूर्णी "उपसम्मविंदी अतकरणे करणद्वयेन व्यतिक्रान्ते उदयावलिका उपरि सह चारित्रेण वा ठिओ कोइ देसविरइंपिलभेइकोइपमत्तापमत्तभावम्मि सेसो य णो पुण समकालं प्रतिसमयमसंख्येयगुणनया गुणश्रेणिमन्तर्मुहूर्त कालं न किं पि लभेइति" उपशान्तदर्शनश्चौपशभिकसम्यग्दृष्टि श्व यावत् करोति कस्मादन्तर्मुहूर्त कालं यावत् गुणश्रेणिं करोति तावदवगन्तव्यौ यावदन्तरकरणे स्थितौ च तिष्ठेते इति तदेवं कृता / परतोऽपि नेत्यत आह (ताव य वट्टए कालं यतस्तावन्मात्रम् -