________________ अण्णउत्थिय 475 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिर रियस्सएतेसिं चउण्ह विमासादी चउगुरु मतं, अहवा मासलहुं चेव तव कालविसेसियं / अहवा अविसेसियं चेव मासलहुं / चोदग आह- किं णिमित्तमिह सुत्ते पुरिसविभागेण पच्छित्तं दिण्णं ? आचार्य आह-- सर्वसूत्रप्रदर्शनार्थम् / एवं सुत्ते सुत्ते पत्थाण सट्ठाण पच्छितं दट्ठव्वं / इमा संजमविराहणासंजतगतीऍगमणं, ठाणणिसीयण उ अट्टणं वा वि। वीसंमणादि पडिस्सुय-उच्चारादी अवीसत्था॥३०६।। मासादीया गुरुगा, भिक्खू व समामिसेगआयरिए। मासो विसेसिओवा, चउण्हवी चउसु सुत्तेसु // 310 / / जदा संजओ सिग्घगतीए वा वचति, तदा गिहत्थो बितितो अधिकरणं भवति, तण्हा छुहाए व परिताविति, तण्णिप्पण्णं वीसमंतो च सच्चित्तपुढविकाए उद्धट्ठाणं निसीयणे तु अट्टणं वा करेति, भत्तपाणादियाण उच्चारपासवणेसु य सागारिओऽभिकाउं अवीसत्थो साहुणिस्साए वा गच्छति / तो फलादि खाएज्जा, अहिकरणं साहू वा तस्स पूरओ बितियपदेण गेण्हेज्ज / परितावणाणिप्पण्णं पादपमञ्जणादि वाण करेजा, तत्थ वि सट्ठाणं अह करेति, उड्डाहो। भाष्यकारेणैवायमर्थ उच्यतेअत्थंडिलमेगतरे, ठाणादीखद्धउवहि उड्डाहो। धरणणिसग्गे वातोभयस्स दोसा पमञ्जणए // 311|| साहुणिस्सए वा साहू अथंडिले ठाएन,खद्धोवहिणा भारंदुंदुउत्ति उड्डाहं करेति, धरणणिसगे वा वायकाइयसण्णाण उभयहा दोसो पमजंतस्स उड्डाहो, अपमज्जणे य विराहणा जम्हा ण गच्छे / / 311 / / बितियपदं अद्धाणे, मूढमयाणंत दुट्ठणढे वा। उवहीसरीरतेणग-सावयभयदुल्लभप्पवेसे य॥३१२।। अद्धाणे सत्थिएहिं समं वचति पंथाउ वा मूढो दिसातो वा मूढो, साहू जाव पंथे उच्चरेंति पंथमयाणंतो वा जाणा गिहिं समं गच्छेज, रायदुढे वा रायपुरिसेहिं समं गच्छे, बोधिगादिभया णो वा तेहिं समाणं णिदोसो हवेज्ज, तेणगभए वा गच्छे, सावयभए वा अण्णम्मि वा णगरदेसरले दुल्लभपवेसे तेहिं समं पविसेज / अण्णहा ण लब्भति / तत्थ पुण जगरादिसु विहरतो तत्थ अत्यंतो णितितो भवति, तेहिं समाण गच्छंतो इमा जयणाणिन्भऍ पिट्ठउ गमणं, वीसमणादी पदा तु अण्णत्थ। सावयसरीरतेणग-भएगुतिट्ठाण भयणा तु॥३१३।। णिभए पिट्ठओ गच्छति, पिछतो ठिता सव्वपमजणादि सामायारिं पउंजति, धीसमण त्ति पदा जदि असंजतो थंडिले करेति, तो संजया अण्णथंडिले ठायंति, तेण सावयभयं जइ पिट्ठतो, तो मज्झतो पुरतो वा गच्छंति, मज्झे भए पुरतो पिट्ठओ वा गच्छति॥३१३|| नि०चू०२ उ०। (31) (शिक्षा)अन्ययूथिकं वा गृहस्थं वा शिल्पादि शिक्षयतिजे भिक्खू अण्णउत्थियं वा गारत्थियं वा सिप्पं वा सिलोगं वा अट्ठापदं वा कक्करयं वा वुगाहं वा सलाहंवा सलाहत्थयं वा सिक्खावेइ, सिक्खावंतं वा साइज्जइ।।। (जे भिक्खू अन्नउत्थियं वा इत्यादि) सिप्पं तुण्णगादि, सिलोगो वण्णणा, अट्ठापदं भूत, कक्कडगहेउवुगाहा कलहो, सलाहा कव्वकरुणप्पओगो / एस सुत्तत्थो। इमा णित्रुतिसिप्पसिलोगादीहिं,सेसकलाओ वि सूइया होति। गिहिअण्णतित्थियं वा, सिक्खावेते तमाणादी॥२०॥ सेसा उ गणियलक्खणसउणरुयादिसूचियाण गिही अण्ण-तित्थी वा सिक्खावेयव्वा। जो सिक्खावेति, तस्स आणादिया य दोसा, चउलहुंच से पच्छित्तं // 20 // सिप्पसिलोगे अट्ठा-वएय कक्कडगवुग्गहसलाहा। तुनाग वण्ण जूतो, हेतू कलहुत्तरा कव्वो // 21 / / पुव्वद्धेण सुपसिद्धा गाहा, पच्छवेण जहासंखं तत्थ उदाहरणं / सिप्पं ज आयरिओवदेसेण सिक्खिज्जति, जहा तुण्णागं तुण्णादि, सिलोगो गुणवयणेहिं वण्णणा, अट्ठापदं चउरंगेहि जूतं, अहवा इमं अट्ठापदंअम्हेण वि जाणामो, पुट्ठो अट्ठापयं इमं वेति / सुणगाविसालकूरं, णेच्छति पडूपभातम्मि।।२२।। पुच्छितो अपुच्छितो वा भण्णति-अम्हे णिमित्तं ण सुठु जाणामो, परंपरभावकाले दधि कूरं सुणगादिभावो ण भवति, अणिचो वा भणितो विणासी घट वत् कृतविप्रणासादयश्च दोषा भवन्ति / अहवा कर्कटहेतुसर्वभावैक्यप्रतिपत्तिः / अत्राह- यथा दोषो मूर्त्तिमदमूर्तसदुःखभेदतो ज्ञानकालभेदाच कारक-भूतविशेषाच विरुद्धं सर्वभावैक्यम्। अथ नैवं, ततः प्रतिज्ञा-हानिः / वुग्गहो रायादीणं अमुककाले कलहो भविस्सति / रणणे वा जुद्धं सगडमादिएण कलहे जयमादिसति / दोण्हं वा कलहताणं उ कस्स उत्तरं कहेति ?, सलाह- त्ति, कथासम्भाव कहेति / कव्वेहि वा वारितो कथं करेति ?, सलाह क हत्थेणं ति, सव्वकालो तो सूचितातो भवंति, ताणि अण्णतित्थिमादीणि सिक्खावेंति चउलहू, आणादी य संजमे दोसा / अधिकरणं उस्सग्गावदेसे य इम बितियपदंअसिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे। अद्धाण रोहए वा, सिक्खावणया उजयणाए।।२३।। रायादिमण्णं वा ईसरं सिक्खावेतो असिवगहितो तप्पभावा ओट्ठागादि लभति, ओमे वा पुव्वति सोचा रायदुढे ताणं करेति। बोहिगादिभये ताणं करेति। गिलाणस्स वा उसहातिपहिं उवग्गहं करिस्सति। अद्धाण रोहगेसु वा उवग्गहकारी भविस्सति। एवमादिकारणे अवेक्खिऊणइमाइजयणाए सिक्खावेति // 23 // संविग्गमसंविग्गो, धावियं तु साहेज पढमतोगीयं / विवरीयमगीए पुण, अणभिग्गहमाइतेण परं / / 24| पणगपरिहाणीए जाहे चउलहुँ पत्ता तेसु जतिउं ते से वि असंतरंतो ताहे संविग्गो धाविअंगीयत्थं सिक्खावेति, पच्छा असंविग्गो धावितंगीयत्थं, अगीएसु विवरीयं कजति, ततो असंविग्गो धावितं अगीतं, ततो संविग्गं अगीयं, अन्य विपरीत करणाद् हेतुमद्भावनां करिष्यति / संविग्ग अगीतार्थः / पच्छा गहियाणुव्वयं, ततो पच्छादसणसावर्ग, ततो पच्छा अहाभद्दयं, ततो मिच्छं अणभिग्ग-हाभिग्गहियं। निचू०१३ उ०।