________________ अत्तट्टकरणजुत्त 503 - अभिधानराजेन्द्रः - भाग 1 अत्तवयणणिद्देस अत्तट्टकरणजुत्त-त्रि०(आत्मार्थकरणयुक्त) आत्महितार्थकरणयुक्ते, | अत्तपण्णह(ण)-पुं० [आत्त(प्स)प्रज्ञाहन्] आत्तां सिद्धान्ता-ऽऽदिश्रवणतो पं०चू० गृहीतामाप्तां वा इहलोकपरलोकयोः सद्बोधरूपतया हिता अत्तगुरु-त्रि०(आत्मार्थगुरु) आत्मनः स्वस्य अर्थः प्रयोजनं गुरुर्यस्य स प्रज्ञामात्मनोऽन्येषां वा बुद्धिकुतर्कव्याकुलीकरणतो हन्ति यः स आत्मार्थगुरुः / उत्त०३२ अ०। आत्मार्थ एव जघन्यो गुरुः पापप्रधानो आत्तप्रज्ञाहा, आप्तप्रज्ञाहा वा / स्वस्य परेषां च तत्त्वबुद्धिहन्तरि यस्य स आत्मार्थगुरुः। दश०१ अ०। स्वप्रयोजननिष्ठे, "चिंतेहिं ते पापश्रमणे, उत्त०१७ अ० परितावेइ बाले, पीलेइ अत्तगुरू किलट्टे" / उत्त०३२ अ०। अत्तपण्णेसि(ण)-पुं०(आत्मप्रज्ञान्वेषिन) आत्मनः प्रज्ञा ज्ञानमात्मअत्तट्टचिंतग-पुं० (आत्मार्थचिन्तक) आत्मन एव केवलस्याऽर्थ प्रज्ञा, तामन्वेष्टुं शीलं यस्य स आत्मप्रशान्येषी। आत्मज्ञानाऽन्वेषिणि भक्तादिलक्षणं चिन्तयति, न बालादीनाम्, तथाकल्पसामाचारा आत्महितान्वेषिणि, सूत्र०१ श्रु०६ अ०l दित्यात्मार्थचिन्तकः। यदा- आत्मार्थो नाम अतीचारमलिनस्याऽऽत्मनो *आप्तप्रज्ञान्वेषिन्-पुं० आप्तो रागादिदोषविप्रमुक्तः, तस्य प्रज्ञाकेवलयथोक्तेन प्रायश्चित्तविधिना निरतिचारकरणं विशोधनमित्यर्थः / ज्ञानाख्या, तामन्चेष्टुं शीलं यस्यस आप्तप्रज्ञान्वेषी। सर्वज्ञोक्ताऽन्वेषिणि, चिन्तयतीत्यात्माऽर्थचिन्तकः / परिहारतपःप्रतिपन्नत्वेनाऽऽत्मार्थमात्र "दीरा जे अत्तपण्णेसी, धितिमंता जिइंदिआ" | सूत्र०१ श्रु०६ अ०! चिन्तके, व्य०१ उ०। अत्तपण्हह(ण)-पुं०(आत्मप्रश्नहन) आत्मनि प्रश्न आत्मप्रश्नः तं अत्तट्ठिय-त्रि०(आत्मार्थिक) आत्मार्थे भवमात्मार्थिकम्। आत्मनोऽर्थ हन्त्यात्मप्रश्नहा। केनचित्कृतस्य प्रश्नस्य वञ्चके पापश्रमणे, यथा यदि कश्चित्परः पृच्छेत्, किं भवान्तरयायी अयमात्मा, उत नेति ? आत्मार्थस्तस्मिन् भवमात्मार्थिकम् / आत्मन एवा-ऽर्थे, उवक्खडं ततस्तमेव प्रश्नमतिवाचालतया हन्ति, यथा- नास्त्यात्मा, भोयण माहणाणं, अत्तट्ठियं सिद्धमहेगपक्खं / ब्राह्मणानामात्मनोऽर्थ प्रत्यक्षादिप्रमाणैरनुपलभ्यत्वात्; ततोऽयुक्तोऽयं प्रश्नः; सति हिधर्मिणि आत्मार्थस्तस्मिन् भवमात्मार्थिकम्, ब्राह्मणैरप्यात्मनैव भोज्यम्, न धर्माश्चिन्त्यन्त इति। उत्त०१७ अ०। चाऽन्यस्मै देयम्। उत्त०१२ अ०। अत्तपसण्णलेस्स-त्रि०(आत्मप्रसन्नलेश्य) आत्मनो जीवस्य प्रसन्ना अत्तता-स्त्री०(आत्मता) आत्मनो भाव आत्मता / जीवास्ति मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिंस्तदात्म-प्रसन्नलेश्यम् / तायाम् , स्वकृतकर्मपरिणतौ च। "इह खलु अत्तताए तेहिं तेहिं कुलेहिं उत्त०१२ अ०॥ अभिसेएण संभूता" / आचा०१ श्रु०६ अ०१ उ०) *आप्तप्रसन्नलेश्य-त्रि० आप्ता प्राणिनामिह परस्त्र यहिता प्राप्ता वा तैरेव अत्तत्ताण-न०(आत्मत्राण) 6 त०। आत्मरक्षायाम, सूत्र०१ श्रु०११ अ०। प्रसन्ना लेश्योक्तरूपा यस्मिस्तदाप्तप्रसन्नलेश्यम् / आत्मनिर्मलत्वअत्तत्तासंवुड-त्रि०(आत्मात्मसंवृत) आत्मन्यात्मना संवृतस्य कारणेन तेजःपद्मशुक्लादिलेश्यात्रयेण सहिते, "धम्मे हरए बंभे, संति प्रतिसंलीने, भ०३ श०३ उ० तित्थे अणाविले। अत्तप्पसण्णलेस्से," उत्त०१२ अ०) अत्तदुक्कडकारि (ण)-त्रि०(आत्मदुष्कृतकारिन्) स्वपाप-विधायिनि, अत्तभाव-पुं०(आत्मभाव) स्वाभिप्राये, सूत्र०१ श्रु०१३ अ०। "संपराइय णियच्छंति, अत्तदुक्कडकारिणो' / सूत्र०१ श्रु०८ अ० अत्तमइ-त्रि०(आर्तमति) आर्ते आर्तध्याने मतिर्येषां ते आतमतयः / अत्तदोस-पुं०(आत्मदोष) 6 त०। आत्मापराधे, स्था०८ ठा० आर्तध्यानोपयुक्तेषु, आतु०। अत्तदोसोवसंहार-पुं०(आत्मदोषोपसंहार) 6 त०। स्वकीयदोषस्य अत्तमाण-त्रि०(आवर्तमान) आ-वृत्-शानच्। "यावत्तावजीविताऽऽनिरोधलक्षणे एकविंशे योगसंग्रहे, स०३२ सम०। वर्तमानावटप्रावारकदेवकुलैवमेवे वः" ||१२७१।इति वस्य लुक्। अत्रोदाहरणम् संयोगादित्वाद् ह्रस्वः। अभ्यस्यमाने, प्रा०।। वारवइ अरिहमित्ते, अणुद्धरी चेव तह य जिणदेवे। अत्तमुक्ख-पुं०(आप्तमुख्य) आप्तेषु मध्ये मुखमिव सर्वाङ्गता-प्रधानत्वेन रोगस्स य उप्पत्ती, पडिसेहो अप्पसंहारे॥१॥ मुख्ये "शाखादेर्यः" 7 / 1 / 114 / इति (हैमसूत्रेण) तुल्ये यः प्रत्ययः। द्वारवत्यां महापुर्या-मर्हन्मित्रो वणिग्वरः। आप्तप्रधाने केवलज्ञानिनि, तं०। अनुद्धरी प्रिया तस्य, जिनदेवश्च तत्सुतः।।१।। अत्तय-पुं०स्त्री०(आत्मज) आत्मनः पितृशरीराजात इत्यात्मजः। अङ्गजे रोगस्तस्यान्यदोत्पन्नः, शक्यतेन चिकित्सितुम्। पुत्रे, तादृश्यां पुत्र्यां च / यथा भरतस्याऽऽदित्ययशाः। स्था०१० ठा०। आहुर्वद्या रुजोऽमुष्य, निवृत्तिासभक्षणात् / / 2 / / ज्ञान विपा० स्वजनाः पितरौ चाथ, सर्वे प्रेम्णा भणन्ति तम्। अत्तलद्धिय-पुं०(आत्मलब्धिक) यः आत्मन एव सत्का लब्धिर्भक्तासोऽवदत् नैव भोक्ष्येऽहं, सुचिरं रक्षितं व्रतम्॥३॥ दिलाभो यस्याऽसावात्मलब्धिकः / स्वलब्धिके, पंचा०१२ विव०। मृत्युं स्वीकृत्य सावा, प्रत्याचख्यौ विचक्षणः। अत्तव-त्रि०(आर्तव) ऋतुरस्य प्राप्तः, अण् / ऋतुभवे पुष्पादौ, शुभेनाध्यवसायेन, स्वात्मदोषोपसंहृतेः॥४॥ "आर्त्तवान्युपभुजाना, पुष्पाणि च फलाणि च" रजसि च, वाच०। अवाप्य केवलज्ञानं, सिद्धिसौधं जगाम सः। नि०चू। (अस्य व्याख्या 'गब्भ' शब्दे वक्ष्यते) आ०क० / आव० / आ००। अत्तवयणणिद्देस-पुं०(आप्तवचननिर्देश) आप्तस्य अप्रतारकस्य