________________ अदत्तादाण ५३९-अभिधानराजेन्द्रः - भाग 1 अदत्तादाण लहु थोवं, अदत्तं तेणं, आदियणं गहणं, साइज्जणा अणुमोयणा, मासलहु पच्छित्तं। तं अदत्तं दव्वादि चउव्विहं - दव्वे खेत्ते काले, भावे लहुसगं अदत्तं तु। एतेसिंणाणत्तं,वोच्छामि अहाऽऽणुपुव्वीए॥७१।। दव्वखेत्तकालाणं गहणं, साइज्जणा अणुमोयणा, मासलहू पच्छित्तं, तं अदत्तं दव्वादिहिं चउविहं। दव्वखेतकालाणं इमं वक्खाणंदव्वे कडणादिएसु, खेत्ते उच्चारभूमिमादीसु। काले इत्तरियमवी, अद्धाइ तु चिट्ठमादीसु // 72 / / वणस्सतिभेओ इक्कडालादीणं पसिद्धो, कटणो वंसो, आदिग्गहणाओ अवलेहणिया, दारुदंडपादपुंछणमादि, एते अणणुन्नाते गेण्हति। खेत्तओ अदत्तं गेण्हति उच्चारभूमि, आदिग्गहणाओ पासवणलाओ अणिल्लेवणभूमीए अणणुन्नवित्ता उच्चारादी आयरइ / खित्तओ अदत्तं गतं। काले इत्वरं स्तोक अणणुन्नं चिट्ठति। भिक्खादि हिंडतो जाव वासं वसति वितिच्छं वा पडिच्छति, अद्धाणे वा अणणुन्नवेत्ता रुक्खहेट्ठाइसु चिट्ठति निसीयति, तुयदृति वा, दव्वाइसु विमासलहुँ। इदाणी भावे अदत्तं - भावे पाओगस्सा, अणणुण्णवणा तु तप्पढमताए। ठायंते उडुबद्धे, वासाणं वुड्डवासे य।।७३|| उडुबद्ध वासासुवा, वुड्ढावासे वा, तप्पढमयाए पाओगाऽणणुण्णवणभावेण परिणयस्स दव्वादिसु चेव भावओ लहु अदत्तं, अदुवा साहु वुड्डेसु जं जेसुजं जोग्गं पाउग्गं भण्णति। लहुसमदत्तं गेण्हंतस्स को दोसो?, इमो - एतसामण्णतरं, लहुसमदत्तं तु जो तु आदियइ। सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ||7|| कारणतो गेण्हतो अपच्छित्ती, अदोसो य। अद्धाण गेलण्णे ओमऽसिवे गामाणुगामिमतिवेला। तेणासावयमसगा, सीतं वासंदुरहियासं|७|| अद्धाणाओ णिग्गता परिसंता गामं वियाले पत्ता, ताहे अणुण्णवितं इक्कडादि गेण्हेन्ज / वसहीए वि अणुण्णवियाए ठाएज, आगाढगेलण्णे तुरियकजे खिप्पमेव अणुण्णवितं गेण्हेज, ओमोदरियाए भत्तादि अदिण्णं सयमेव गेण्हेज। असिवगाहिताणंण को विदेइ,ताहे अदिण्णं संथारगादि गेण्हेज / गामाणुगामं दूइज्जमाणा वियाले गाम पत्ता / जइ य वसही ण लब्भति, ताहे बाहिं वसंतु, मा अदत्तं गेण्हंतु / अह बाही दुविहातेणाऽसिवादि वा सावयमसगेहिं वा खिजिजति, सीयं वा दुरहियासं, जहा उत्तरावहे अणवरतं वासं पडति। एतेहिं कारणेहिं, पुव्वउ घेत्तु पच्छऽणुण्णवणा। अद्धाण णिग्गतादी, दिट्ठमदिटे इमं होति // 76 / / एतेहिं तेणादिकारणेहिं वसहिसामीए दिढे अणुण्णवणा, अदितु अद्धाण णिग्गयादी, सयणसमोसिगाइं अणुण्णवेत्तुं घरसामिणा अदिण्णं घेत्तुं घरसामियमणुण्णवेति इमेण विहाणेण पडिलेहणऽणुण्णवणा, अणुलोमणफरुसणा य अहियासो। अतिरिचमिदायणणिग्गमणे वा दुविधभेदो य।७७|| पडिलेहण त्ति। अस्य व्याख्या - अब्भासत्थं गंतू-ण पुच्छणा दूरपत्तिमा जतणा। तद्दिसमेत्तपडिच्छण-पत्तम्मि कहिंति सब्भावं / / 78|| सो घरसामी जदि खेत्तं खलगं वा गते जदि अन्भासतो गंतुं अणुण्णविज्जति। अह दूरं गतो ताहे संघाडओ णाम विधेजाहिं। आगमे तं दिसं अदूरं गंतुंपडिक्खतिजाहे साहू समीवं पत्तोताहे अणुलोमवयणेहि पण्णविज्जति। अणुसासणं सजाती, स जाति मणुख त्ति तह वितु अटुंते / अभिउग्गणिमित्तं वा, बंधणगा से य ववहारो ||7|| जहा गोजातिमंडलचुओ गोजातिमेव जाति, आसपणे वि णो महिस्सादिसु ठिति करेति। एवं चयं पि माणुसा माणुसमेव जामो। जदि तह विण देति, फरुसाणि वा भणति, ताहे सो फरुसं ण भण्णति, अधियासिज्जइ / जइ तह वि णिच्छभेज्ज, ततो विज्जाए, चुण्णेहिं वा वसी कजति, णिमित्तेण वा आउंटाविज्जति। तस्स असति रुक्खमादिसु बाहिं वसंतु, मा य तेण समाणं कलहेतु। अह बाहिं दुविहभेओ-आयसंजमाणं वाकरणसरीराणं वा संजम-चरित्ताणं वापण्णवणं व अतिरिचते,लघत इत्यर्थः / ताहे भण्णति-अम्हे सहामो, ज एस आगतिमं सोएस रायपुत्तो ण सहिस्सति, एस वा सहस्सजोधी, सो वि कयकरणो किंचि करणं दएति, जहाति / जहा- विस्सभूतिणा पुट्ठिप्पहारेण खंधम्मि कविट्ठा पाडिया एस दायणा, तह वि अट्ठायमाणे बंधिउंउवेंति, जाव पभायं सोय जइ रायकुलं गच्छति, तत्थ तेण समाणं ववहारो कजति, कारणियाणं आगतो भणति-अम्हेहिं रायहियं आचिटुंतेहिं मुसित्ता सावएहिं वा खज्नं वा, तो रण्णो अभिहियंअयसो य भवंतो परकृतनिलयाश्च तपस्विनः, रायरक्खियाणि यतपोवणाणि, ण दोसे त्ति। नि० चू०२ उ०। लघुकादत्तं पुनः, अननुज्ञापिततृणलेष्टुक्षारमल्लकालिकवृक्षा दिच्छायविश्रमणादिविषयम् / जीत०। (7) गृहादौ तपस्तैन्यादि न कुर्वीत - तवतेणे वयतेणे, रूवतेणे अजे नरे। आयारभावतेणे अ, कुव्वई देवकिविसं // 46|| तपस्तेनः, वास्तेनः, रूपस्तेनस्तु यो नरः कश्चिद्, आचारभावस्तेनश्व पालयन्नपि क्रिया तथा भावदोषात्किल्विषं करोति किल्विषिकं कर्म निवर्तयतीत्यर्थः / तपस्तेनो नाम क्षपक-रूपकतुल्यः कश्चित्केनचित् पृष्ठस्त्वमसौ क्षपक इति ? स पूजाद्यर्थमाह- अहम् / अथवा वक्ति-साधव एव क्षपकाः / तूष्णीं वाऽऽस्ते / एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचि-त्पृष्ट इति / एवं रूपस्तेनो राजपुत्रादितुल्यरूपः / एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति / भावस्तेनस्तु-परोत्प्रेक्षितं कथञ्चित् किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चित-मित्याहेति सूत्रार्थः। अयं चेत्थंभूतःलद्भूण वि देवत्तं, उवउन्नो देवकिव्विसे।