SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ अप्पकोउहल्ल 614- अभिधानराजेन्द्रः- भाग 1 अप्पणो अविद्यमानकौतूहले, अल्पशब्दस्येहाविद्यमानार्थत्यात् बृ०३ उ०। | अप्पज्ज-(ण्ण)-त्रि०(आत्मज्ञ) आत्मानं जानातीति आत्मज्ञः। 'ज्ञो अप्पकोह-पुं०(अल्पक्रोध) अविद्यमानकषायभेदे, भावावमोदरिकां ञः"८।१८३। इति सूत्रेण अस्यवालुक् / याथार्थ्येनात्मतत्त्वज्ञातरि, प्रतिपन्ने, औ०। प्रा० अपरायत्ते, निन्चू०१ उ०। अप्पक्खर-न०(अल्पाक्षर) अल्पान्यक्षराणि यस्मिस्तदल्पाक्षरम् / अप्पज्जोइ-पुं०(आत्मज्योतिष) आत्मैव ज्योतिरस्य सोऽयमात्मऔ०। मिताक्षरे, गुणवति सूत्रे, यथा सामायिकसूत्रम् / अप्रभूताक्षरे, ज्योतिः / ज्ञानात्मके पुरुष, वेदे ह्ययं पुरुष आत्मज्योतिविशे०। औ०। अनु०। आ०म०। "अप्पक्खरं महत्थं अणुग्गहत्थं ष्ट्वेनाभिधीयते। सुविहियाणं"। ओघo अत्थमिए आइचे, चंदे संतासु अग्गिवायासु। अप्पक्खरं महत्थं, महक्खरऽप्पऽत्थ दोसु वि महत्थं / किं जोइरयं पुरिसो?, अप्पजोइत्ति णिदिहो। दोसु वि अप्पं च तहा, भणियं सत्थं चउवियप्पं // 13 // अस्तमिते आदित्ये, चन्द्रमः स्वस्तमिते, शान्तेऽनौ, शान्तायां वाचि अत्र च चतुर्भङ्गिका-(अप्पक्खरं ति) अल्पान्यक्षराणि यस्मिन् याज्ञवल्क्यः- "किं ज्योतिरेवायं पुरुषः ? आत्मज्योतिः सम्राडिति तदल्पाक्षरं, स्तोकाक्षरमित्यर्थः / (महत्थं त्ति) महानर्थों यस्मिन् तत् होवाच' / ज्योतिरिति ज्ञानमाह, आदित्यास्तमयादौ / किं ज्योतिः ? महार्थं, प्रभूतार्थमित्यर्थः / तत्रैकं शास्त्र अल्पाक्षरं भवति महार्थं च, इत्याह-अयं पुरुष इति, पुरुष आत्मेत्यर्थः / अयं च कथंभूतः ? इत्याहप्रथमो भङ्गः। अथवाऽन्यत् किंभूतं भवति ? (महक्खरऽप्पत्थं) महाक्षरं, (अप्पजोइ त्ति) आत्मैव ज्योतिरस्य सोऽयमात्मज्योतिः, ज्ञानात्मक प्रभूताक्षरं भवतीति हृदयम्। अल्पार्थ, स्वल्पार्थमिति हृदयम्, द्वितीयो इति हृदयम्। निर्दिष्टो वेदविद्भिः कथितः, ततो न ज्ञानं भूतधर्म इत्यर्थः। भङ्गः / अथवाऽन्यत् किंभूतं भवति ? (दोसु वि महत्थं) द्वयोरपीति विशे०। अक्षरार्थयोः श्रुतत्वा-दक्षरार्थोभयं परिगृह्यते। एतदुक्तं भवति-प्रभूताक्षरं अप्पज्झो (देशी ) आत्मवशे, दे०ना०१ वर्ग। प्रभूतार्थ च, तृतीयो भङ्गः। तथाऽन्यत् किंभूतं भवति? इत्याह-(दोसु अप्पझंझ-त्रि०(अल्पझञ्झ) विगततथाविधविप्रकीर्णवचने, स्था० वि अप्पं च तहा) द्वयोरपि अल्पम्, अक्षरार्थयोः / एतदुक्तं भवति 8 ठा० भ० / भावावमोदरिका प्रतिपन्ने, रा०| अल्पाक्षरमल्पार्थं चेति / तथेतितेन आगमोक्तप्रकारेण, भणितमुक्तं, अप्पडिकंटय-त्रि०(अप्रतिकण्टक) न विद्यते प्रतिमल्लः कण्टको यत्र शास्त्रं, चतुर्विकल्पं चतुर्विध-मित्यर्थः। तदप्रतिकण्टकम्। अप्रतिमल्ले, रा०) अधुना चतुर्णामपि भङ्गिकानामुदाहरणदर्शनार्थमियं गाथा अप्पडिवरिय-पुं०(अप्रतिवृत) प्रादोषिके काले, "अप्पडियरियं कालं सामायारी ओहे, णायज्झयण्णा य दिट्ठिवाओ य। घेत्तूण य वेयए" प्रादोषिककालं यथा साधवः प्रतिजागरितं लोइय कथासादि अणु-कमाय पकरेंति कारगा चउरो॥१४॥ गृह्णन्ति। बृ०१ उ०। ओघसामाचारी प्रथमभङ्ग के उदाहरणं भवति / ततः प्रभूताऽक्षरत्व अप्पण-त्रि०(आत्मीय) अपभ्रंशे, "शीघ्रादीनां बहिल्लामल्पार्थ चेति द्वितीयक्रमः / ज्ञाताध्ययनादिषष्ठाङ्गे प्रथमश्रुत-स्कन्धे दयः" / / 1522 / इति सूत्रेण आत्मीयस्य 'अप्पण' इत्यादेशः / तेषु कथानकान्युच्यन्ते। ततः प्रभूताक्षरत्वमल्पार्थं चेति द्वितीयभङ्गके स्वकीये, "फोडेंसिजेहि अडउं अप्पण' / प्रा०। स्वस्मिन, उत्त०१ ज्ञाताध्ययनान्युदाहरणम्। चशब्दादन्यच यदस्यां कोटौ व्यवस्थितम्। अ०। प्रश्न०। चं०प्र०। शरीरे, आचा०१ श्रु०२ अ०४ उ०। दृष्टिवादश्च तृतीयभङ्गक उदाहरणम् / यतोऽसौ प्रभूताक्षरः प्रभूतार्थश्व, अप्पणछन्द-त्रि०(आत्मच्छन्द) स्वतन्त्रे, बहिणुए तं धरु कहि चशब्दात्तदेकदेशोऽपि / चतुर्भङ्गोदाहरण-प्रतिपादनार्थमाह- (लोइय किंव णंदउंजेत्थु कुडुंबउं अप्पण-छन्दउं। प्रा०४४२२ 122 कथासादि त्ति) लौकिकं चतुर्भङ्गो-दाहरणम्, किंभूतं ? कथासादि / आदि-शब्दाच्छिवभद्रादिग्रहः। (अणुक्कम त्ति) अनुक्रमादिति। अनुक्रमेण अप्पण? -त्रि०(आत्मार्थ) अनेन मे जीविका भविष्यतीति / स्वार्थे, परिपाट्येवं तृतीयार्थे पञ्चमी / कारकाणि कुर्वन्तीति कारकाण्युदाहणान्युच्यन्ते। चत्वारीति। यथासंख्येनैवेति। ओघा अप्पणय-त्रि०(आत्मीय) प्राकृते-"ईयस्यात्मनो णयः" / / 2 / 153 / अप्पग-पुं०(आत्मन्) स्वस्मिन्, "जइ अप्पगं न साहयामि, तो कह | इति सूत्रेण आत्मनः परस्य यस्य णय इत्यादेशः। स्वकीये, प्रा०) अन्नं विणिग्गतो नगराओ' / आव०४ अ०आचा०। सूत्र०। प्रश्न०। अप्पणाण-न०(आत्मज्ञान) 6 त०। वादादिव्यापारकाले किममुं अप्पगास-पुं०(अप्रकाश) अन्धकारे, नि०चू०१ उ०१ प्रतिवादिनं जेतुंमम शक्तिरस्तिन वेति आलोचनरूपे प्रयोगमतिसंपतेंदे, अप्पगुत्ता-(देशी) कपिकच्छ्वाम्, देवना०१ वर्ग०। उत्त०१५ अ०। आत्मपरिज्ञानमित्यप्यत्र / ध००। अप्पचिंतय-पुं०(आत्मचिन्तक) अभ्युद्यतमरणं वा प्रतिपत्तुं निश्चिते, अप्पणिज-त्रि०(आत्मीय) स्वकीये, "अप्पणिज्जियाए महिलाए'। व्य०१० उ०। * आ०म०द्विा नि०चूला दशा०) अप्पछंदमइ-त्रि०(अल्पच्छन्दमति) आत्मच्छन्दा आत्मायत्ता अप्पणो-अव्य०(स्वयम्) स्वयमित्यव्ययार्थे, "स्वयमोऽर्थे मतिर्यस्य कार्येष्वसावात्मच्छन्दमतिः / स्वाभिप्रायकार्यकारिणी, अप्पणो नवा" 206 / इति सूत्रेण स्वयमित्यस्यार्थे 'अप्पणो' "कस्स न होही वेसो, अणब्भुवंगतो निरुवगारी य। अप्पच्छंदमई तो, इत्यस्य वा प्रयोगः / "विसयं विअसंति अप्पणो कमलसरा''। पहियतो गंतुकामो य" / आ०म०प्र० / विशे०। पक्षे- 'सयं चेव मुणसि करणिज्जं' / प्रा०। ''अप्पणो दर्शन
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy