SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ अस्थित्त 518- अभिधानराजेन्द्रः- भाग 1 अस्थिर सत्" इति वचनात् / आ०म०द्वि०। ('खणियवाई' शब्देऽस्य पेक्षया मृत्पिण्डादेरस्तित्वस्य नास्तित्वात् / सत्सदेव स्यादिति उपपत्तिर्द्रष्टव्या) गुणभेदे,"तत्राऽस्तित्वं परिज्ञेयं, सद्भूतत्वगुणः व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि, पूर्वोत्तरावस्थयोः सद् पुनः" / तत्र इदं परिज्ञेयम्-सत्तया यो भवति यस्मात्सद्भूततया रूपत्वादिति / यदप्यभावोऽभाव एव स्यादिति व्याख्यातम्, तत्रापि व्यवहारो जायते, स चास्तित्वगुणः / द्रव्या०११ अध्या० / प्रयोगेणापि तथा विस्रसयाऽपि अभावो भाव एव स्यात्, न प्रयोगादेः धर्मधर्मिणोरभेदात् सद्वस्तुनि, भ०) साफल्यमिति व्याख्येयमिति / भ०॥ यस्य वस्तुनो यथैवास्तित्वं तथैव भगवता तीर्थंकरेण प्रज्ञप्तमिति अथोक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाहदिदर्शयिषुर्यथावद् वस्तुपरिणामं दर्शयन्नाह से णूणं मंते ! अत्थित्तं अत्थित्ते गमणिज्जं जहा परिणमइ दो से पूणं भंते ! अत्थित्तं अत्थित्ते परिणमइ, णत्थित्तं णत्थित्ते आलावगा, तहा गमणिज्जेण वि दो आलावगा भाणियव्वा, जाव परिणमइ? हंता गोयमा !0 जाव परिणमइ। तहा मे अत्थित्तं अत्थित्ते गमणिज्जं,जहा ते मंते! एत्थं गमणिज्ज, (से णूणमित्यादि) (अस्थित्तं अत्थित्ते परिणमइ त्ति) अस्ति- तहा ते इह गमणिजं, जहा ते इह गमणिशं तहा ते इत्थं त्वमडगुल्यादेरगुल्यादिभावेन सत्त्वम्। उक्तंच - "सर्वमस्तिस्वरूपेण, गमणिज्जं? हंता गोयमा! जहा मे इत्थं गमणिशं तहा मे इह पररूपेण नास्ति च / अन्यथा सर्वभावानामेकत्वं संप्रसज्यते' ||1|| गमणिज्जं। तचेह ऋजुत्वादिपर्यायरूपमवसेयम् ; अमुल्यादिद्रव्यास्तित्वस्य अस्तित्वमस्तित्वे गमनीयं सद्वस्तु सत्त्वेनैव प्रज्ञापनीयमित्यर्थः। (दो कथंचिद् ऋजुत्वादिपर्यायाव्यति-रिक्तत्वात् / अस्तित्वेऽगुल्या आलावग त्ति) (से गूणं भंते ! अस्थित्तं अत्थित्ते गमणिज्ज-मित्यादि) देरेवाशुल्यादिभावेनसत्त्वे वक्रत्वादिपर्याय इत्यर्थः / परिणमति-तथा 'पओगसा वि तं, वीससा वि तं' इत्येतदन्त एकः, परिणामभेदाभवति। इदमुक्तं भवति-द्रव्यस्य प्रकारान्तरेण सत्ता प्रकाशऽन्तरसत्तायां भिधानात् / 'जहा ते भंते ! अत्थित्तं अत्थित्ते गमणिज्जमित्यादि' तदा वर्तते / यथा-मृद्रव्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तायामिति / 'मे अस्थित्तं अस्थित्ते गमणिलं' इत्येतदन्तस्तु द्वितीयोऽस्तित्वनानत्थित्तं नत्थित्ते परिणमइ त्ति) नास्तित्वमङ्गुल्यादेरङ्गुष्ठादिभावे स्तित्वपरिणामयोः समताऽभिधायीति / एवं वस्तुप्रज्ञापनाविषयां नासत्त्वम्, तचाङ्गुष्ठादिभाव एव / ततश्चाङ्गुल्यादेन स्ति समभावनां भगवतोऽभिधायाऽथ शिष्यविषयांतां दर्शयन्नाह- 'जहा ते० त्वमङ्गुष्ठाद्यस्तित्वरूपमङ्गुल्यादेनास्तित्वेऽङ्गुष्ठादेः पर्यायान्तरेणास्तित्वरूपे परिणमति / यथा-मृदो नास्तित्वं तन्स्वादिरूपं त्, इत्यादि' यथा स्वकीय-परकीयताऽनपेक्षतया समत्वेन विहितमिति नाऽस्तित्वरूपे पटे इति, अथवा अस्तित्वमिति धर्म धर्मिणोर प्रवृत्त्या उपकारबुद्धया वा ते तव भदन्त ! (एत्थं ति) एतस्मिन्मयि भेदात्सद्वस्त्वस्तित्वे सत्त्वे परिणमति। सत्सदेव भवति, नात्यन्तं विनाशि सन्निहिते स्वशिष्ये गमनीयं वस्तुप्रज्ञापनीयम् / यथा तेनैव स्यात्। विनाशस्य पर्यायान्तरगमनमात्ररूपत्वात्। दीपादिविनाशस्यापि समतालक्ष्यप्रकारेण उपकारधिया वा (इहं ति) इहास्मिन् तमिस्रादिरूपतया परिणामात् / तथा नास्तित्वमत्यन्ताभावरूपं यत् गृहिपाखण्डिकादौ जने गमनीयं वस्तुप्रकाशनीयमिति प्रश्नः / अथवा खरविषाणादि, तन्नास्तित्वेऽ-त्यन्ताभाव एव वर्तते / नाऽत्यन्तमसतः (एत्थं ति) स्वात्मनि यथा गमनीयं सुखप्रियत्वादि, तथा इह परात्मनि / सत्त्वमस्ति, खरविषाण-स्येवेति / उक्तं च- "नासतो जायते भावो, अथवा यथा प्रत्यक्षाधिकरणार्थतया एत्थमित्येत-च्छब्दरूपमिति नाभावोजायते सतः" ।अथवा अस्तित्वमितिधर्मभेदात्सदस्तित्वे सत्त्वे गमनीयम्, तथा इह इत्थमित्येतच्छब्दरूपमिति, समानार्थत्वाद् वर्तते / यथापटः पटत्व एव / नास्तित्वं चाह- नास्तित्वे सत्त्वे वर्तते, योरपीति / भ०१ श०३ उम यथाऽपटोऽपटत्व एवेति। अस्थिभाव-पुं०(अस्तिभाव) विद्यमानभावे, "अस्थिभावो त्ति वा अथ परिणामहेतुदर्शनायाह विजमाणभावो त्ति वा एगट्ठा" / आ०चू०१ उ०॥ जं तं भंते ! अत्थित्तं अत्थित्ते परिणमइ, णत्थित्तं णत्थित्ते | अत्थि(थि)र-त्रि०(अस्थिर) न०त० / प्राकृतेपरिणमइ, तं किं पओगसा, वीससा ? गोयमा ! पओगसा "खधथधमाम्" 187 / इति थस्य प्राप्तमपि हत्वं प्रायिकत्वान्न वितं, वीससा वि तं। भवति / प्रा०ा अदृढे , ओध०। अतरे, नि०चू०१० उ०। धृति (जंतमित्यादि)(अत्थित्तं अत्थित्ते परिणमइ त्ति) पर्यायः पर्यायान्तरता संहननहीनत्वेन बलहीने, व्य०२ उ०ा चले च, उत्त०२० अ०। यातीत्यर्थः / (णत्थित्तं णत्थित्ते परिणमइ त्ति) वस्त्वन्तरस्य पर्यायः- अपरिचिते, "अस्थिरस्स पुव्यगहियस्स यत्तणा जं इह थिरीकरणं"। तत्पर्यायान्तरतां यातीत्यर्थः / (पओगस त्ति) सकारस्याऽऽगमिकत्वा- पञ्चा०१२ विवाजीणे, आचा०२ श्रु०३ अ०२ उ०। अस्थास्तुद्रव्ये, भ०। त्प्रयोगेण जीवव्यापारेण / (वीसस त्ति) यद्यपि लोके विस्रसाशब्दो अस्थिरं प्रलोटति, स्थिरं वा प्रलोटति इति चिन्तयन्नाहजरापर्यायतया रूढस्तथापीह स्वभावार्थो दृश्यः / इह प्राकृतत्वाद् 'वीससाए' इति वाच्ये वीससेत्युक्तमिति। अत्रोत्तरम् - (पओगसा वितं से णूणं मंते ! अथिरे पलोट्टइ, नो थिरे पलोट्टइ / अथिरे ति) प्रयोगेणापि तदस्तित्वादि, यथा- कुलालव्यापाराद् मृत्पिण्डो मजइ, नो थिरे मजइ।सासए बालए बालियत्तं असासयं,सासए घटतया परिणमति, अङ्गुलिऋजुता वा वक्रतयेति / अपिः समुच्ये / पंडिए पंडियत्तं असासयं ? हंता गोयमा ! अथिरे पलोट्टयइ० (वीससा वि तं ति) यथा- शुभ्राऽभ्रमशुभ्राऽभ्रतया / नास्तित्वस्यापि जाव पंडियत्तं असासयं / सेवं मंते ! भंते ! त्ति० जाव विहरइ। नास्तित्वपरिणामे प्रयोगविस्रसयोरेतान्येवोदाहरणानि / वस्त्वन्तरा- (अथिरे त्ति) अस्थास्नु द्रव्यं लोष्टादि, प्रलोटति परिवर्तते,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy