________________ अण्णलिंग 486 - अभिषानराजेन्द्रः - भाग 1 अण्णाण ग वेधः संबन्धोऽन्योन्यवेधस्तस्मात्। पञ्चदशाधारोपएकैकस्मिन् स्थापने पठ्यते च (पण्हं ति) पृछ्यते इति प्रश्नः / तं प्रष्टव्यार्थरूपमुदाहरेदिति संयुज्यते इत्यर्थः / नि० चू०२० उ०। भूते लिट्। तत उदाहरे दुदाहृतवान्। पठ्यते च - "अण्णवसि महोघंसि अण्णमण्णब्भास-पुं०(अन्योन्याभ्यास) अन्योन्यं परस्प-रमभ्यासः। एगे तिण्णे दुरुत्तरे'' त्ति / अत्र तु प्रत्यये विशेषः - ततश्वार्णवान्महौघाद् परस्परं गुणने, अनु०। दुरुत्तरात्तीर्ण इव तीर्णस्तीरप्राप्त इति योगः। एको घातिकर्मसाहित्यअण्णमण्णभारियत्ता-स्त्री० (अन्योन्यभारिकता) अन्योन्यस्य यो यो रहितः, (तत्रेति) स देवमनुजयोः परिषदि एकोऽद्वितीयः, स च भारः, स विद्यते यत्र, तदन्योन्यभारिकं, तद्भावस्तत्ता। परस्परं भारवत्त्वे, तीर्थकृदेव / शेषं प्राग्वदिति सूत्रार्थः / उत्त०५ अ०। भ०५ श०३ उ०। अण्णव-त्रि० (ऋणवत्) सप्तविंशतितमे लोकोत्तरमुहूर्ते , ज०७ वक्ष० / अण्णमण्णमणुगय-त्रि० (अन्योन्यानुगत) परस्परानुबद्धे, नं०। अण्णववएस-पुं० (अन्यव्यपदेश) परस्य व्यपदेशे, इदं हि अण्णमण्णसंपत्त-त्रि० (अन्योन्यसंप्राप्त) परस्परसंलग्ने, जी०३ शर्करादिगुडखण्डघृतपूरादिकं यज्ञदत्तसंबन्धीति व्रतिनः श्रावयन् प्रति०। ढौकयत्यदेयबुद्ध्या, न च वतिनः स्वामिनाऽननुज्ञातं गृह्णन्तीति अण्णमण्णसंवास-(पुं०) (अन्योन्यसंवास) परस्परमेकत्र संवासे, व्य० नियमोऽपि तेन भग्नः, शर्करादिकं च रक्षितमिति तृतीयोऽतिचारः। प्र० ३उ०। ७द्वा०। अण्णमण्णसिणेहपडिबद्ध-त्रि० (अन्योन्यस्नेहप्रतिबद्ध) परस्पर अण्णवालय-पुं०(अर्णपालक) कालोदाय्यादिके अन्ययूथिके, भ०७ स्नेहेन प्रतिबद्धे, भ०१श०५ उ०।येनैकस्मिन् चाल्यमाने गृह्यमाणे वा श०१० उ०। परमपि चलनादि धर्मोपेतं भवति। जी०३ प्रति०। अण्णविहि-पुं० (अन्नविधि) सूपकारकलायाम्, जं० 2 वक्ष०।। स०। अण्णमयं-(देशी) पुनरुक्तेऽर्थे, दे० ना० 1 वर्ग। ज्ञा०। औ०। अण्णलिंग-न० (अन्यलिङ्ग) अन्यतीर्थिकानां नेपथ्ये, बृ० 130 / / अण्णह-अव्य० (अन्वह) अति वीप्सार्थेऽव्ययी० / अच् समा०। अण्णलिंगसिद्ध-पुं० (अन्यलिङ्गसिद्ध) परिव्राजकादिसं-बन्धिनि प्रत्यहमित्यर्थे, वाच०। निरन्तरमित्यर्थे, ध०१ अधि०। वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये अण्ण(न) (ह) हा अव्य० (अन्यथा) अन्येन प्रकारेणेत्यर्थे, आचा० सिद्धास्तेऽन्यलिङ्ग सिद्धाः / नं०। परिव्राजकादिलिङ्ग- सिद्धेषु, १श्रु०५ अ०३ उ०। आ० म०। पं०व०। ल०। श्रा०।०। अण्णहाकाम-पुं० (अन्यथाकाम) पारदायें, हा० 13 अष्ट० / द्वा०। अण्णव-पुं० (अर्णव) अर्णासि सन्त्यस्मिन्। अर्णस्-व। सलोपः / समुद्रे, अण्णहाऽणुववत्ति-स्त्री० (अन्यथाऽनुपपत्ति) अन्यथा अन्य-भावेन उदययुक्ते, जलदातरि, सूर्ये, इन्द्रे च / वाच० / अर्णो जलं विद्यते अनुपपत्तिः असंभवः / स्वाभावाप्रयोज्यसंभवे, अर्था-पत्तिप्रमाणे यत्रासावर्णवः / "अर्णसो लोपश्च" || इति (वार्तिकेन) वप्रत्ययः च। तथाहि-पीनो देवदत्तो दिवा न भुङ्के, इत्यादौ दिवाऽभोक्तुर्देवदत्तस्य सकारलोपश्च / द्रव्यतो जलधौ, भावतश्च भवे / उत्त०५ अ०। पीनत्वं रात्रिभोजनं विनाऽनुपपन्नम्, इति ज्ञानाद् रात्रिभोजनकर्तृवृत्तिअण्णवंसि महोघंसि, एगे तिण्णे दुरुतरे। पीनत्वेन रात्रिभोजनं कल्प्यते। वाचा साध्याऽभावप्रकारेणानुपपत्तौ, तत्थ एगे महापन्ने, इमं पण्हमुदाहरे॥ असति साध्ये हेतोरनुपपत्तिरेवा-ऽन्यथाऽनुपपत्तिः / रत्ना० / एतस्मिन् कीदृशि ? (महोघंसि त्ति) महानोधः प्रवाहो द्रव्यतो "अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? नान्यथाऽनुपपन्नत्वं यत्र जलसंबन्ध, भावतस्तु भवपरम्परात्मकः प्राणिनामत्यन्त- तत्रत्रयेण किम्?"||१|| सूत्र०१ श्रु०१२ अ०। माकुलीकरणहेतुः, चरकादिसमूहोवा यस्मिन् समहौघस्तस्मिन् / महत्त्वं अण्णहामाव-पुं० (अन्यथाभाव) अन्यथा अन्यरूपेण भावो यचोभयत्रागाधतयाऽदृष्टपरपारतया च मन्तव्यम् / तत्र किम् ? इत्याह - स्य / यथारूपमुचितं ततोऽन्यथारूपेण भवने, वाच०। विपरिणमने, (एक इति) असहायो रागद्वेषादिसहभावविरहितो गौतमादिरित्यर्थः / बृ०४ उ०॥ तरति परं पारमाप्नोति, तत्कालापेक्षया वर्तमाननिर्देशः (दुरुतरे इति) अण्णहावाइ (ण) -त्रि० (अन्यथावादिन्) अनृतवादिनि, विभक्तिव्यत्ययाद् दुरुत्तरे दुःखेनोत्तरीतुं शक्ये / दुरुत्तरमिति | "अणुवकयपराणुग्गह परायणाजं जिणा जगप्पवरा जिअराग दोससंमोहा क्रियाविशेषणं वा / नहि यथाऽसौ तरति तथा परैर्गुरुकर्मभिः सुखेनैव य नऽण्णहावाइणो तेणं आव० 4 अ०। तीर्यते, अत एव एक इति संख्यावचनोवा। एक एव जिनमतप्रतिन्नः,न अण्णहि-अव्य० (अन्यथा) अन्यत्र "त्रपो हिहत्थाः"।८।२१६१। तु चरका-दिमताकुलितचेतसोऽन्ये तथा तरीतुमीशत इति। (तत्रेति) इति त्रप्प्रत्ययस्थाने हि हत्था आदेशाः / अन्यस्मिन् स्थाने इत्यर्थे, गौतमादौ तरणप्रवृत्ते (एक इति) / तथाविधतीर्थकरनामकर्मोदयादनुत्तरा-वाप्तविभूतिरद्वितीयः / किमुक्तं भवति ? तीर्थकरः स हि प्रा०। एक एव भरते संभवतीति। महती निरावरणतया अपरिमाणा प्रज्ञा केवल अण्णहिमाव-पुं० (अन्यथाभाव) विपरिणमने, वृ० 4 उ०। ज्ञानात्मिका संविदस्येतिमहाप्रज्ञः। स किमित्याह-इममन्त-रवक्ष्यमाणं अण्णाइट्ठ-त्रि० (अन्वाविष्ट) अभिव्याप्ते, भ० 14 श० 1 उ० / हृदि विपरिवर्तमान- प्रत्यक्ष प्रक्रमातरणोपायं पठति। स्पष्टसंदिग्धम्।। परवशीकृते, भ०१८ श०६ उ०।