________________ उववाय १००८-अभिधानराजेन्द्रः - भाग 2 उववाय सत्सङ्गी हि संयमादियुक्तोऽपि कर्म बध्नाति ततः सङ्गि तया देवत्वावाप्तिरिति आहच, "पुव्वतवसंजमो होति, एगिणो पच्छिमा अरागस्स। एगो संगो वुत्तो, संगाकम्मं भवो तेणं"।।१।।सव्वेणमित्यादि / / सत्योऽयमर्थः कस्मादित्याह, “नो चेवणमित्यादि", नैवात्मभाववक्तव्यतयाऽयमर्थः आत्मभाव एव स्वाभिप्राय एव न वस्तुतत्वं वक्तव्यो वाच्योऽभिमानाद्येषां ते आत्मभाववक्तव्यास्तेषां भाव आत्मभाववक्तव्यता अहंमानिता तया न वयमहंमानितयैवं ब्रूमोऽपितु परमार्थ एवायमेवं विध इति भावना (अतुरियंति) कायिकत्वरारहितम् (अचवलं ति) मानसचापलरहितम् (असंभंतेत्ति) असंभ्रान्तज्ञानः (घरसमुदाणस्स) गृहेषु समुदानं भैक्षं गृहसमुदानं तस्मै गृहसमुदानाय (भिक्खासमायारएत्ति) भिक्षासमाचारेण (जुगंतरपलोयणाएत्ति) युगं यूपस्तत्प्रमाणमंतरं स्वदेहदेशस्य दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दृष्ट्या (रियंति)ईर्यागमनं (सेकहमेयं मण्णे एवंति) अथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः एवममुना प्रकारेणेति बहुजनवचनम् (प्रभूणंति) प्रभवः समर्थास्ते (समियाणंति) सम्यगिति प्रशंसार्थो निपातस्तेन सम्यक्तव्याकर्तुंवर्तन्ते अविपर्यासास्त इत्यर्थः / समञ्चन्तीति वा सम्यञ्चः समिता वा सम्यक प्रवृत्तयः श्रमिता वाऽभ्यासवन्तः (आउज्जियत्ति) आयोगिकाः उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः (पलिउज्जियत्ति) परि समन्तात् योगिकाः परिज्ञानिन इत्यर्थः परिजानन्तीति भावः / भ०२ श०५ उ० / “पुण्यपापाभावे सव्वहा अपरिक्खीणकम्मे पुन्नाभावे देवेसु केण हेउणा उववजंति, एवं चोदकेणोक्ते आचार्य आह / गाहा / "पुव्वतवसंजमा होति, रागिणो पच्छिमा अगारस्स / रागो वुत्तो संगो, संगाकम्मं भवो तेणं", I नि० चू० 11 उ० (जीवेणं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! किं इह गए णेरइयाउयं पकरेइत्तिआउशब्दे उक्तम्) द्वावसुरकुमारौ क्वोपपद्यते।। (26) सहोपपन्नयोरसुरयोः शोभनाशोभनत्वम्॥ दो भंते ! असुरकु मारा एगंसि असुरकुमारा वासंसि असुरकुमारदेवताए उववण्णा तत्थणं एगे असुरकुमारे देवे पासादीए दरसणिज्जे अभिरूवे पडि रूवे एगे असुरकुमारे देवे से णं णो पासादीए णो दरसणिजे णो अभिरूवे णो पडिरूवे से कहमेयं भंते ! एवं ? गोयमा! असुरकुमारा देवा दुविहापण्णत्ता तं जहा वेउवियसरीरा य अवेउव्वियसरीरा य तत्थं णं जे से वेउव्वियसरीरे असुरकुमारे देवे से णं पासादीए जाव पडिलवे तत्थ णजे से अवेउब्वियसरीरे असुरकुमारे देवे से णं णो पासादीए जाव णो पडिरूवे से केणतुणं भंते ! एवं वुच्चइ तत्थ णं जे से वेउव्वियसरीरे तं चेव जाव णो पडिरूवे? गोयमा! से जहाणामए इह मणुस्सलोगंसि दुवे पुरिसा भवंति एगे पुरिसे अलंकियविभूसिए एगे पुरिसे अणलंकियविभूसिए एएसिणं गोयमा ! दोहं पुरिसाणं कयरे पुरिसे पासादीए कयरे पुरिसे णोपासादीएजावणोपडिरूवे जे वा से पुरिसे अलंकियविभूसिए जे वा से पुरिसे अणलंकियविभूसिए? भगवं ! तत्थ जे से | पुरिसे अंलकिय विभूसिए से णं पुरिसे पासादीए जाव पडिलवे जे वा से पुरिसे अणलंकियविभूसिए से णं पुरिसे णो पासादीए जाव णो पडिरूवे से तेणटेणं जाव णो पडिरूवे दो भंते ! णागकुमारादेवा एगंसि णागकुमारा वासंसि एवं चेव एवं जाव थणियकुमारा वाणमंतरजोइसियवेमाणिया एवं चेव। दो भंते! इत्यादि (वेउव्वियसरीरत्ति) विभूषितशरीराः अनन्तरमसुरकुमारादीनां विशेष उक्ताऽथ विशेषाधिकारादिदमाह। (27) नैरयिकानैरयिकेषु उपपन्नास्तेषु कश्चिदल्पतरोऽपरो महावेदनतरः॥ दो भंते णेरइया एगं सिणेरइया वासंसि गेरइयत्ताए उववण्णा तत्थ णं एगे णेरइए महाकम्मतराए चेव जाव महावेयणतराए चेव। एगे णेरइए अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव से कहमेयं भंते ! एवं ? गोयमा! णेरइया दुविहा पण्णत्ता तं जहा मायी मिच्छट्ठिी उववण्णगा य अमायी सम्मद्दिट्ठी उववण्णगाय तत्थ णंजे से मायी मिच्छट्ठिी उववण्णए णेरइए से णं महा कम्मतराए चेव जाव महावेयणतराए चेव तत्थ णं जे से अमायी सम्मद्दिट्ठी उववण्णए णेरइए से णं अप्पकम्मतराए चेव अप्पवेयणतराए चेव दो भंते! असुरकुमारा एवं चेव। एवं एगिंदियविगलिंदियवज्जं जाव वे माणिया।। दो भंते ! नेरइयेत्यादि (महाकम्मतराए चेवत्ति) इह वत्करणात्, "महाकिरियतराए चेव महासत्वतराए चेवत्ति" दृश्यं व्याख्या चास्य प्राग्वत् (एगिदियविगलिंदियवजंति) इहैकेन्द्रियादिवर्जनमेतेषां माथिमिथ्यादृष्टित्वेनामायिसम्यग्दृष्टिविशेषणस्यायुज्यमानत्वादिति। __ (28) प्राग्नारकादिवक्तव्यतोक्ता ते चायुष्कप्रतिसंवेदनावन्त इति तेषां तां निरूपयन्नाहणेरइयाणं भंते ! अणंतरं उव्वट्टित्ता जे भविए पंचिंदियत्तिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! कयर आउयं पडिसंवेदेइ ? गोयमा ! णेरइयाउयं पडिसंवेदेइ पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठइ / एवं मणुस्से विणवरं मणुस्साउए से पुरओ कडे चिट्ठइ असुरकुमाराणं भंते ! अणंतरं उव्वट्टित्ता जे भविए पुढवी काइएसु उववजित्तए पुच्छा गोयमा! असुरकुमाराउयं पडिसंवेदेइ पुढवीकाइयाउए से पुरओ कडे चिट्ठइ एवं जो जहिं भविओ उववजित्तए तस्स तं पुरओ कडं चिट्ठति तत्थ विओ तं पडिसंवेदेइ जाव वेमाणियाणं णवरं पुढवीकाइओ पुढवीकाइएसु उववज्जति पुढवीकाइयाउयं पडिसंवेदेइ अण्णे य से पुढवीकाइयाउए पुरओ कडे चिट्ठइ एवं जाव मणुस्सो सट्टाणे उववातेयव्वो परट्ठाणे तहेव // एतच व्यक्तमेव।। भ०१८ श०५ उ०। (पूर्वमायुःसंवेदनतोक्ता अथ तद्विशेषवक्तव्यता विउव्वणा शब्दे) (26) रत्नप्रभायां सर्वे उपपन्नपूर्वाः।। किं सव्वपाणा उववण्णपुरावा ? हंता गोयमा! असतिं अदुवा अणंतखुत्तो॥