________________ अपाणय ६०६-अभिधानराजेन्द्रः-भाग 1 अपुणबंधय उत्त०। We von विधाहाररहिते, पञ्चा०१८ विव०॥"छद्रेणं भत्तेणं अपाणएणं' जं०२ अपिट्टणया-स्त्री०(अपिट्टनता) यष्ट्यादिताडनपरिहारे, भ०७ वक्ष०ापानकसदृशेषु शीतलत्वेन दाहोपशमहेतुषु स्थाली-पानकादिषु, श०६ उ०॥ गोशालकसम्मतपदार्थेषु च। भ०१५ श०१ उ०। (तत्प्रदर्शनं 'गोसालक' अपिय-त्रि०(अप्रिय) अप्रीतिकरे, भ०६ श०३३ उ०। अप्रियदर्शने, शब्दे करिष्यामि) पानकाहारवर्जित, जं०४ वक्ष०। पानीयपान- जी०१ प्रति०। अप्रीतिके, “अचियत्तं ति वा अपियत्तं ति वा एग8" परिहारवति, स्था०६ ठा०। एकान्तरोपवासे, ध०३ अधिo व्य०२ उ० अपाय-त्रि०(अपाद) विशिष्टच्छन्दोरचनायोगात्पादवर्जिते, दश०१अ० अपिवणिज्जोदग-पुं०(अपानीयोदक) अपातव्यजले मेघे, भ०७ श०६ उ०। अपायच्छिण्ण-त्रि०(अपादच्छिन्न) अच्छिन्नचरणे, नि०चू०१४ उ०। अपिसुण-त्रि०(अपिशुन) छेदनभेदनयोरकर्तरि, दश०६ अ०३ उ०। अपार-त्रि०(अपार) अनन्ते, स०। अपीइकारग-त्रि०(अप्रीतिकारक) अमनोज्ञे, स्था०३ ठा०१ उ०। अपारंगम -त्रि०(अपारङ्गम) पारस्तटः परकूलं, तद् गच्छतीति अपीइगरहिय-त्रि०(अप्रीतिकरहित) अप्रीतिवर्जिते, पञ्चा०७ विवा पारङ्गगमः, न पारगमोऽपारङ्गमः / पारगतोपदेशाभावाद-पारंगमे, अपीइतर-त्रि०(अप्रीतितर) अमनोज्ञतरे, विपा०१ श्रु०१ अ०। "अपारंगमा एए, ण य पारंगमित्तए"। एते कुतीर्थिकादयः अपारङ्गमा अपीड(ल)णया-स्त्री०(अपीडनता) पादाद्यनवगाहने, पा०ाधा इत्यादि। पारस्तटः परकूलं, तद् गच्छन्तीति पारङ्गमाः, न पारङ्गमा अपीडिय-त्रि०(अपीडित) संयमतपःक्रियया आश्रवनिरोधाअपारङ्गमाः, एत इति पूर्वोक्ताः / पारगतोपदेशा-भावादपारङ्गता इति __ऽनशनादिरूपतया पीडयाऽदुःखिते, पं०सूं०४ सू०। भावनीयम् / न च ते पारगतोपदेशमृते पारङ्गमनायोद्यता अपि पारं अपुच्छिय-त्रि०(अपृष्ट) पृच्छामगते, "अपुच्छिओ न भासिज्जा, गन्तुमलम् / अथवा गमनं गमः, पारस्य पारे वा गमः पारगमः / सूत्रे | भासमाणस्स अंतरा / पिट्ठिमंसं न खाइज्जा, मायामोसंविवत्वनुस्वारोऽलाक्षणिकः, न पारगमोऽपारगमस्तस्मा अपारगमाय / जए"||१|| दश०८ अ०। असमर्थसमासोऽयम् / तेनायमर्थः-पारगमनाय ते न भवन्तीत्युक्तं अपुज-त्रि०(अपूज्य) न०१०। अवन्दनीये, आव०३ अ०। भवति / ततश्चानन्तमपि संसारान्तर्वर्तिन एवासते / यद्यपि अपुट्ठ-त्रि०(अपुष्ट) दुर्बले, बृ०३ उ०। अपुष्कले, सूत्र०१ श्रु०१४ अ०। पारगमनायोद्यमयन्ति, तथापि ते सर्वज्ञोपदेशविकलाः / स्वरुचिविर *अपृष्ट-त्रि०अज्ञीप्सिते, भ०३ श०१ उ०। चितशास्त्रवृत्तयो नैव संसारपारंगन्तुमलम्। आचा०१ श्रु०२ अ०३ उ०) अपुट्ठधम्म-पुं०(अपुष्टधर्मन्) अपुष्टोऽपुष्कलः सम्यगपरिज्ञातो धर्मः अपारग-त्रि०(अपारग) अतीरं गामिनि, सूत्र०१ श्रु०३ अ०३ उ०। श्रुतचारित्राख्यो दुर्गतिप्रसृतजन्तुधरणस्वभावो येनासावपुष्टअपारमग्गो-(देशी) विश्रामे, दे० ना०१ वर्ग। धर्मा / अगीतार्थे, "एवं नु सेहे दि अपुट्ठधम्मे, धम्मं न जाणाइ अपाव-त्रि०(अपाप) अफ्गताशेषकर्मकलड़े. सूत्र०१ श्रु०१अ०३ उ०| अबुज्झमाणे" सम्यगपरिणतधर्मपरमार्थे, सूत्र०१ श्रु०१४ अ० अपावभाव-त्रि०(अपापभाव) लब्ध्याद्यपेक्षारहिततया शुद्धचित्ते, अपुट्ठलाभिय-पुं०(अपृष्टलाभिक) न पृष्टलाभिकोऽपृष्टलादश०६ अ०१ उ० . भिकः। हे साधो ! किं ते दीयते? इत्यादिप्रश्नमन्तरेण भिक्षा लभमाने भिक्षाचरकभेदे, धर्मधर्मिणोरभेदोपचाराद् भिक्षाचर्या भेदे च औ०। अपावमाण-त्रि०(अप्राप्नुवत्) अनासादयति, ओघ०। अपुट्ठवागरण-न०(अपृष्टव्याकरण) अपृष्ट सति प्रतिपादने, "एवं सव्वं अपावय-पुं०(अपापक) शुभचिन्तारूपे प्रशस्तमनोविनये, स्था० अपुट्ठवागरणं नेयव्वं" भ०३ श०१ उ०। 7 ठा०। अपापवाक्प्रर्वतनरूपे वाग्विनये, भ०२५ श०७ उ०। अपुट्ठालंबण-न०(अपुष्टालम्बन) अदृढापवादकारणे, प्रव०२ द्वा०। अपावा-स्त्री०(अपावा)अपापाऽपरनाम्न्यां पुर्याम, यत्र श्रीमहावीरः अपुणकरणसंगय-त्रि०(अपुनःकरणसंगत) पुनरिदं मिथ्याचरणं न स्वामी निर्वृत्तः। स्था०। करिष्यामीत्येवं निश्चयान्विते, पञ्चा०११ विव०। अपास-पुं०(अपाश) अबन्धने, आचा०१ श्रु०१ अ०३ उ०। अपुणचव-पुं०(अपुनश्च्यव) न पुनश्च्यवनं च्यवोऽपुनश्च्यवः, अपासत्थया-स्त्री०(अपार्श्वस्थता) न पार्श्वस्थोऽपार्श्वस्थस्तस्य देवेभ्यश्च्युत्वा तिर्यगादिषूत्पत्त्यभावे, उत्त०३ अ०। भावस्तत्ता / पार्श्वस्थतापरिहारे, अनया चागमिष्यद्भद्रताकारणानि अपुणबंधय-पुं०(अपुनर्बन्धक) न पुनरपि बन्धो मोहनीयकर्मोकुर्वता आशंसाप्रयोगो न विधेयः। स्था०१० ठा०। त्कृष्ट स्थितिबन्धनं यस्य स अपुनर्बन्धकः / पञ्चा०३ विव०। अपासिऊण-अव्य०(अदृष्ट्वा) अनालोच्येत्यर्थे, नि०चू०१ उ०। भावसारे धर्माधिकारिभेदे, यो० बिं०। यस्तु तां तथैव क्षपयन अपि(वि)-अव्य०(अपि) सम्भावने, उत्त०४ उ०। स्था०। बाढाथै, रा०। / ग्रन्थिप्रदेशमागतः पुनर्न तां भङ्गयति भेत्स्यति च ग्रन्थि,