________________ अण्णउत्थिय 473 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय ततो चउगुरु, ततो सत्तदिवसे, ततो छल्लहू सत्तदिवसे, ततो छग्गुरु सत्तदिवसे, ततो एते चेव, छेदो सत्त सत्त दिवसे, ततो मूलऽणवठ्ठप्पपारंचिया एक्के क्कदिणं, अहवा ते चेव चउलहुगादिगा सत्त सत्तदिवसिगा, ततो छेदो, लहुपणगादिगा सत्त सत्त दिवसिगा सत्त सत्त दिवसे णेयव्या, जाव छागुरु, ततो मूलगुरुऽणवठ्ठप्पपारंचिया एकेकदिवस, गिहिअण्णतित्थिएसु इमे दोसा। मिच्छत्तथिरीकरणं, तित्थस्सोभावणा य गेण्हं तु। देति पवंचणकरणं, तेणोवक्खेवकरणं च // 26 // कह मिच्छत्तं थिरतरं? उच्यते-तं दळं तेसिं सभीवे गच्छ मिच्छदिट्टी चिंतेति-इमे चेव पहाणतरा जाता, एते पिएतेसिं समीके सिक्खंति, लोगो दर्छ भणाति, एतेसिं अप्पणो आगमो णत्थि,परे संति, ताणि सिक्खंति, णिस्सारंपवयणं ति ओभावणा, अह तेसिंदेति, तातेसघहत्थादिभाविता महाजणमध्ये चट्ट चोरं खुजा विलियासणए करीसए पिलुअए त्ति / एवमादिपवंचणं करेति उड्डाहंच, अहवा तेणोवसिक्खिकरण अक्खेवेति, चोयणं करेजा, दसेज वा // 226|| गिहिअण्णतित्थियाणं, एए दोसाव देंत गेण्हते। गहणपडिच्छण दोसा, पासत्थादीणि पुच्छत्ता / / 27 / / कंठा, णवरं पासत्थादिसु गहणपडिच्छणदोसाजे ते पण्णरसमे उद्देसगे दुत्ता, ते दट्ठव्या, वंदणपसंसणादिया वा तेरसमे जम्हा एते दोसा तम्हा गिहिअण्णतित्थिया वा ण वाएव्या, परपासंडिलक्खणे जो अण्णाणं मिच्छित्तं कुव्वंतो कुतित्थिए वा एति, जिणवयणं वा णाभिगच्छति, सो परपासंडी, जो पुण गिही अण्णतित्थिओ वा इमेरिसोनाणचरणे परूवण, कुणति गिही अहव अण्ण पासंडी। पयएहिँ संपउत्तो, जिणवयमएणासग्गती जाति // 22 // णाणदसणचरित्ताणि परूवेति। जिणवयणचोरो एति सो संपासंडी चेव सो वाइजइ, जं तस्स जोगं // 228|| एते व विप्पमुक्को, गच्छति गति अण्णतित्थीणं / पव्वज्जाए अमिमुह, एति गिही अहव अन्नपासंडी॥ उववायविहारं वा, पासत्था ओवगंतुकामंवा॥२२९।। जो अण्णतित्थियाणुरूवा गती, तं गच्छति, सेसं कंठ, भवे कारणं वा पूज्जा वि(पव्वजाए) गाहा। गिही अण्णपासंडी वापव्यज्जाभिमुहंसावगंवा छज्जीवणियत्ति जाव सुत्तत्थो, अत्थतो जाव पिंडेसणा एस, गिहत्थादिसु अववादो, इमो पासत्थादिसु अववादो ति ति उवसंपदा उज्जपविहारीणं उवसंपण्णो जोपासत्थादी सो उववादविहारद्वितो तं वा याइज्ज, अहवा पासत्था दिसाण जो संविग्गविहारं उवगंतुकामो, अन्भुद्विउकाम इत्यर्थः / तं वा पासत्थादिभावहितं चेव वाइजा जाव अब्भुतुति, एवं वायणा दिट्ठा, तेसिं समीवातो गहणं कहं होज्जा ? उच्यतेबितियपदसमुच्छेदो, दसाहि ते तहा पकप्पंति। अण्णस्सव असतीए, पडिक्कमंते वजयणाए।।२३०।। जस्स भिक्खूस्स णिरुद्धपरिया उवहिति, णिरुद्धपरियागो णाम जस्स तिणि वरिसाणि परियायस्स संपूराणि, तस्स य आयारपगप्पो अधिज्जियव्यो, आयरिया य कालगते एसेव समुच्छेदो। अहवा कस्सइ साहुस्स आयारपगप्पस्स देसेण अणधीते समुच्छेदो य जाओ, एतेसिं सव्वो आयारपगप्यो पढमस्स बितियस्सयदेसोय अवस्सं अहिल्जियव्यो, सो कस्स पासे अहिज्जियव्यो। उच्यतेसंविग्गपच्छाकडसिद्धपुत्तसारूवि पडिकते। अन्मुट्ठिते अअसती, अणिच्छेसु तत्थ वतिदेसा वीति॥३१॥ सगच्छे चेव जो गीयत्था, तेसिं असति परगच्छेसंविग्ग-मणुनसगासे, तस्स असति परगच्छे संविग्गमणुण्णस्स, ताहे अन्नस्स वि असति पत्ति पत्ति, अन्नसंभोइयस्स वि असति एति, अन्नसंभोइयस्स वि असावणिआदि उक्कमेणं असंविग्गेसु तेसु वि णितियादिठाणाओ असवक हाए पडि कमावित्ता, अणिच्छि जाव अहिज्जइ, ताव पडिक्कमावित्ता, तहा वि अणिच्छे तस्सेव सगासे अहिजइ, सव्वत्थ वंदणादीनि न हावेइ / पसेवजयणा तेसिं असतीए पच्छाकडादिसु पच्छाकडो त्ति,जेण चारित्तं पच्छाकडं उभिक्खंतो भिक्खं हिंडइ या, न वा सारूविगो पुण मुक्किल-वत्थपरिहिओ मुंडमसिहं धरेइ / अभञ्जगो अपत्तादिसु भिक्खं हिंडइ / अण्णे भणंति-पच्छाकडसिद्धपुत्ता चेव जे असिहा ते सारूविगा, एएसिं सगाते सारूविगाइ पच्छाणुलोमणं अधिज्जति, तेसु सारूविगादिसुपडिकते अब्भुट्ठिएत्ति सामातियपडियंता व्रतारोपितो अब्भुडिओ, अहया पच्छाकडादिएसु पडिकतेसु एते सव्ये पासत्थादि पच्छाकडादिया य अण्णं खेत्तं जेउं पडिक्क-माविजंति, (अणिच्छेसु तत्थ वतिदेसा वीति त्ति) / अस्य व्याख्यादेसो सुत्तमहीयं, न तु अत्था अत्थितो व असमत्ती। असति अणुण्णमणुण्णे, इयरेतरपक्खीयमपक्खीयं / / 32|| पुव्वद्धं कंठ। (असतिमणुण्णमण्णुणे त्ति) पयं गच्छति। (इतरेतर त्ति) असति णितियाण इतरा संसत्ता, तेसिं असति इतरा कुशीला एयं णायव्यं, एसो वि अत्थो गट्ठो चेव लेसु विपुव्वं जेसिं विग्गएरिकएसु इमेरिसा,जे पच्छाकडादिया मुंडं वा गा ते पच्छाकडादिया / जावज्जीवाए पडिक्कमाविजंति जावजीव-मणिच्छेसुजाव महिन्जति, तह वि अणिच्छेसु जदि। मुंडं व धरेमाणे, सिंहं च फडित्तणित्थसिस्साह। लिंगेण मसागरिए, ण वंदणादीणि हावेति॥३३॥ (मुंड धरे त्ति) तारयोहरणादि दव्वलिंगं दिज्जति, जाव उद्देसादी करेइ, सा सहस्सविसिहं फेडेतु। एमेवदव्यलिंगं दिज्जति, अणिच्छिसुदव्वालिंग वा णो इच्छति फेडेतुं, तो स सिंहस्सेव पासे अधिज्जत सलिंगं ठिओ चेव असागारिए पएसेसुयपूयत्तिकाओ वंदणाइ सव्वं ण हावेइ, तेण वि वारेयव्वं पच्छा कडयस्स पास-त्थादिसुयस्स वा जस्स पासे अधिज्जति, तत्थ, वेयावचं ण करे / इमो विहीआहार उवहि सेजा-एसणमादीसु होति जतियव्वं / अणुमोयणकारावण, सिक्खति य पदम्मि सो सुद्धो॥३॥ जदि तस्स आहारादिया अत्थितो, पहाणं अह णत्थि, ताहे सव्वं अप्पणा एसणिज्ज आहारादि उप्पाएयव्वं, अप्पणा असमत्थो