________________ अण्णउत्थिय 478 - अभिधानराजेन्द्रः - भाग१ अण्णजोगववच्छेयवत्तीसिया बितियपदसेहसाहारणा य गेलण्ण रायदुढे य। अण्ण(न)ग्गहण-न० (अन्यग्रहण) गानजाते मुखविकारे आहार तेण अद्धाण सेहए लंभ तत्थेव // 682 // गान्धर्विके / 'अन्नग्गहण त्ति गलग्गहस्स उभओ कण्णरुंधेसु सरणीतो पुव्वं संथुओ पच्छा संथुओ वा पुव्वं एगभायणो आसी, स तस्स हेण मण्णतो सुवातसंगहीयासु य आणायत्तं मुहं जंतं हवेज, अहवा अण्णमहे आगतो जदिण भुंजति तोपरिणमति, अतो सेहेण संमं भुंजति, परिवेट्ठितो गंधविओ त्ति' / नि० चू० 17 उ० / वि तेसागएसु मा तेसिं संका भविस्सति-किं एस अप्पसागारिये अण्णजोग-पुं० (अन्ययोग) कार्यान्तरजननसंबन्धे, अनेकासमुद्धिसतित्ति, अम्हे वा विकरेतिमा बाहिरभावंगच्छपरिवेट्ठितो जति। न्तजयपताकावृत्तिविव०४ अधि०। साहारणे वा लब्धं, तेण चेव भुंजियव्वं अह कक्खमंडिओताहे घेत्तुं तीरं भुंजति / अह दाया भदेति ताहे तेहिं चेव सद्धिं परिवुडो वा भुजति, / अण्णजोगववच्छेद-पुं० (अन्ययोगव्ययच्छेद) अन्ययोगस्य गिलाणो वा वेजस्सपुरतो समुद्दिसेज्जा, जयणाए कुरुकुयं करेजा, रायदुढे कार्यान्तरजननसंबन्धलक्षणस्थाभावे, अनेकान्तजयपताकावृत्तिविव० रायपुरिसेहिं णिजंतो तेहिं परिवेट्टितो भुंजेज्ज।आहारतेणगेसुतेसिंपुरओ 4 अधि०। भुंजेज, अद्धाण तेण सावयभया सत्थस्स मज्झे चेव भ॑जति / सेहागं अण्णजोगववच्छेयबत्तीसिया-स्त्री० (अन्ययोगव्यवच्छे दद्वात्रिंसव्वेसिं एकावसही होज्जा, वाहिगादिभए जणेण सह कंदराइसु अत्थति। शिका) श्रीमल्लिषेणविरचितस्याद्वादमञ्जर्याख्यवृत्तिा विभूषिते तत्थ तेसिं पुरतो समुद्विसेज, ओमे कहिं वि सत्ताकारे तत्थेव भुजंताण श्रीहेमचन्द्रसूरिविहते। निःशेष दुर्वादिपरिषद धिक्षेपदक्षे द्वात्रिंशत्पद्यमये लब्भति, भायणेसुण लब्भति। तत्थेव भुजेजा सागारिए एक्को परिवेसणं ग्रन्थे, श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्ध श्रीसिद्ध सेनदिवाकरविरचितकरे, वड्डमाइसु संतरं संभुजंति, णाउं दुविहेण दवेण कुरुकुयं करेइ / द्वात्रिंशकानुकारि श्रीवर्द्धमानजिनस्तुति रूपमयोगव्ययच्छेदान्ययोसव्वेसु जहासंभवं एसा जयणा। नि० चू० 16 उ०। गव्यवच्छेदाभिधानं द्वात्रिंशद् द्वात्रिंश-काद्वितयं विद्वजनमनस्तत्त्वावअण्णाउत्थियदेवय-न० (अन्ययूथिकदैवत) न०। 6 त० / बोधनिबन्धनं विदधे / स्या०। (कुतीर्थिकः श्रीवीरेण सह परतीर्थिकपूज्येषु हरिहरादिषु देवेषु, उपा०१ अ०। औ०। आ० चू० / अन्ययोगश्चिन्तितः। यथा श्रीवीरो यथार्थवादी तथाऽन्येऽपि सौगतादयो प्रति०। देवाः यथार्थवादिनस्तेषां व्यवच्छेदो निषेधः अन्ययोगव्यवच्छेदः) अण्णउत्थियपरिग्गहिय-त्रि० (अन्ययूथिकपरिगृहीतं) तीर्थान्तरीयैः (स्याद्वादमञ्जरी-टिप्पणी) पूज्यत्वादिनाङ्गीकृतेऽर्हचैत्यादौ, उपा० 1 अ०। अण्णजोसिय-स्त्री० (अन्ययोषित्) परकीयकलनेषु मनुष्याअन्ययूथिकास्तदैवतानि, तत्परिगृहीतानि वा अर्हचैत्यानि, श्रावको / ___णां देवानां तिरश्चांच परिणीतसंगृहीतभेदभिन्नेषु कलत्रेषु। ध० 2 अधि०। नवन्देत / तदुक्तं सम्यक्त्वं प्रतिपद्यमानेनाऽऽनन्देन- 'णो खलु भंते! | अण्ण(न)ण्ण(न)-त्रि० (अन्योन्य) अन्यशब्दस्य कर्म-व्यतिहारे कप्पइ अज्जप्पभिइ अण्णउत्थिया वा अण्ण-उत्थियदेवयाणि वा द्वित्वम्, पूर्वपदे सुश्च / "ओतोऽद् वाऽन्योन्य०"1८1११५६ / अण्णउत्थियपरिग्गाहियाणि वा अरिहंत-चेइयाई वंदित्तए वाणमंसित्तए इत्यादि-सूत्रेण अत्वं वा। परस्परार्थे, प्रा०। वा"। उपा०१अ०औ०।अन्ययूथिकपरिगृहीतानि वा अर्हत्-चैत्यानि अर्हत्प्रतिमालक्ष-णानि यथा भौतपरिगृहीतानि वीरभद्रमहाक- अण्ण(नत (य) र-त्रि० (अन्यतर) अन्य-डतर।बहूनां मध्ये एकतरे, लादीनि / उपा०१ अ०। आ० चू०। औ०। "अण्णयरेसुआभियोगेसुदेवलोगेसुदेवत्ताए उववजइ" अन्यतरेषु अण्णओ (त्तो) (दो)-अव्य० (अन्यतस्) अन्य-तसिल। "तो दो | केषुचिदित्यर्थः / भ०१ श० 1 उ० 1 नि० चू०। "अण्णयरे वा तसो वा"।८।२।१६०। इति सूत्रेण तसः स्थाने तो दो इत्यादेशौ, पक्षे दीहकालपडिबंधे एवं तस्स न भवइ"जं०२ वक्ष०ा नि० चू०। उत्त० / दलोपश्च / प्रा०। 'न हुदाहामि ते भिक्खं, भिक्खू जायाहि अण्णओ' / "अण्णयरेसु देवलोगेसु" अन्यतरदेवानां मध्ये इत्यर्थः / स्था०४ ठा० नहु, नैव दास्यामि, ते तुभ्यं भिक्षां याचस्व अन्यतोऽस्मद्व्यतिरिक्तान् / 1301 आचा०। उत्त० 1 अ०। अण्णतरग-पुं० (अन्यतरक) एकस्मिन्काले आत्मपर-योरन्यमन्यतरं अण्णकाल-पुं० (अन्नकाल) सूत्रार्थपौरुष्युत्तरकालं, भिक्षा-काले, तारयन्तीति अन्यतरकाः। अन्यतर-अण। पृषो-दरादित्वाद् ह्रस्वः स्वार्थे "अण्णं अन्नकाले, पाणं पाणकाले"। सूत्र०२ श्रु०१ अ०। कः। तपोवैयावृत्त्यविषयकसामर्थ्याऽभावेन केवलमुभयं युगपत्कर्तुमअण्णक्खाण-न० (अन्वाख्यान) अन्वादेशे, आ०म०प्र०। शक्नुवत्सु एकस्मिन् काले आत्मपरयोरेकतरं तारयत्सु प्रायश्चित्ताअण्णगुण-त्रि० (अन्यगुण) चैतन्यादन्ये गुणा येषां तान्य हपुरुषेषु, व्य०१ उ०। न्यगुणानि। अचेतनेषु, "पंचण्हं संजोए, अण्णगुणाणं च चेयणाइ गुणो" | अण्णतित्थिय-पुं० (अन्यतीर्थिक) चरकपरिव्राजकशाक्याआधारकाठिन्यगुणा पृथिवी। सूत्र०१ श्रु०१ अ०१3०। जीवकवृद्धश्रावकप्रभृतिषु नि० चू० 11 उ०। भिक्षुभौतिकादिषुवा, ध० अण्ण (न) गोत्तिय-पुं० स्त्री० (अन्यगोत्रीय) गोत्रं नाम 2 अधि०१ परदार्शनिकेषु, आय०६ अ01 तथाविधैकपुरुषप्रभवो वंशः / अन्यच तद् गोत्रं चान्यगोत्र तत्र भवा अण्णतित्थियपवत्ताणुओग-पुं० (अन्यतीर्थिकप्रवृत्ता-नुयोग) अन्यगोत्रीयाः। अतिचिरकालव्यवधानवशेन त्रुटित-गोत्रसंबन्धेषु, ध० अन्यतीर्थिकेभ्यः कापिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचा१ अधि० / वैवाह्यमन्यगोत्रीयैः, कुल-शीलसमैः समम् / ध० वस्तुतत्त्वमनुयोगो विचारः, तत्करणार्थं शास्त्रसन्दर्भ इत्यर्थः, 1 अधि०। सोऽन्यतीर्तिकप्रवृत्तानुयोग इति। पापश्रुतभेदे, स०२६ सम० /