________________ अप्पाबहुय(ग) 629 - अभिधानराजेन्द्रः - भाग 1 अप्याबहुय(ग) अपजत्तया असं खिजगुणा, सुहमनिगोदा अपजत्तया असंखिजगुणा, सुहुमनिगोदा पज्जत्तया संखेजगुणा। सर्वत्रयं भावना-सर्वस्तोका बादराः पर्याप्ताः, परिमितक्षेत्रवर्तित्वात्। तेभ्यो बादरा अपर्याप्ता असंख्येयगुणाः, एकैकबादरपर्याप्तनिश्रया असंख्येयानां बादरपर्याप्तानामुत्पादात् / तेभ्यः सूक्ष्मा अपर्याप्ता असंख्येयगुणाः, सर्वलोकोत्पत्तितया तेषां क्षेत्रस्यासंख्येयगुणत्वात्। तेभ्यः सूक्ष्माः पर्याप्तकाः संख्येयगुणाः, चिरकालावस्थायितया तेषां सदैव संख्येयगुणतया ऽवाप्यमानत्वात्। गतं चतुर्थमल्पबहुत्वम्॥४॥ इदानीमेतेषामेव सूक्ष्मपृथिवीकायिकादीनांबादरपृथिवीकायिकादीनां च प्रत्येकं पर्याप्तापर्याप्तानां च समुदायेन पञ्चममल्पबहुत्वमाहएएसि णं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं सुहुमआउकाइयाणं सुहुमते उकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सइकाइयाणं सुहुमनिगोदाणं बादराणं बादरपुढविकाइयाणं बादरआउकाइयाणं बादरतेउकाइयाणं बादरवाउकाइयाणं बादरवणस्सइकाइयाणं पत्तेयसरीरबादरवणस्सइकाइयाणं बादरनिगोदाणं बादरतसकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा बादरतेउकाइया पज्जत्तया 1, बादरतसकाइया पज्जत्तया असंखेज्जगुणा 2, बादर-तसकाइया अप्पज्जत्तया असंखिज्जगुणा 3, पत्तेय-सरीरबादरवणस्सइकाइया पज्जत्तया असंखिजगुणा 4, बादरनिगोदा पञ्जत्तया असंखिज्जगुणा 5, बादरपुढविकाइया पज्जत्तया असंखेज्जगुणा ६,बादरआउकाइया पज्जत्तगा असंखेनगुणा ७,बादरवाउकाइया पञ्जत्तगा असंखेजगुणा / बादरतेउकाइया अपज्जत्तया असंखेज्जगुणा , पत्तेयसरीरबादरवणस्सइकाइया अपजत्तया असंखेज्जगुणा 10, बादरनिगोदा अपज्जत्तया असंखेजगुणा 11, बादरपुढविकाइया अपजत्तया असंखेज्जगुणा 12, बादरआउकाइया अपज्जत्तया असंखेजगुणा 13, बादरवाउकाझ्या अपज्जत्तया असंखेजगुणा 14, सुहुमते उकाइया अपज्जतया असंखे जगुणा 15, सुहुमपुद विकाइया अपज्जत्तगा विसे साहिया 16, सुहुमआउकाइया अपज्जत्तगाविसेसाहिया १७.सुहमवाउकाइया अपज्जत्तया विसेसाहिया 18 // सुहुमतेउकाइया पज्जत्तया संखेनगुणा 16, सुहमपुढविकाइया पज्जत्तया विसेसाहिया 20, सुहुमआउकाइया पञ्जत्तगा विसेसाहिया 21, सुहुमवाउकायिा पजत्तया विसेसाहिया 22, सुहुमनिगोदा अपज्जत्तया असंखेज्जगुणा 23, सुहुमनिगोदा पज्जत्तया संखेज्जगुणा 24, बादरवणस्सइकाइया पज्जत्तया अणंतगुणा 25, बादरा पञ्जत्ता विसे साहिया 26, बादरवणस्सइकाइया अपज्जत्तगा असंखेजगुणा 27, बादरा अपज्जत्तया विसेसाहिया 28, बादरा विसेसाहिया 26, सुहुमवणस्सइकाइया अपजत्तगा असंखेजगुणा 30, सुहुमा अपज्जत्तगा विसेसाहिया 31, सहुमवणस्सइकाइया पञ्जत्तगा असंखेज्जगुणा 32, सुहुमा पञ्जत्तगा विसेसाहिया 33, सुहुमा विसेसाहिया 34 / (एएसि णं भंते ! सुहमाणं सुहुमपुढविकाइयाणमित्यादि) सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गकतिपयसमयन्यूनरावलिकासमयैर्गुणिते यावान् समयराशिस्तावत्प्रमाण-त्वात् तेषाम् 1, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असंख्येयगुणाः, प्रतरे यावन्त्यगुलासंख्येयभागमात्राणि खण्डानितावत्प्रमाण-त्यात्तेषाम् 2, तेभ्यो बादरत्रसकायिका अपर्याप्ता असंख्येयगुणाः, प्रतरे यावन्त्यगुलाऽसंख्येयभागमात्राणि खण्डानि तावत्प्रमाण-त्वात्तेषाम् 3, ततः प्रत्येकशरीरबादरवनस्पतिकायिक 4, बादरनिगोद 5, बादरपृथ्वीकायिक 6, बादराऽप्कायिक 7, बादरवायुकायिकाः ८,पर्याप्ता यथोत्तरमसंख्येयगुणाः। यद्यप्येते प्रत्येकं प्रतरे यावन्त्यङ्गुलासंख्येयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाप्यङ्गुलासंख्येयभागस्यासंख्येयभेदभिन्नत्वादित्थं यथोत्तरमसंख्येयगुणत्वमभिधीयमानं न विरुध्यते। एतेभ्यो बादरतेजस्कायिका अपर्याप्ता असंख्येयगुणाः, असंख्येयलोकाकाशप्रदेशप्रमाणत्वात् 6, ततः प्रत्येकशरीरबादरवनस्पतिकायिक 10, बादरनिगोद 11, बादरपृथिवीकायिक 12, बादराऽप्कायिक 13 बादरवायुकायिका अपर्याप्ता यथोत्तरमसंख्येयगुणाः 14, ततो बादरवायुकायिके भ्योऽपर्याप्तेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असंख्येयगुणाः 15, ततः सूक्ष्मपृथिवीकायिक 16, सूक्ष्माऽप्कायिक 17, सूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरं विशेषाधिकाः 18, ततः सूक्ष्मतेजस्कायिकाः पर्याप्ताः संख्यातगुणाः, सूक्ष्मेष्वपर्याप्तभ्यः पर्याप्तानामोघत एव संख्येयगुणत्वात् 16, ततः सूक्ष्मपृथिवीकायिकः 20, सूक्ष्मा-ऽप्कायिकम् 21, सूक्ष्मवायुकायिकाः पर्याप्ता यथोत्तरं विशेषा-धिकाः 22, तेभ्यः सूक्ष्मनिगोदा अपर्याप्तां असंख्येयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावात् 23, तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाः संख्येयगुणाः, सूक्ष्मेष्वपर्याप्तभ्यः पर्याप्तानामोघत एव सदा संख्येयगुणत्वात् / एते च बादरापर्याप्ततेजस्कायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यवसानाः षोडश पदार्था यद्यप्यन्यत्रा-ऽविशेषेणासंख्येयलोकाकाशप्रदेशप्रमाणतया सङ्गीयन्ते, तथाप्यसंख्येयस्यासंख्येयभेदभिन्नत्यादित्थमसंख्येयगुणत्वं वि-शेषाधिकत्वं संख्येयगुणत्वं प्रतिपाद्यमानं न विरोधभागिति 24 / तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात् 25, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः बादरपर्याप्ततेजस्कायिकादीनामपि तत्र प्रक्षेपात् 26, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असंख्येयगुणाः, एकैक-पर्याप्तबादरनिगोदनिश्रया असंख्येयानां बादरनिगोदा-ऽपर्याप्तानामुत्पादात् २७,तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् 28, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात् 26, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असंख्येयगुणाः, बादरनिगोदेभ्यःसूक्ष्मनिगोदानामप्यपर्याप्तानामप्यसंख्येगुणत्वात् 30, ततः सामान्यतः सूक्ष्मा अपर्याप्तका विशेषाधिकाः सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् 31 / तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ता असंख्ये यगुणाः सूक्ष्मवनस्पतिकायिकापर्याप्तभ्यो हि सूक्ष्मवनस्पतिकायिकपर्याप्ता