________________ अण्णजोसिय ४७९-अभिधानराजेन्द्रः-भाग 1 अण्णभोग अण्णत्तभावणा-स्त्री० (अन्यत्वभावना) देहादेरात्मनो भेदबुद्धौ, मिथ्यादृष्टी, ओघ० / परधार्मिके, वृ०४ उ० / परतीर्थिक, बृ०३ उ०। "जीवः कायमपि व्यपास्य यदहो ! लोकान्तरं याति तद् भिन्नोऽसौ शाक्यादी, गृहस्थेच। स्था०३ठा०४ उ०। वपुषोऽपि कैव हि कथा द्रव्यादि वस्तु व्रजेत् / तस्माल्लिम्पति यस्तनुं अण्णपर-त्रि० (अन्यपर) अन्यरूपतया परस्मिन् अन्यस्मिन्, यथा मलयजैर्यो हन्ति दण्डादिभिर्यः पुष्णातिधनादि यश्च हरते तत्रापि साम्यं एकाणुका व्यणुकत्र्यणुकादि, एवं व्यणुकादेकाणुकद्व्यणुकादि / आचा० श्रयेत्।।१।। शार्दूलविक्रीडितम्। 2 श्रु०१२ अ०। अन्यत्वभावनामेवं, यः करोति महामतिः। अण्णपरिभोग-पुं० (अन्यपरिभोग) खाद्यादिसे बने, पं०व० तस्य सर्वस्वनाशेऽपि, न शोकांशोऽपि जायते" // 2 // प्रव०६७ २द्वा०। द्वा० ध०॥ अण्णपुण्ण-न० (अन्नपुण्य) अन्नात्पुण्यमन्नपुण्यम् / पात्राअण्णत्थ-अव्य० (अन्यत्र) परिवर्जने, यथा "अन्यत्र भीष्म-द्रोणाभ्यां, यान्नदानात्तीर्थकरनामादिपुण्यप्रकृतिबन्धरूपे पुण्यभेदे, स्था०६ ठा० / सर्वे योधाः पराङ्मुखाः"।"अण्णत्थऽणाभोगेणं सहसागारेणं'' इत्यत्र अण्णपमत्त-त्रि० (अन्नप्रमत्त) अन्नार्थं प्रमत्तः / भोजन-करणासक्ते, अन्यत्र अनाभोगात्सहसाकाराच, एतौ वर्जयित्वेत्यर्थः। ध०२ अधि०। उत्त०१४ अ०। "अणत्थकत्थई" अन्यत्र कुत्रचिद् वस्त्वन्तरे, विपा०१श्रु०२ अ०। अन्यप्रमत्त-त्रि० / अन्ये सुहृत्स्वजनादयस्तदर्थं प्रमत्तः / उत्त० आ० चू० / 'अण्णत्थ कत्थइ मणं अकु व्यमाणे" अन्यत्र 14 अ० / सुहृत्स्वजनमातृपितृपुत्रकलत्रभ्रात्रादीनां कार्यकरणासक्ते, कुत्रचिन्मनोऽकुर्वन्। अनु०। "अण्णप्पमत्ते धणमेसमाणे, पप्पोति मच्चु पुरिसो जरं च"। उत्त० 14 *अन्यार्थ-पुं०1 वा दुगभावः / भिन्नार्थे, अन्योऽर्थः अभिधेयं प्रयोजन अ०। वाऽस्य / भिन्नाभिधेयवाचके शब्दे, भिन्नप्रयोजनके पदार्थे च / त्रि०। अण्णवेलचरक-पुं०(अन्यवेलाचरक) अन्यस्यां भोजन-कालापेक्षया वाच०। आधावसानरूपायां वेलायां समये चरतीत्या दिकालाभिग्रहविशेषविशिष्टे *अन्वर्थ-पुं०। अनुगतोऽर्थम्। अत्या० स०। अर्थानुगते व्युत्पत्तियुक्ते भिक्षौ, स्या० 5 ठा० 1 उ०।। शब्दे, वाच० / "ठियमण्णत्थे तयत्थनिरवेक्खं" विवाक्षिताद् अण्णभोग-पुं० (अन्नभोग) खाद्यादिरूपे भोग्यपदार्थे, "अण्णभोगेहि भृतकदारकादिपिण्डादन्यश्चाऽसावर्थश्चान्यार्थो देवाधिपादिः / लेणभोगेहिं"। औ०। सद्भावतस्तत्र यत्स्थितं भूतकदारकादौ तर्हि कथं वर्तते ? इत्याह अण्णमण्ण-त्रि० (अन्योन्य) अन्यशब्दात् कर्मव्यतिहारे द्वित्वं, सुश्च तदर्थनिरपेक्षं तस्येन्द्रादिनाम्नोऽर्थस्तदर्थः, परमैश्वर्यादि, तस्य निरपेक्ष "ओतोऽद्वाऽन्योन्यप्रकोष्ठातोद्याशिरोवेदनामनोहरसरोरुहे तोश्च यः" / संकेतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वर्तत ति पर्यायानभिधेयं 8 / 1 / 156 / इति सूत्रेण ओतः अत्त्वम् / मकार आगमिकः / स्थितमन्यार्थे अन्वर्थे वा तदर्थनिरपेक्षं यत् क्वचिद् भृतकदारकादौ परस्परशब्दार्थे, ज्ञा० 1 अ०। रा०। आ० म०प्र० / भ०। आचा० / इन्द्राद्यभिधानं क्रियते तन्नामेतीह तात्पर्यार्थः / विशे०।। उत्त०। चं० प्र० / अनु०। स्था०। सूत्र०"अण्ण-मण्णमण्णमणुरत्तया अण्णत्थगय-त्रि० (अन्यत्रगत) उक्तस्थानद्वयव्यतिरिक्त-स्थानाश्रिते, अण्णमण्णमणुव्वया अण्णमण्णछंदाणुवत्तया अण्णमण्णहियइच्छियभ०७ श०६ उ० / प्रज्ञापकक्षेत्राद्देवस्था-पनाचापरत्रस्थिते, भ०६श० कारका अण्णमण्णेसु गिहेसु किचाई करणिज्जाइं पचणुभवमाणा ६उ०। विहरति / " (जिनदत्तसागरदत्त-पुत्रयोमिथोऽनुरागवर्णकः) अन्योऽन्यअण्णत्थजोग-पुं० (अन्वर्थयोग) अनुगतशब्दशब्दार्थसंबन्धे, पश्चा० मनुरक्तौ स्नेहवन्तौ, अत एवाऽन्योऽन्यमनुव्रजतः इत्यनुव्रजन्तौ, एवं 12 विव०। छन्दानुवर्तकौ अभिप्रायमनुवर्तिनौ, एवं हृदयेप्सितकारको / (किच्चाई अण्णत्था-स्त्री० (अन्वर्था) अर्थमनुगता या संज्ञा सा अन्वर्था / करणीयाइं ति) कर्तव्यानि प्रयोजनानीत्यर्थः / अथवा कृत्यानि अर्थमङ्गीकृत्य प्रवर्तमानायां संज्ञायाम्, कथम् ? इह यथा भास्करसंज्ञा नैत्यिकानि, करणीयानि कादाचित्कानि, प्रत्यनुभवन्तौ विदधानी / अन्वर्था / कथमन्वर्था ? भासं करोतीति भास्कर इति यो ज्ञा०२ अ०।"अण्णमण्णं खिज्जमाणीओ विव' / परस्परं चक्षुभासनार्थस्तमङ्गीकृत्य प्रवर्तत इत्यन्वर्था / आ० चू० 110 / षाऽऽलोकनेनावलोकनेन ये लेशाः संश्लेषास्तैः खिद्यमाना इव / अण्णदंसि (ण)-त्रि० (अन्यदर्शिन्) अन्यद्रष्टुंशील-मस्येत्यन्यदर्शी / रा०। स्था० / / "अण्णमण्णं सेवमाणा' अन्योऽन्यस्य परस्पर स्यासेवनया, ब्रह्माश्रितभोगेन क्वचित्पाठः / प्रश्न० 4 आश्र० द्वा० / अयथावस्थितपदार्थदृष्टरि, आचा०१ श्रु०२ अ०६ उ०। "अण्णमणं करेमाणे पारंचिए'' अन्योऽन्यं परस्परं मुख-पायुप्रयोगतो अण्णदत्तहर-पुं० (अन्यदत्तहर) अन्येन दत्तं हरतीति राजा मैथुनं कुर्वन पुरुषयुगमिति शेषः। उच्यते - "आसप्पपोसयसेवी, के वि दिनाऽन्येभ्यो वितीर्णस्यापान्तराल एव छेदके, "अण्णदत्तहरे तेणे, माई मणुस्सा दुवेयगा होति। तेसिं लिंगविवेगो त्ति" स्था०३ ठा०४ उ०। कन्नु हरे सढे"। उत्त०७ अ०। बृ०। जीत०। ('पारंचिय' शब्देऽस्य व्याख्या) अण्णदाण-न० (अन्यदान) अशनादेरन्यस्मै दाने, “नो तिविहं अण्णमण्णकिरिया-स्त्री० (अन्योन्यक्रिया) परस्परतः साधुना तिविहेणं, पचक्खाइ अण्णदाणकारवणं''। पं० व०२ द्वा०। कृतप्रतिक्रियया विधेयायां रजःप्रमार्जनादिकायां क्रियाअण्णधम्मिय-पुं० (अन्यधार्मिक) जैनधर्मादन्यस्मिन धर्म वर्तते इति, | याम्, अन्योऽन्य क्रियाश्च अन्योऽन्यक्रियाः। सप्तके दर्शिता यथा