SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ अप्पणो 615 - अभिधानराजेन्द्रः - भाग 1 अप्पलेवा अग सेसयाई ति" आत्मन आत्मीयानि। विपा०१ श्रु०२ अ०) घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति / अल्पः अप्पतर-त्रि०(अल्पतर) अतिशयिते स्तोके, "अप्पतराए से पावे कम्मे प्राणः प्राणहेतुकं बलमस्य / अल्पबले, त्रि० / वाचा कजइ" भ०८ श०६ उ०। आचा०ा सूत्र अप्पपाणासि(ण)-त्रि०(अल्पपानाशिन) अल्पं पानम शितु अप्पतरबंध-पुं०(अल्पतरबन्ध) अत्यल्पे कर्मणां बन्धे, यदा शीलमस्यासावल्पपानाशी / यत्-किञ्चन पानपातरि, सूत्र०१ श्रु०८ त्वष्टविधादिबहुबन्धको भूत्वा पुनरपि सप्तविधाद्यल्पतरबन्धको भवति, स एव प्रथमसमय एवाल्पतरबन्धः (कर्म०)। यदातुप्रभूताः प्रकृतीबंधनन् अप्पपिंडासि(ण)-त्रि०(अल्पपिण्डाशिन्) अल्पं स्तोकं पिण्डमशितुं परिणामविशेषतः स्तोकां बद्धमारभते, यथाऽष्टौ बद्ध्या सप्त बध्नाति; शीलमस्यासावल्पपिण्डाशी / यत्किञ्चनाशिनि, तथा च आगमः-- "हे सप्त वा बद्ध्वा षड् वा बद्ध्वा एकां, तदानीं स बन्धोऽल्पतरः। तथा जन्तव ! आसीय, जत्थ तत्थ व सुहोवगयनिद्दा / जेण व तेण व संतुट्ठ चाऽऽह- "एगाइऊणबिइओ' एका-दिभिरेकद्वित्र्यादिभिः प्रकृतिरूपोने वीरमुणिओ सिते अप्पा" ||1|| सूत्र०१ श्रु०६ अ०। बन्धे द्वितीयप्रकारः, अल्पतर इत्यर्थः / कर्म०५ कर्म०। अप्पभक्खि (ण)-त्रि०(अल्पभक्षिन्) स्तोकाहारकारिणि, उत्त० 15 अप्पतुमतुम-त्रि०(अल्पतुमतुम) विगतक्रोधमनोविकारविशेषे, स्था०८ अ०। ठा० अप्पभव-पुं०(अल्पभव) परीतसांसारिकत्वे, प्रति०। अप्पत्त-न०(अल्पत्व) तुच्छत्वे, पं०व०४ द्वा०) अप्पमासि(ण)-त्रि०(अल्पभाषिन) कारणे परिमितवक्तरि, दश० अप्पत्तिय-न०(अप्रीतिक) आर्षत्वात्तथारूपम् ।अप्रेम्णि, भ०७ श० 8 अ० "अप्पं भासेज्ज सुव्वए"।तथा सुव्रतः साधुरल्पंपरिमितं हितंच 1 उ०॥धाआ०म०ा दर्शा अप्रीतिस्वभावे, भ०१३श०१ उ०मनसः भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः। सूत्र०१ श्रु०६ अ01 पीडायाम्, आचा०२ श्रु०७ अ०२ उ०। क्रोधे, सूत्र०१ श्रु० अप्पभूय-त्रि०(अल्पभूत) अल्पसत्त्वे, स्था०५ ठा०१ उ०। १अ०२ उ०अपकरणे, नि०चू०१ उ०। अप्पमइ-त्रि०(अल्पमति) अल्पबुद्धौ, क०प्र०। अप्पत्थाम-त्रि०(अल्पस्थामन) अल्पसामर्थ्य, सूत्र०१ श्रु०२ अ०३ अप्पमहग्याभरण-त्रि०(अल्पमहा_भरण) अल्पानिस्तोक-भारवन्ति उन महार्घाभरणानि बहुमूल्यवझूषणानि यस्यासौ तत्तथा / अप्पधण-त्रि०(अल्पधन) अल्पमूल्ये, "महाधणे अप्पधणे व वत्थे, अल्पभारवबहुमूल्यभूषणयुके, "हाए सुद्धप्पाये साई अप्पमुच्छिज्जती जो अविवित्तभावे" | बृ०३ उ०। महग्घाभरणा साओ गिहाओ पडिनिक्खमई" / उपा०१ अ०) अप्पपएसग-त्रि०(अल्पप्रदेशक) अल्पं स्तोकं प्रदेशाग्रं कर्म अप्परय-त्रि०(अल्परत) अल्पमिति अविद्यमानं रतमिति क्रीडितं दलिकपरिमाणं यस्य सः / स्तोकप्रदेशाग्रके कर्मणि, भ०१ श० मोहनीयकर्मोदयजनितमस्येति अल्परतः। क्रीडाविरहितेलवसप्तमादौ, 4 ਤੁi उत्त०१ अ० कण्डूयरिंगते कण्डूयनकल्परतरहिते, दश०६ अ०४ उ०। अप्पपज्जवजाय-न०(अल्पपर्यायजात) अल्पे तुषादौ त्यजनीये, ध०३ / *अल्परजस् -त्रि० रजोरहिते, उत्त०२ अ०। प्रतनुबध्यमानकर्मणि, अधिन "सिद्धेवा हवइ सासए देवे वा अप्परए महिड्डिए'' / उत्त०१ अ०। अप्पपरणियत्ति-स्त्री०(आत्मपरनिवृत्ति) आत्मनः परेषां च परेभ्यो अप्पलाहलद्धि-पुं०(अल्पलाभलब्धि)अल्पातुच्छा वस्त्र-पात्रादिलाभे निवृत्तौ, आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः, कृतानां लब्धिर्यस्य सोऽल्पलाभलब्धिः / क्लेशेन वस्त्र-पात्राद्युत्पादके, बृ०१ तद् दृष्ट्वाऽप्यन्ये आलोचनाभिमुखा भवन्तीत्यन्येषामपि दोषेभ्यो निवर्तनमिति // व्य०१ उ०।। अप्पलीण-त्रि०(अप्रलीन) असंबद्ध तीर्थकषु गृहस्थेषु पार्श्व-स्थादिषु अप्पपरिग्गह-पुं०(अल्पपरिग्रह) अल्पधनधान्यादिस्वीकारे, औ०। संश्लेषमकुर्वति, "अणुक्कस्से अप्पलीणे, मज्झेण मुणि जावए" सूत्र०१ अप्पपरिचाय-पुं०(अल्पपरित्याग) स्वल्पतरगुणपरिहारे, पञ्चा०१८ श्रु०१अ०४ उ० अप्पलीयमाण-त्रि०(अप्रलीयमान) कामेषु मातापित्रादिके वा लोके न अप्पपाण-त्रि०(अल्पप्राण) अल्पशब्दोऽभावाभिधायी तथेहापि, / प्रलीयमाना अप्रलीयमानाः / अनभिषक्ते, आचा०१ श्रु०६ अ०२ उ०॥ सूत्रत्वेन मत्वर्थीयलोपात्प्राणाः प्राणिनः, अल्पा अविद्यमानाःप्राणिनो | अप्पलेव-त्रि०(अल्पलेप) अल्पशब्दोऽभाववाचकः / पृथुकादौ निर्लेपे, यस्मिँस्तदल्पप्राणम् / अवस्थितागन्तुकजीवविरहिते उपाश्रयादौ, आव०४ अ०। वल्लचणकादौ नीरसे, ध०३ अधि०।। उत्त०१ अ०॥ अल्पः प्राणः प्राणनक्रिया यस्मिन् / वर्णभेदे, यस्योचारणे | अप्पलेवा-स्त्री०(अल्पलेपा) निर्लेपं पृथुकादि गृह्णतश्चतुर्थ्यां अल्पप्राणवायोापारस्तस्मिन्, स च शिक्षायामुक्तः."अयुग्मा पिण्डे षणायाम, आव०४ अ० ध० आचा०। पञ्चा०। सूत्र०। वर्गयमगाः, यपश्चाल्पासवः स्मृताः" इति / तथा च वर्गेषु "जस्स दिज्जमाणदवस्स णिप्पावचणगादिस्स लेवो ण भवति प्रथमतृतीयपञ्चमवर्णाः यमगा यवरलाश्च अल्पासवः। तादृशवर्णोचारण- सा अप्पलेवा" / नि०चू०१६ उ०। आ००। अल्पलेपिकाऽप्यत्र, बाह्यप्रयत्ने, बाह्यप्रयत्नस्तु एकादशधाविवारः संवारः श्वासो नादो स्था०७ ठा०। स्तोकोऽल्पः पश्चात् क मादिजनितः उ01 विवा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy