________________ अण्णउत्थिय अण्णउत्थिय 476 - अभिधानराजेन्द्रः - भाग 1 (32) (संघाटीसीवनम्) अन्ययूथिकादिभिः संघार्टी सवियतिजे मिक्खू अप्पणो संघाडियं अण्णउत्थिएण वा गारस्थिएण वासीवावेइ, सीवावंतं वा साइजइ॥१२॥ अप्पणो अप्पणिज्जं संधाडी णाम सवडी सहसति त्ति काऊण दोहिं अंतेहिं मज्झे य यदि अण्णउत्थिएण स सरक्खादिणा गिहत्थेण तुण्णागादिणा संसिद्धावेइ अप्पणेण // 12 // णिकारणम्मि अप्पण, कारणे गिहि अधव अण्णतित्थीहिं।। संघाडि सीवावे,सो पावति आणमादीणि // 25 // जदिणिक्कारणे अप्पणासीवेति, कारणे वा अण्णउत्थिय-गारथिएहिं सिव्वावेति, तस्स मासलहुँ, आणादिया इमे दोसाणिक्कारणम्मि लहुगो, गिलाण आरोवणा पविट्ठम्मि। छप्पइकाइसंजमे, कारणसुद्धो खलु विधीए॥२६|| विद्धे आयविराहणाछप्पतियवाधअसंजमविराहणा, कारणे विधीएसयं सिव्वंतोसुद्धो।चोदग आह-पढमुद्देसगेपरकरणे मासगुरुं वण्णिय, इह कहं मासलहुं भवति? आयरिय आहकाम खलु परकरणे, गुरुमासो तु वण्णिओ पुट्विं / कारणियं पुण सुत्तं, सयं वऽणुण्णायते लहुओ // 27 // णेगधुणममुंचते, पलिमंथो उम्गमो तु पडियत्थो / एगस्स वि अक्खेवे, अवहारो होति सव्वेसिं॥२८|| कामं अणुमयत्थे, खलु पूरणे, पुव्वं पढमुद्देसए, इह तु कारणिए सुत्ते अप्पणो अणुण्णाते परेण सीवावेंतस्स मासलहुँ, सवडिए इमे दोसा। (णेगधुणे) गाहा / जदि बद्धं पडिलेहेंति अणेगरूव-धूणणदोसा, अह बंधी मोत्तुंपडिलहंतिपुणोबंधति, सुत्तत्थपि-लिमंथो भवति, पडियत्थो उग्गमोणेगेण, अक्खित्ते एगे विसव्वेसिं अपहारोभवति, अकारणे सिव्यणे य इमा दोसासयसिव्वणम्मि चिट्ठ, गिलाणआरोवणा तु सविसेसा। छिज्जति य संजमम्मी, सुत्तादी अकरणे इमं च // 26 // अप्पणो सिव्वंतो सूयीपविद्धो ताहे गिलाणारोवणा सविसेसा सपरितावमहादुक्खा छप्पतियबाधे असंजमो भवति, तत्थ लहुगो सुतत्थपोरसिंण करेति, जहासंखं सुत्तणासे इकं अत्थं नासेइ,काइमं व परकारवणे दोसदसणं। अविसुद्धठाण काया, पप्फोडण छप्पया य वा तीय। पच्छाकम्मं वसिया, छप्पति, वेधो य हरणं च // 30 // अविसुट्ठाणं अपुढवीकायादियाणं उवरि व्वे ति, काय-विराहणा, पप्फोडणे छप्पया पडंति वाउ संघट्टणा य घाणाव-डियवञ्जिएण देससव्वण्हाणं करेज, छप्पया उवाविंधेति, अप्पणो वा ऊरुयं विंधति, हरेज या तं संघाडिं। इदाणिं अप्पणा सिव्व-णकारणं भण्णतिबितियं तु चट्टमुट्टोरगा, य गेलण्णविसमवत्थे य। एतेहिं कारणेहिं, संसिव्वणमप्पणा कुञ्जा॥३१॥ वुड्डी तस्स हत्था वा पाया वा कंपति,ण तरति पुणो रसं ठवेठ, अधवा उद्दोरगा गिलाणो वा ण तरति, पुणो पुणो संठवेउं विसम-वत्थाणि वा एगढ़ सीविजंति, एतेहिं सयं सीवेंतो सुद्धो, जहण्णेण तिण्णि बंधा,एको दंसंते, बितीओ पासंते, ततियो सज्झेवि। तिणि उक्कोसेण छ भवंति, कारणे अण्णउत्थिएण सिव्यावेति। बितियपदमणिउणे वा, णिउणे वा होज्ज केण वी असहू। वाघातो व सहस्सा, परकरणं कप्पती ताहे॥३२॥ अप्पणा अणिउणो वा असहू गिलाणवाधातो गिलाणाति, पओयणेण वावडी एवं पडोए कारवेउं कप्पति, इमाएजयणाएपच्छाकडसामिग्गह-णिरमिग्गह भदएण वा असण्णी। गिहिअण्णतित्थिएहिं,असोयसोए गिही पुव्वं // 33 // पच्छाकडो पुराणो पढमं तेणततो अणुव्वयसंपण्णोसावओसाभिग्गओ, ततो सण्णी भद्दओ, असण्णी भद्दओ, एते चउरो गिहिभेदा। अन्नउत्थिं एएचउरो भेदा एक्कके असोयसोय भेया कायव्या, पुव्यं गिहीसु, पच्छा सोयवादिषु, पच्छा अण्णतिथि-एसु / नि०५०३ उ० जे मिक्खू निगंथीणं संघाडी, अण्णउत्थिएण वा गारत्थेएण वा सिव्वावेइ, सिव्वावंतं वा साइजइ॥७॥ अन्नतिथिएण निहत्थेण सिव्यावेति, तस्स चउलहु, आणादिया य दोसा। संघाडीओ चतुरो, तिपमाणा ता मवे दुविहा। एगमणेगं छम्मी, अहिकारोऽणेगखंडीए॥५१॥ प्रायेण (संघडिजति त्ति) संघाडी गुण संधायकारिणी वा, संघाडी देसीभासातो वा पाउरणे संघाडी, ततो संखा, पमाणेण चउरो प्रमाणेन तिपमाणगा एगा दुहत्था दीहा, दुहत्थवित्थारा सा उ उवस्सए अत्थमाणीए भवति, दोतिहत्थदीहा, तिहत्थवित्थारा, तत्थेगा भिक्खायरियाए, बितिया वियारं गच्छती पाडणति, चउहत्थ चउहत्था दीहा, चउहत्थवित्थारा, एया सव्वा वि पास-गलद्धा पुणो एक्केक्का दुविहा। पच्छद्धं कंठ। तं जो उ संजतीणं, गिहीण अहवा वि अण्णतित्थीणं। सिव्वावेती मिक्खू, सो पावति आणमादीणि // 52 // तं संजती संजतेयं संघाडि जो आयरितो गिहत्थेण अण्णतिथिएण वा सिव्वावेति, तस्स आणादिणो दोसा। कुज्जा वा अभियोगं, परेण पुढे व संकि उड्डाहो। हीणाहियं व कुज्जा, छप्पइणा संहरिजा उ॥५३॥ सो गिहीअन्नतित्थी वा तत्थ वसीकरणप्पयोगकरेज, अन्नेण वा पुट्ठोकस्स संतियं वत्थं ? सो कधिज्ज संजती-संजतियं, ताहे तस्स संको भवति, उड्डाहं वा करेज, नूणं को दिसंबंधो अस्थि, तेण एसो सिव्वेति, पमाणेण हीणमहीणं वा करेज, छप्पयातो छडेल, मारेज वा, तं वा संघार्डि करेज, सिव्वंतो वा चिट्ठो तत्थ परितावणादिनिप्फण्णं उप्फोसणादिया पच्छाकम्म कुज्जा, जम्हा एते दोसा तम्हा इमो विही - छिण्णपरिकम्मितं खलु, अगुज्झउवहिं तु गणहरो देति / गुज्झोवहिं तु गणिणी, सिव्वेति जहारिहं मिणं तु // 54 // जे अतिप्पमाणं तं छिंदति, उ कुतिमादिणा परिकम्मियं