________________ (73) उपोद्घातः - ध्याकारो वा, यदि वा अपोहनमपोह इति अन्यव्यावृत्तिमात्रम्, इति अन्यथा यदि शब्दादर्थप्रतिपत्तिकाले कलितो न परापोहः कथत्रयः पक्षाः। न तावदादिमी पक्षौ, अपोहनाम्ना विधेरेव विवक्षितत्वात्। मन्यपरिहारेण प्रवृत्तिः। ततो गां बधानेतिचोदितोऽश्यादीनपि बध्नीयात् / अन्तिमोऽप्यसङ्गतः, प्रतीतिबाधितत्वात् / तथाहि-- पर्वतो देशे यदवोचद्वाचस्पतिः-जातिमत्यो व्यक्तयः, विकल्पानांशब्दानांच गोचरः, वह्निरस्तीति शाब्दी प्रतीतिर्विधिरूपमेवोल्लि-खन्ती लक्ष्यते, नानग्निर्न तासां च तद्वतीनां रूपमतज्जातीयपरावृत्तमित्यर्थतस्तदवगतेन गां भवतीति निवृत्तिमात्रमामुखयन्ती / यदा प्रत्यक्षवाधितं न तत्र बधानेति चोदितोऽश्यादीन् बध्नाति / तदप्यनेनैव निरस्तमायतो साधानान्तरावकाश इत्यतिप्रसिद्धम् / जातेरधिकायाः प्रक्षेपेऽपिव्यक्तीनां रूपमतजातीयव्यावृत्तमेवचेत्, तदा अथ यद्यपि निवृत्तिमहं प्रत्येमीति न विकल्पः तथापि निवृत्तप तेनैव रूपेण शब्दविकल्पयोर्विषयीभवन्तीनां कथमत व्यावृत्तिपरिहारः? दार्थोल्लेख एव निवृत्त्युल्लेखः / न ह्यनन्तरभावितविशेषणप्रती अथ न विजातीयव्या वृत्तं व्यक्तिरूपं, तथाप्रतीतं वा तदा जातिप्रसाद तिविशिष्टप्रतीतिः। ततो यथा सामान्यमहं प्रत्येमीति विकल्पाभावेऽपि एष इति कथमर्थतोऽपितदवगतिरित्युक्तप्रायम्! अथजातिबलादेवान्यतो व्यावृत्तम् / भवतु जातिबलात् स्वहेतुपरम्पराबलाद्वाऽन्यव्यावृत्तम् / साधारणाकारपरिस्फुरणात् विकल्पबुद्धिः सामान्यबुद्धिः परेषाम्, तथा उभयथाऽपि व्यावृत्तप्रतिपत्तौ व्यावृत्तिप्रतिपत्तिरस्त्येव / न चागो-sपोढे निवृत्तप्रत्ययाक्षिप्ता निवृत्तिबुद्धिरपोहप्रतीतिव्यवहा-रमातनोतीति चेत्? ननु साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था; गोशब्दसंकेतविधावन्योन्याश्रयदोषः; सामान्ये तद्वति वा सङ्केतेऽपि तदोषावकाशात् / न हि सामान्य नाम सामान्यमात्रमभिप्रेतम्, तुरगेऽपि 'तत् किमायातमस्फुरदभावाकारे चेतसि निवृत्तिप्रतीतिव्यवस्थायाः / गोशब्दसङ्केतप्रसङ्गात्; किन्तु गोत्वम्: तावता च स एव दोषः, ततो निवृत्तिमहं प्रत्येमीत्येवमाकाराभावेऽपि निवृत्त्याकारस्फुरणं यदि गवापरिज्ञाने गोत्वसामान्यापरिज्ञानात् / गोत्वसा-मान्यापरिज्ञाने स्थात्, को नाम निवृत्तिप्रतीतिस्थितिमपलपेत्। अन्यथा सति प्रतिभासे गोशब्दवाच्यापरिज्ञानात् / तस्मात् एकपिण्डम-दर्शनपूर्वको यः तत्प्रतीतिव्यवहृतिरिति गवाकारेऽपि चेतसि तुरगबोध इत्यस्तु / सर्वव्यक्तिसाधारण इववहिरध्यस्तो विकल्पबुद्ध-याकारःतत्रायं गौरिति अथ विशेषणतया अन्तर्भूता निवृत्तिप्रतीतिरित्युक्तं, तथापि सङ्केतकरणे नेतरेतराश्रयदोषः / अभिमते च गोशब्दप्रवृत्तावगोशब्देन पद्यगवापोढ इतीदृशाकारो विकल्पस्तदा विशेषणतया तदनुप्रवेशो भवतु, शेषस्याप्यभिधानमुचितम् / न चान्यापोढान्यापोहयोर्विरोधो, किन्तु गौरिति प्रतीतिः। तदा च सतोऽपि निवृत्तिलक्षणस्य विशेषणस्य विशेष्यविशेषणक्षति, परस्परव्यवच्छेदाभावात, सामानाधिकरतत्रानुत्कलनात, कथं तत्प्रतीतिव्यवस्या / अथैवं मतिः-यविधिरूपं ण्यसद्भावात्, भूतलघटाभाववत् / स्वाभावेन हि विरोधो, न स्फुरितं तस्य परापोहोऽप्यस्तीति तत्प्रतीति-रुच्यते, तथापि पराभावेनेत्याबालप्रसिद्धम्। एष पन्थाः श्रुघ्न-मुपतिष्ठते इत्यत्राप्यपोहो सम्बन्धमात्रमपोहस्य विधिरेव साक्षान्निर्भासी / अपि चैवमध्यक्षस्या- गम्यत एव / अप्रकृतपथान्तरापेक्षया एष एव / श्रुघ्नप्रत्यनीकानिष्टप्यपोहविषयत्वमनिवार्यम् / विशेषतो विकल्पादेकल्यावृत्तोल्लेखि- स्थानपेक्षया श्रुघ्नमेव / अरण्यमार्गवद्विच्छेदाभावादुपतिष्ठत एव, नोऽखिलान्यव्यावृत्तमीक्षमाणस्य तस्माद्विध्याकारावग्रहादध्यक्ष- सार्थदूतादिव्यवच्छेदेन पन्था एवेति प्रतिपदं व्यवच्छेदस्य सुलभत्वात्। वद्विकल्पस्यापि विधिविषयत्वमेव नान्यापोहविषयत्वमिति कथमपोहः तस्मादपोहधर्मणो विधिरूप-स्य शब्दादवगतिः; पुण्डरीकशब्दादिव शब्दार्थो धुष्यते? श्वेतिमविशिष्टस्य पास्य। यद्येवं विधिरेवशब्दार्थो वक्तुमुचितः कथमपोहो अत्राभिधीयते गीयत इति चेत् ? उक्तमत्रापोहशब्देनान्यापोहविशिष्टो विधिरुच्यते; तत्र नास्माभिरपोहशब्देन विधिरेव के वलोऽभिप्रेतः, नाप्यन्यव्या विधौ प्रतीयमाने विशेषणतया तुल्यकालमन्यापोहप्रतीतिरिति / न चैवं वृत्तिमात्रम्, किन्त्वन्यापोहविशिष्टो विधिः शब्दानामर्थः / ततश्च न प्रत्यक्षस्याप्यपोहविषयत्वव्यवस्था कर्तुमुचिता, तस्य शाब्दप्रत्य-- प्रत्येकपक्षोपनिपातिदोषावकाशः। यत्तु गोः प्रतीतौ न तदात्मा परात्मेति यस्येव वस्तुविषयत्वे विवादाभावात् / विधिशब्देन च यथाऽध्यय-- सामादपोहः पश्चाग्निश्चीयते इति विधिवादिनां मतम् / सायमतद्रूपपरावृत्तो बाह्योऽर्थोऽभिमतः; यथा प्रतिभासं बुद्ध्याकारश्वतत्र अन्यापोहप्रतीतौ वा सामर्थ्यात् अन्यापोढोऽवधार्यते इति प्रतिषे बाह्योऽर्थोऽध्यवसायादेव शब्दवाच्यो व्यवस्थाप्यते, न स्वलक्षण परिस्फूर्त्या, प्रत्यक्षवद्देशकालावस्थानियतप्रव्यक्तस्वलक्षणास्फुरणात् / घवादिनां मतम् / तदसुन्दरम् / प्राथमिकस्यापि प्रतिपत्तिक्रमादर्शनात् / न हि विधि प्रतिपद्य कश्चिदर्थापत्तितः पश्चादपोहमवगच्छति, अपोहं वा यच्छास्त्रम्प्रतिपद्यान्यापोढम्, तस्माद् गोः प्रतिपत्तिरिति अन्यापोढप्रतिपत्ति "शब्देनाव्यापृताख्यस्य, बुद्धावप्रतिभासनात् / रुच्यते / यद्यपिचान्यापोढशब्दानुल्लेख उक्तः। तथापि नाप्रतिपत्तिरेव अर्थस्य दृष्टाविवेति।" विशेषणभूतस्यान्यापोहस्य; अगवापोढ एव गोशब्दस्य निवेशितत्वात्। इन्द्रियशब्दस्वभावोपायभेदात् एकस्यैव प्रतिभासभेद इति यथा नीलोत्पले निवेशितादिन्दीवर-शब्दान्नीलोत्पलप्रतीतौ तत्काल चेत्? अत्राप्युक्तम्एव नीलिमस्फुरणमनिवार्यम्, तथा गोशब्दादपि अगवापोढे नियेशितात् "जातो नामाश्रयोऽन्यान्यः, चेतसाऽन्तस्य वस्तुनः। गोप्रतीतौ तुल्यकालमेव विशेषणत्वात् अगोऽपोहस्फुरणमनिवार्यम्। यथा एकस्यैव कुतो रूपं, भिन्नाकारावभासि तत् ?" // 1 // प्रत्यक्षस्य प्रस-ह्यरूपाभावग्रहणमभावविकल्पोत्पादनशक्तिरेव, तथा न हि स्पष्टास्पष्टे द्वे रूपे परस्परविरुद्ध एकस्य वस्तुनः स्तः, विधिविकल्पानामपि तदनुरूपानुष्ठानदानशक्तिरेवाभावग्रहणमभि- यत एकेनेन्द्रियबुद्धौ प्रतिभासेतान्येन विकल्पे, तथासति वस्तुन धीयते। पर्युदासरूपाभावग्रहणंतु नियतस्वरूप संवेदनमुभयोरविशिष्टम, | एव भेदप्राप्तेः। न हि स्वरूपभेदादपरो वस्तुभेदः। न च प्रतिभास वृतिमात्र, TANTRE