________________ अरिडणेमि ७६६-अभिधानराजेन्द्रः-भाग 1 अरिटुणेमि अरहओणं अरिट्ठनेमिस्स उज्जजक्खिणीपामुक्खाओ चत्तालीसं अज्जियासाहस्सीओ उक्कोसिया अज्जिया संपया हुत्था।।१७७।। (अरहओणं अरिष्टनेमिस्स) अर्हतोऽरिष्टनेमेः, आर्यायक्षिणी-प्रमुखाणि चत्वारिंशत् आर्यासहस्राणि उत्कृष्टा एतावती आर्या - सम्पदा अभवत् // 177|| कल्प०७ क्ष०ा स०ा आ० घू० अथ श्रावकसंपत्अरहओ णं अरिट्ठनेमिस्स नंदपामुक्खाणं समणोवा-सगाणं एगासयसाहस्सी अऊणत्तरं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था॥१७८|| (अरहओ णं अरिहनेमिस्सेत्यादि) अर्हतोऽरिष्टनेमेः, नन्द-प्रमुखाणां श्रावकाणामेको लक्षः,एकोनसप्ततिश्च सहस्राः, उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत्॥१७८|| अरहओ णं अरिट्टनेमिस्स महासुव्वयापामुक्खाणं समणोवासियाणं तिन्नि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिया समणोवासयाणं संपया हुत्था॥१७५।। (अरहओ णं अरिष्टनेमिस्स) अर्हतोऽरिष्टनेमेः महासुव्रता प्रमुखाणां श्राविकाणां त्रयो लक्षाः षट्त्रिंशत् सहस्रा उत्कृष्टा एतावती श्राविकाणां सम्पदा अभवत्।। 176 // अथ चतुर्दशपूर्विणाम् - अरहओ णं अरिट्ठने मिस्स चत्तारि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं० जाव संपया हुत्था॥ अर्हतोऽरिष्टनेमेश्चत्वारि शतानि चतुर्दशपूर्विणाम, अकेवलि-नामपि केवलितुल्यानां यावत् सम्पदा अभवत्। कल्प०७ क्ष०ा अथाऽवधिज्ञान्यादिपन्नरससया ओहिनाणीणं पण्णरससया के वलनाणीणं पन्नरससया वेउव्वियाणं दससया विउलमईणं। पञ्चदश शतानि अवधिज्ञानिनां सम्पदा अभवत्, पश्चदश / शतानि केवलज्ञानिनां संपदा अभवत्, पञ्चदशशतानि वैक्रिय-लब्धिमतां संपदा अभवत्, दशशतानि विपुलमतीनां संपदा अभवत्। कल्प०७ क्ष०। अहओ णं अरिहणेमिस्स अट्ठसया वाईणं सदेवाणुयाऽसुराए परिसाए वाए अपराजियाण उक्कोसिया वाइसंपया होत्था। स्था० 8 ठा० स०। अनुत्तरोपपातिकानाम् - सोलससया अणुत्तरोववाइयाणं, पन्नरस समणसया सिद्धा, तीसं | अज्जियासयाई सिद्धाइं॥१८०|| पोडशशतानि अनुत्तरोपपातिनां संपदा अभवत् पञ्चदश श्रमणानां | शतानि सिद्धानि, त्रिंशत् आर्याशतानि सिद्धानि / / 180|| कल्प०७ ! क्ष० अथाऽन्तकृभूमिःअरहओ णं अरिट्ठनेमिस्स दुविहा अंतगडभूमी हुत्था / तं जहाजुगंतगडभूमी य, परियायंतगडभूमी य० जाव अट्ठमाओ | पुरिसजुगाओजुगंतगडभूमी, दुवासपरिआए अंतमकासी // 181 // (अरहओ अरिठ्ठनेमिस्सेत्यादि) अर्हतोऽरिष्टनेमेः द्विविधा अन्तकृत मर्यादा अभवत् / तद्यथा- युगाऽन्तकृद्भूमिः, पर्यायाऽन्तकृद्भूमिश्च / यावत्, इदमग्रे योज्यम्- अष्टमं पुरुषयुगंपट्टधरं युगान्तकृद् भूमिरासीत्, द्विवर्षपर्याये जाते कोऽपि अन्तमकार्षीत्॥१८१॥ कल्प०७ क्ष०ा स्था० अथ भगवत आयुःतेणं कालेणं तेणं समएणं अरहा अरिट्ठने मी तिनि वाससयाई कुमारवासमज्झे वसित्ता, चउप्पन्नं राइंदियाई छउमत्थपरिआयं पाउणित्ता, देसूणाई सत्तवाससयाइं केवलिपरिआयं पाउणित्ता, पडिपुन्नाई सत्तवाससयाइं सामन्नपरिआयं पाउणित्ता, एगं वाससहस्सं सव्वाऽऽउअंपालइत्ता,खीणे वेयणिज्जा-उपनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए बहुविइक्वंताए, जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे, तस्सणं आसाढसुद्धस्स अट्ठमीपक्खे णं उप्पिं उजिंतसेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं पुव्वरत्तावरत्तकालसमयंसि नेसज्जिए कालगए० जाव सव्वदुक्खपहीणे॥१५२ (तेणं कालेणं इत्यादि)तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः त्रीणि वर्षशतानि कुमारावस्थायां स्थित्वा चतुः- पञ्चाशदहोरात्रान् छदास्थपर्यायं पालयित्वा, किञ्चिदूनानि सप्तवर्षशतानि केवलिपर्याय पालयित्वा, प्रतिपूर्णानि सप्त-वर्षशतानि चारित्रपर्यायं पालयित्वा, एक वर्षसहस्रं सर्वायुः पालयित्वा, क्षीणेषु सत्सु वेदनीयाऽऽयुर्नामगोत्रेषु कर्मसु अस्यामेव अवसर्पिण्या दुष्षमसुषमनामके चतुर्थेऽरके बहु-व्यतिक्रान्ते सति, योऽसौ उष्णकालस्य चतुर्थो मासः, अष्टमः पक्षः आषाढशुद्धः, तस्य आषाढशुद्धस्य अष्टमीदिवसे उपरि उज्जयन्तनामशैलशिखरस्य पञ्चभिः षट्त्रिंशद्युतैरनगारशतैः सार्द्ध मासिकेन अनशनेन अपानकेन जलरहितेन, चित्रानक्षत्रे चन्द्रयोगमुपागते सति पूर्वाऽपररात्रिसमये मध्यरात्रै निषण्णः सन् कालगतः, यावत् सर्वदुःखप्रक्षीणः॥१८॥ इति / कल्प०७क्षण / स०। अथ नेमिनिर्वाणात् कियता कालेन (प्रकृत)पुस्तकलिखनादि जातमित्याह - अरहओ णं अरिट्टनेमिस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स चउरासीइं वाससहस्साइं विइक्कंताई पंचासीइमस्स वाससयस्सनववाससयाई विइक्वंताइंदसमस्सय वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ // 183 // अर्हतोऽरिष्टने मेः कालगतस्य यावत् सर्वदुःखप्रक्षीणस्य चतुरशीतिवर्षसहस्राणि व्यतिक्रान्तानि, पञ्चाऽशीतितमस्य वर्षसहस्रस्याऽपि नव वर्षशतानि व्यतिक्रान्तानि, दशमस्य च वर्ष-शतस्य अयं अशीतितमः संवत्सरः कालो गच्छति / / 183|| श्रीनेमिनिर्वाणात् चतुरशीत्या वर्षसहसैः श्रीवीरनिर्वाणमभूत, श्रीपार्थनिर्वाणं तु वर्षाणांत्र्यशीत्या सहसैः सार्द्धः सप्तभिश्च शतैरभृदिति सुधिया ज्ञेयम् / कल्प०७ क्ष०ा ती०।