________________ अत्तोवणीय ५०६-अभिधानराजेन्द्रः - भाग 1 अत्थ मतस्यैव दुष्टतयोपनायके ज्ञाने, यथा पिङ्गलेनाऽऽत्मा।तथाहि- कथमिदं तमागमभेदं भविष्यतीति राज्ञा पृष्टः। पिङ्गलाभिधानः स्थपतिरवोचत्भेदस्थाने कपिलादिगुणे पुरुषे निखाते सतीति। अमात्येनतु स एव तत्र तद्गुणत्वान्निखात इति। तेन आत्मैव नियुक्तः स्ववचनदोषात्। तदेवंविध आत्मोपनीतमिति / अत्रोदाहरणं यथा- "सर्वे सत्त्वा न हन्तव्याः" इत्यस्य पक्षस्य दूषणाय कश्चिदाह- अन्यधर्मस्थिता हन्तव्या विष्णुनेव दानवाः / इत्येवंवादिनामात्मा हन्तव्यतयोपनीतो धर्माऽन्तरस्थितपुरुषाणामिति, तद्दोषता तु प्रतीतैवास्येति। स्था०४ ठा०३ उ०। अत्थ-पुं०(अर्थ)अर्थनमर्थः / अदृष्टऽपि वलयादौ श्रुत्वा तदभिप्रायमात्रे, दश०१०। विद्यापूर्वे धनार्जने, आ०म०द्वि०।अर्यतेऽधिगम्यतेऽर्थ्यते वा याच्यते बुभुत्सुभिरित्यर्थः / व्याख्याने, "जो सुत्ताभिप्पाओ, सो अत्थो अज्जए य जम्ह त्ति' / स्था० 2 ठा०१ उ० / विशे० औ०। "अत्थस्स इमे अणुओगो त्ति वा निओगो त्ति वा भासति वा विभासति वा वत्तियंति वा एगट्ठा" आचू०१ अ०। अर्थस्त्रिविधः-सुखाधिगमः, दुरधिगमः, अनधिगमश्च श्रोतारं प्रति भिद्यते। तत्र सुखाधिगमो यथाचक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः। दुरधिगमस्तु-अनिपुणस्य / अनधिगमस्तु-अन्धस्या तत्राऽनधिगमरूपोऽवस्त्वेव / सुखाधिगमस्तु विचिकित्साविषय एव न भवति / दुरधिगमस्तुदेशकालस्वभावविप्रकृष्टविचिकित्सा-गोचरीभवति। आचा०१ श्रु०५ अ०५ उ० / ऋ-गती, अर्यते गम्यते, ज्ञायत इत्यर्थः। विशे०। सूत्राभिधेये, उत्त०१ अ०। प्रव०। नि०चू०। आ०म०प्र०। पं०व०। दशा०। नं० / ज्ञानाचारविषयभेदे यथार्थ एवार्थः करणीयः, न त्वर्थभेदः / दश० 1 अ०। (''णाणायार" शब्दे विशेषो वक्ष्यते) पं०व०। नि०चू० सूत्रतात्पर्ये, ध०४ अधि० / अर्थ्यते प्रार्थ्यत इत्यर्थः / स्वर्गापवर्गप्राप्तिकारणभूते, उत्त०१८ अ० द्रव्ये, आव०४ अ०॥ मणिकनकादौ, कल्प० / शब्दादिविषयभावेन परिणते द्रव्य-समूह, विशे०। राजलक्ष्म्यादौ, स्था०३ ठा०३ उ०/ आ०चू०। "स्त्यानचतुर्थाऽर्थे वा" / / 2 / 33 / इति संयुक्तस्याऽर्थभागस्य ठत्वं प्रयोजने एव भवति ! धने तु अत्थो' | प्रा०। अर्यते गम्यते, साध्यत इत्यर्थः / सूत्रस्याभिप्राये, "जो सुत्ताभिप्पाओ, सो अत्थो अन्जए जम्हा' / विशे०। आ०म०प्र०ा सूत्र०धo आचा०। अधुनात्वर्थावसरस्तत्रेदमाह(धम्मो एसुवइट्ठो,) अत्थस्स चउव्विहो उ निक्खेवो। ओहेण छव्विहऽत्थो, चउसट्ठिविहो विभागेण ||15|| अर्थस्य चतुर्विधस्तु निक्षेपो नामादिभेदात् / तत्रौघेन सामान्यतः षड्विधोऽर्थः / आगमनोआगमव्यतिरिक्तो द्रव्याऽर्थः चतुः- षष्टिविधो विभागेन विशेषेणेति गाथासमुदायार्थः। अवयवार्थं त्वाहधन्नाणि रयण थावर-दुपय चउप्पय तहेव कुविअंच। ओहेण छव्विहऽत्थो, एसो धीरेहिँ पन्नत्तो।।१६।। धान्यानि यवादीनि, रत्नं सुवर्णम्, स्थावरं भूमिगृहादि, द्विपदं गन्त्र्यादि, चतुष्पदं गवादि, तथैव कुप्यं च ताम्रकलशाद्यनेकविधम् / ओघेन षड्विधोऽर्थः, एषोऽनन्तरोदितः, धीरैस्तीर्थकरगणधरैः, प्रज्ञप्तः प्ररूपित इति गाथार्थः / / 16 // एनमेव विभागतोऽभिधित्सुराहचउवीसा चउवीसा, तिग दुग दसहा अणेगविह एव / सव्वेसिं पिइमेसिं, विभागमहयं पवक्खामि / / 17 / / (चतुर्विशतिचतुर्विशतीति) चतुर्विंशतिविधो धान्याऽर्थो, रत्नाऽर्थश्व (त्रि-द्वि-दशधेति) त्रिविधः स्थावराऽर्थः, द्विविधो द्विपदार्थः, दशविधश्चतुष्पदार्थः 1 अनेकविध एवेत्यनेकविधः कुप्याऽर्थः / सर्वेषामप्यमीषां चतुर्विशतिचतुर्विशत्यादि-संख्याऽभिहितानां धान्यादीनां विभाग विशेषम्, अथाऽनन्तरं प्रवक्ष्यामीत्यर्थः // 17 // दश०६ अ01 (धान्यादीनां व्याख्या स्वस्थाने दर्शयिष्यते) "अर्थानामर्जने दुःखमर्जितानांच रक्षणे। आये दुःखं व्यये दुःखं, धिगर्थ दुःखकारणम्" // 1 // स्था०३ ठा०३ उ०। 'धिग् द्रव्यं दुःखवर्द्धनम्। दश०१ अ० धिगर्थोऽनर्थभाजनम्' इति वा पाठान्तरम्।ध०३ अधिol इदानीमर्थ इति तृतीय भेदं प्रकटयिषुराहसयलाणत्थनिमित्तं, आयासकिलेसकारणमसारं। नाऊण धणं धीमं न हु लुब्मइ तम्मि तणुयम्मि // 63 / / इह धनं ज्ञात्वा, तत्र न लुभ्यतीति योगः / किं विशिष्ट धनम् ? सकलाऽनर्थनिमित्तं समस्तदुःखनिबन्धनम्। आयासश्चित्तखेदः। यथाराजा रोत्स्यति किं नु मे हुतवहो दग्धा किमेतद्धनं, किं वाऽमी प्रभविष्णवः कृतनिभं लास्यन्त्यदो गोत्रिकाः। मोषिष्यन्ति च दस्यवः किमुतथा नंष्टा निखातं भुवि, ध्यायन्नेवमहर्दिवं धनयुतोऽप्यास्तेतरां दुःखितः।।१।। तथा क्लेशः शरीरपरिश्रमस्तयोः कारणं निबन्धनम् / तथाहिअर्थाऽथ नक्रचक्राकुलजलनिलयं केचिदुधैस्तरन्ति, प्रोद्यच्छस्त्राभिघातोत्थितशिखिकणकं जन्यमन्ये विशन्ति। शीतोष्णाऽम्भःसमीरग्लपिततनुलताः क्षेत्रिकां कुर्वतेऽन्ये, शिल्पं चाऽनल्पभेदं विदधति च परे नाटकाद्यं च केचित्॥२॥ तथा असारं, सारफलाऽसंपानाद् / यदाहव्याधीन्नो निरुणद्धि, मृत्युजननज्यानि-क्षये न क्षम, नेष्टाऽनिष्टवियोगयोगहृतिकृत्सध्रयङ् नचप्रेत्य च। चिन्ताबन्धुविरोधबन्धनवधनासाऽऽस्पदं प्रायशो, वित्तं वित्तविचक्षणः क्षणमपि क्षेमाऽऽवहं नेक्षते // 3 // इत्थंभूतं धनंज्ञात्वा, नलुभ्यति, नैव गृध्यति, धीमान् बुद्धिमान, तस्मिन् द्रव्ये, चारुदत्तवत् तनुकमपि स्तोकमपि आस्तां बह्नित्यपेरर्थः / भावश्रावको हि नाऽन्यायेन तदुपार्जनाय प्रवर्तते, नाऽप्युपार्जिते तृष्णावान् भवति, किं तर्हिआयादर्द्ध नियुञ्जीत, धर्मे समधिकं ततः। शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम्॥१॥ इति विमृशन् यथायोग तत्सप्तक्षेत्र्यां व्ययतीति / ध००। अर्थ्यते परिच्छिद्यते इति अर्थः / पदार्थ, "सदेव सत् स्यात्सदिति त्रिधाऽर्थो,मीयेत दुर्नीतिनयप्रमाणैः" / स्या। अर्थ्यत इत्यर्थः। द्रव्ये, गुणे च,"अत्थो दब्वे गुणे वा वि"। उत्त०१ अ० पुरुषार्थ-भेदे, यतो हि सर्वप्रयोजनसिद्धिः / ध०१ अधिक प्रयोजने, "स्त्यानचतुर्थाऽर्थे वा" ।८।२।३॥इति (हैमसूत्रेण) ठत्वमार्षे कदाचिन्न भवति। "अणुग्णहत्थं सुविहियाणं" इत्यत्र प्रयोजना-ऽर्थकत्वेनैवाऽर्थशब्दस्य व्याख्यानात्। ओघ०। आव०1०। "अत्थो ति वा हेउ त्ति वा कारण ति वा एगटुं" निचू०२० उ०