SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) 636 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) अहोलोयतिरियलोए विसेसाहिया, तेलुक्के असंखेजगुणा, उड्डलोए असंखेज्जगुणा, अहोलोए विसेसाहिया। खेत्ताणुवाएणं सव्वत्थोवा वणस्सइकाइया अपज्जत्तया उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखिजगुणा, तेलुके असंखिजगुणा, उड्डलोए असंखेजगुणा, अहोलोए विसेसाहिया / खेत्ताणुवाएणं सव्वत्थोवा वणस्सइकाइया पज्जत्तया उड्डलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोऐ असंखेज्जगुणा, तेलुक्के असंखिजगुणा, उड्डलोए असंखेजगुणा, अहोलोए विसेसाहिया। इमानि पञ्चदशापि सूत्राणि प्रागुक्तै केन्द्रियसूत्रवद्भावनीयानि / साम्प्रतमौघिकत्रसकायपर्याप्तापर्याप्तत्रसकायसूत्राण्याह खेत्ताणुवाएणं सव्वत्थोवा तसकाइया तेलुक्के, उड्डलोयतिरियलोए असंखिज्जगुणा, अहोलोयतिरियलोए असंखिज्जगुणा, उड्डलोए संखेज्जगुणा, अहोलोएसंखेज्जगुणा, तिरियलोए असंखिजगुणा। खेत्ताणुवाएणं सव्वत्थोवा तसकाइया अपज्जत्तया तेलुक्के, उड्डलोयतिरियलोए असंखिजगुणा, अहोलोयतिरियलोए असंखिज्जगुणा, उड्डलोए संखिज्जगुणा, अहोलोए संखिज्जगुणा, तिरियलोए असंखिज्जगुणा / खेत्ताणुवाएणं सव्वत्थोवा तसकाइया पञ्जत्तया तेलुक्के, उडलोयतिरियलोए असंखिजगुणा, अहोलोयतिरियलोए असंखेनगुणा, उडलोए संखिज्जगुणा, अहोलोए संखिज्जगुणा, तिरियलोए असंखेजगुणा। इमानि पञ्चेन्द्रियसूत्रवद्भावनीयानि। गतं क्षेत्रद्वारम् / प्रज्ञा० 3 पद / (12) गतिद्वारम्। चतुर्गतिसमासेन पञ्चगतिसमासेनाऽष्टगति-समासेन वाऽल्पबहुत्वम्एतेसिणं भंते ! णेरइयाणं० जाव देवाण य कयरे कयरेहिंतो० जाव विसेसाहिया ? गोयमा ! सव्वत्थोवा मणुस्सा, नेरइया असंखेज्जगुणा, देवा असंखेज्जा, तिरिया अणंता। प्रश्नसूत्रं पाठसिद्धम् / भगवानाह-गौतम ! सर्वस्तोकाः मनुष्याः, श्रेण्यसंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात्। 1, तेभ्यो नैरयिका असंख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यत् प्रथमं वर्गमूलं, तद् द्वितीयेन वर्गमूलेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति, तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशाः तावत्प्रमाणत्वात् तेषाम् 2, तेभ्यो देवा असंख्येयगुणाः, व्यन्तराणां ज्योतिष्काणां नैरयिकेभ्योऽप्यसंख्येयगुणतया महादण्डके पठितत्वात् 3, तेभ्योऽपि तिर्यशोऽनन्ताः, वनस्पतिजीवानामनन्तत्वात् 4 / जी०४ प्रति०। पं० सं०। पञ्चगतिसमासेनाऽल्पबहुत्वमाहएएसिणं भंते ! णेरइयाणं तिरिक्खजोणियाणं मनुस्साणं देवाणं सिद्धाण य पंचगइसमासेणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा मणुस्सा, णेरइया असंखेज्जगुणा, देवा असंखेज्जगुणा, सिद्धा अणंतगुणा, तिरिक्खजोणिया अणंतगुणा। सर्वस्तोका मनुष्याः, षण्णवतिच्छे दनकच्छे द्यराशिप्रमाणत्वात्। स चषण्णवतिच्छेदनकदायो राशिये ('सरीर' शब्दे) दर्शयिष्यते 1, तेभ्यो नैरयिका असंख्येयगुणाः, अङ्गुलमात्र-क्षेत्रप्रदेशराशेः संबन्धिनिप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति, तावत्प्रमाणासु घनीकृतस्य लोकस्यैक-प्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् 2, तेभ्यो देवा असंख्येयगुणाः, व्यन्तराणां ज्योतिष्काणां च प्रत्येक प्रतरासंख्येयभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् 3, तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽप्यनन्तगुणत्वात् 4, तेभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् 5 / तदेवं नैरयिकतिर्यग्यो निकमनुष्यदेवसिद्धरूपाणां पञ्चानामल्पबहुत्वमुक्तम्। प्रज्ञा० 3 पद। एतच्चैवमर्थतो गाथानर-नेरइया देवा, सिद्धा तिरिया कमेण इह हॉति। थोव असंख असंखा, अणंतगुणिया अणंतगुणा / / 1 / / भ० 25 श०३ उ०। साम्प्रतं नैरयिकतिर्यग्यो निकतिर्यग्योनिकीमनुष्यमानुषीदेवदेवीलक्षणानां सप्तानामल्पबहुत्वचिन्तायामाह अप्पाबहुयं सव्वत्थोवा माणुस्सीओ, मणुस्सा, असंखेजगुणा, नेरइया असंखेज्जगुणा, तिरिक्खजोणिणीओ असंखेज्जगुणाओ, देवा संखेजगुणा, देवीओ संखेजगुणाओ, तिरिक्खजोणिया अणंत-गुणा। प्रश्वसूत्रसुगमम्। भगवानाह- सर्वस्तोका मानुष्यः, कतिपयकोटीकोटिप्रमाणत्वात् 1, ताभ्यो मनुष्या असंख्येयगुणाः, संमूर्छिममनुष्याणां श्रेण्यसंख्येयभागप्रदेशराशिप्रमाणत्वात् 2, तेभ्यो नैरयिका असंख्येयगुणाः 3, तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽ-संख्येयगुणाः, प्रतरासंख्येयभागवर्तिश्रेण्याकाशप्रदेशराशि-प्रमाणत्वात् 4, ताभ्यो देवाः संख्येयगुणाः, वाणमन्तरज्योति-ष्काणामपि जलचरतिर्यम्योनिकीभ्यः संख्येयगुणतया महादण्डके पठितत्वात् 5, तेभ्यो देव्यः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात् / “बत्तीसगुणा बत्तीसरूवअहिया उ होंति देवाणं देवीओ" इति वचनात् 6, ताभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पति जीवानामनन्ताऽनन्तत्वात्७।जी०७ प्रति० / इदानीमेतेषामेव सिद्धसहितानाभष्टानामल्पबहुत्वमाहएएसि णं भंते ! णेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणिणीणं मणुस्साणं मणुस्सीणं देवाणं सिद्धाण य अट्ठगतिसमासेणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहियावा? गोयमा ! सव्वत्थोवा मणुस्सीओ, मणुस्सा असंखेजगुणा, णेरड्या असंखेज्जगुणा, तिरिक्खजोणि-णीओ असंखेजगुणाओ, देवा असंखेज्जगुणा, देवीओ संखेज-गुणाओ, सिद्धा अणंतगुणा, तिरिक्खजोणिया अणंतगुणा।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy