________________ अभजिय ७०४-अभिधानराजेन्द्रः - भाग 1 अभयकुमार अभज्जिय-त्रि०(अभग्न) अमर्दिते, अविराधिते, आचा०१ श्रु० 101 ] अभयकुमार-पुं०(अभयकुमार) श्रेणिकस्य राज्ञः नन्दादेव्यामुत्पन्ने पुत्रे, उन ज्ञा०॥ तद्वक्तव्यताअभडप्पवेसा-स्त्री०(अभटप्रवेशा) अविद्यमानो भटानां राजाऽऽज्ञा- पढमस्स य णं भंते ! अज्झयणस्स के अटेपण्णत्ते? एवं खलु दायिनां पुरुषाणां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा। यत्र राजाज्ञां दातुं जंबू ! तेणं कालेण तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे भटाः प्रवेष्टुं न शक्नुवन्ति तादृश्यां पुर्याम्, भ० 12 श०४ उ०। जं० वासे दाहिणड्डभरहे रायगिहे णामं नयरे होत्था / वण्णओ। ज्ञा०1 विपान गुणसिलए चेईए वण्णओ। तत्थ णं रायगिहे णयरे सेणिए णाम अभत्तट्ट-पुं०(अभक्तार्थ) भक्ते न भोजनेनाऽर्थः प्रयोजनं, भक्ता-ऽर्थः, राया होत्था। महिमाहिमवंत०वण्णओ / तस्स णं सेणियस्स न भक्तार्थोऽभक्तार्थः / अथवा न विद्यते भक्ताओं यस्मिन् रनो नंदा नाम देवी होत्था, सुकुमालपाणिपाया वण्णओ०। प्रत्याख्यानविशेषे सोऽभक्तार्थः। उपवासे, ध०२ अधिo/ तस्स णं सेणियस्स पुत्तो नंदाए देवीए अत्तए अभए नाम कुमारे अत्र पञ्चाऽऽकाराः, तथा च सूत्रम् - होत्था। अहीण जाव सुरूवे सामभयदंडउवप्पयाणणीतिसुप्पसूरे उग्गए अभत्तटुं पच्चक्खाइ, चउव्विहं पि आहारं, असणं उत्तनयविहिन्नू ईहापूहमग्गणगवेसणं अत्थसत्थमई विसारए पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं उप्पत्तियाए वेणझ्याए कम्मयाए पारिणामियाए चउव्विहाए बुद्धिए पारिट्ठावणिया-गारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं उववेए, सेणियस्स रण्णो बहूसु कज्जेसु य कुटुंबेसु य मंतेसु य वोसिरइ। गुज्झेसु य रहस्सएसु य निच्छएसु य आपुच्छिणिजे अस्यार्थः - (सूरे उग्गए) सूर्योद्गमादारभ्य, अनेन भोजनानन्तरं पडिपुच्छणिज्जे मेढीपमाणे आहारे आलंबणे चक्खुमेढीभूए प्रत्याख्यानस्य निषेध इति ब्रूते / भक्तेन भोजनेनाऽर्थः प्रयोजन, पमाणभूए आहारभूए आलंबणभूए चक्खू सव्वकले सु भक्ताऽर्थः, न भक्ताऽर्थोऽभक्तार्थः / अथवा- न विद्यते भक्तार्थो यस्मिन् सवभूमियासु लद्धपचए विइण्णवियारे विइण्णवियारे प्रत्याख्यानविशेषे सोऽभक्ताऽर्थः, उपवास इत्यर्थः। आकाराः पूर्ववत्। रज्जधुरचिंतते यावि होत्था / सेणियस्स रण्णो रजं च रष्टुं च नवरं पारिष्ठापनिकाकारे विशेषः,यदि त्रिविधाऽऽहारस्य प्रत्याख्याति, कोसंच कोट्ठागारं च बलंच वाहणं च पुरं च अंतेउरं च सयमेव तदा पारिष्ठापनिकं कल्प्यते, यदि तु चतुर्विधाऽऽहारस्य प्रत्याख्याति समुप्पेक्खमाणे समुप्पेक्खमाणे विहरति। पानकं च नाऽस्ति, तदा न कल्प्यते, पानके तूद्धरिते कल्प्यत एव / एवमित्यादि सुगम, नवरम्- एवमिति वक्ष्यमाणप्रकारोऽर्थः प्रज्ञप्त इति (योसिरइ) भक्ताऽर्थमशनादि वस्तु व्युत्सृजति / प्रव०४ द्वार / ध०। प्रक्रमः / खलु वाक्याऽलङ्कारे / जम्बूरित्यामन्त्रणे / इहैवेति / देशतः आव०। आ० चूगल०प्र०ा पंचा० / प्रत्यासन्नेन पुनरसंख्येयत्वात् जम्बूद्वीपाना-मन्यत्रेतिभावः / अभत्तट्ठिय-पुं०(अभक्ताऽर्थिक) उपवासिके, ओघ०। द्वितीयेऽह्नि (इत्यादिटीका सुगमा नोपन्यस्यते)। ज्ञा० 1 अ० नं० नि०। स्था०। भोक्तरि, पं०व०२ द्वार। विशे० आ०म० ध००। ('मेहकुमार' शब्देऽपूर्वसाङ्केतिकदेवमेलनं * अभत्तपाण-न०(अभक्तपान) भक्तपानाऽलाभे, व्य०७ उ०। वक्ष्यते)। अभय-न०(अभय) न०तका विशिष्ट आत्मनः स्वास्थ्ये निश्रेयस अभयकुमारकथा चेयम् - धर्मभूमिकानिबन्धनभूतायां धृतौ, ल०। रा०। अभयं पत्थिवा अस्तिस्वस्तिकवत् पृथ्व्याः, पृथ्व्याः संपद आस्पदम्। तुम्भं, अभयदाया भवाहि य / उत्त०१८ अ०। प्राणिरक्षायाम्, सूत्र० सुचङ्गमङ्गलव्याप्तं, पुरं राजगृहाऽभिधम् / / 1 / / 1 श्रु०६ अ० अविद्यमानं भयमस्मिन् सत्त्वानामित्यभयः। सप्तदशविधे प्ररूढप्रौढमिथ्यात्व-काननैकपरश्वधः। संयमे, आचा०१ श्रु०१ अ०५ उ० सप्तप्रकारक-भयरहिते,त्रि०ा सूत्र०१ सुधोञ्चलगुणश्रेणिः, श्रेणिकस्तत्र पार्थिवः॥२॥ श्रु०६ अ० श्रेणिकपुत्रे अभयकुमारे, पुं० आ०चू०१ अ० आ०म०। आगमार्थपरिज्ञान-विस्फूर्जदबुद्धिबन्धुरः। धo तस्याऽभयकुमाराऽऽख्यो, नन्दनो विश्वनन्दनः // 3 // अभयंकर-त्रि०(अभयङ्कर) अभयं प्राणिनां प्राणरक्षारूयं स्वतः परतश्च आगच्छदन्यदा तत्र, मुनिपञ्चशतीयुतः। सदुपदेशदानात् करोतीत्यभयङ्करः / स्वतो हिंसानिवृत्त-त्वेन परतश्च प्रकटीकृतसद्धर्मा, सुधर्मा गणभृद्वरः / / 4 / / हिंसां मा कार्षीरित्युपदेशदानेन प्राणिनामनुकम्पके, अभयंकरे वन्दितुं तत्पदद्वन्द्वं, सर्वा श्रेणिको नृपः। वीरअणंतचक्खू। सूत्र०१ श्रु०६ अ० निर्भयकरे, तं०। शासनोत्सर्पणामिच्छन्, अगच्छत् सपरिच्छदः / / 5 / / अभयकरण-न०(अभयकरण) जीवानामभयकरणे, पं०व०॥ नानायानसमारूढः, तथाऽन्योऽपि पुरीजनः। मुत्तूण अभयकरणं, परोवयारो विनत्थि अण्णो त्ति। भक्तिसंभारसंजात-रोमञ्चोच्छ्वसितां गतः / / 6 / / डंडिगितेणगणायं, न य गिहिवासे अविगलं तं // 22 // एवं प्रभावनां प्रेक्ष्य, तत्रैकः काष्ठभारिकः। मुक्त्वाऽभयकरणमिहलोकपरलोकयोः परोपकारोऽपि नाऽस्त्यन्य गत्वा भक्त्या गुरून् नत्वाऽश्रौषी धर्ममिमं यथा // 7 // इति। अत्र दृष्टान्तमाह- डण्डिकीस्तेनकज्ञातमत्र द्रष्टव्यम्।नच गृहवासे जन्तुघातो मृषाऽस्तेय-मब्रह्म च परिग्रहः / अविकलं, तद् अभयकरणमिति गाथार्थः। पं०व०१ द्वार०) भो भो भव्याः ! विमुच्यन्ता, पञ्चैते पापहेतवः // 8 //