________________ अण्णउत्थिय ४६८-अभिघानराजेन्द्रः - भाग 1 अण्णउत्थिय जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा कायं तेल्लेण वा घएण वा वण्णेण वा वसाएण वा मंखेज वा, मिलिंगेज वा, मंखंतं वा मिलिंगतं वा साइजइ // 122 / / जे मिक्खू अण्णउत्थियस्स वागार-त्थियस्स वा कायं लोद्धेण वा कक्केण वा पोउमचुण्णेण वा उल्लोलिज्ज वा, उव्वट्टेज वा उल्लोलंतं उव्वस॒तं वा साइजइ / / 123 // जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा कार्य सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा, पधोयेज्ज वा, उच्छोलंतं वा पधोयंतं वा साइजइ / / 124 / / जे मिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा कायं फूमेज वा, रयेज्ज वा, मंखेज वा, फूमंतं वा रयंत वा मंखंतं वा साइजइ / / 125|| जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा कार्य सिवणं आमज्जेज वा, पमज्जेज वा, आमजंतं वा पमजंतं वा साइज्जइ।।१२६।। एवं जाव तइयो उद्देसो गमो णेयव्वो, णवरं अण्णउत्थियस्स या गारत्थियस्स था अभिलावो जाव। जे मिक्खू गामाणुगाम दूइज्जमाणे अण्णउत्थियस्स वा गारत्थियस्सवा सीसदुवारिमं करेइ, करंतं वा साइज्जइ॥१६६।। तृतीयाद्देशकगमनिका चत्वारिंशतिसूत्रवक्तव्या यावत् / जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा सीसवारियं कारतीत्य दि। पायए मजणादी, सीसदुवारादि जे करेजाहि। गिहिअण्णतित्थियाणव,सो पावति आणमादीणि // 35 // चउगुरुं पायच्छित्तं, आणादिया य दोसा भवंति। मिच्छते थिरीकारेणं सेहादियाण य तत्थ गमणं पवयणस्स ओभावणं, जम्हा एते दोसा तम्हा एतेहिं वेयावच्चं णो कायव्वं / कारणे पूण कायव्वंबितियपदमणज्झे, करेन्ज अवि को विते व अप्पज्झे। जाणते वा वि पुणो, परलिंगे सेहमादीसु // 36 // कारणे परलिंगपवणो करेजा, सेहो वा अणलो विगिछियव्यो, किमिति करेंति सुद्धो, तस्सग्गतो वा पचत्तणं करेंति सुद्धो॥ नि०चू०११ उ०। __ (26) पदमार्गादिजे भिक्खू पदमग्गं वा संकमं वा अवलंबणं वा अन्नउत्थिएण वा गारथिएण वा कारेति, कारंतं वा साइजइ॥११॥ जे भिक्खू पूर्ववत् / पदं पदाणि, तेसिं मग्गो पदमग्गो, सोवाणा संकमिज्जति, जेण सो संकमो काष्ठचारेत्यर्थः / अवलंबिज्जति त्ति / जंतं अवलंबं पुण बेंति, ता मत्तावलंबो या, चगारो समुच्चयवाची। एते अण्णतित्थिएण वा गिहत्थेण वा कारावेति, तस्स मासगुरुं, आणादिणा य। इदाणी निजुत्तीपदमग्गसंकमालंबण वसहिसंबद्धमेतरो चेव। विसमे कद्दमओदएँ, हरिते तसपाणजातिसु वा / / 122 / पदमग्गो सोवाणा,ते ते तज्जा वा होज्ज इतरे वा। तज्जाता पुढवीए, इट्टगमादी अतज्जाय॥१२३॥ पदानां मार्गः पदमार्गः, सो पुण मग्गो सोवाणा। ते दुविहा-तज्जाया, इतरे अतज्जाया। तम्मि जाता तज्जाता, पुढवि चेव खणिऊण कता, न तम्मि अजाया अतज्जाया, इट्टगपासाणादिहिं कता, एक्के क्का वसहीए संबद्धा, एतरा असंबद्धा, वसहीए लग्गा ठिता, असंबद्धा अंगणए अग्गपवेसदारे वा, तं पुण विसमे कद्दमे या उदरे वा हरिएसु वा जातेसु तसपाणेसुवाघणासंसत्तेसुकरेति। इदाणी संकमो ति॥१२२॥॥१२३॥ दुविओ य संकमो खलु, अणंतरपइद्वितो य वेहासो। दव्वे एगमणेगो, बलाबलो चेव णायव्वो // 124|| संकमिज्जति, जेण सो संकमो, सो दुविहो / खलु अवधारणे / अणंतरपइद्वितो भूमीएचेवपइट्ठियो, वेहासो-जोखंभासुवावेलीसुवा पइद्वितो / एक्के को दुविहो-एगंगिओ य अणे गंगिओ य, एकानेकपट्टकृतेत्यर्थः / पुनरप्येकैको बलस्थिरविकल्पेन नेयः, तदपि विषमकर्दमादिषु कुर्वन्तीत्यर्थः / / 124|| आलंबणं तु दुविहं, मूमीए संकमं व णायव्वं / दुहतो व एगतो वा, विवेदिया सा तु णायव्वा / / 125 // एतस्स चेव संकमस्स अवलंबणं कज्जति, तं अवलंबणं दुविहभूमीए वा संकमे वा भवति / भूमिए विसमे लग्गणणिमित्तं कजति, संकमे वि लग्गणणिमित्तं कज्जति, सो पुणदुहओ एगओवा भवति, सा पुणवेइयत्ति भण्णति, मत्तावलंबो वा ! 125 // एतेसामण्णतरं, पदमग्गं, जो तु कारए भिक्खू / गिहिअण्णतिथिएण व, सो पावति आणमादीणि / / 126 / / एतेसिं पयमग्गसंकमावलंबणाणमण्णयरं जो भिक्खू गिहत्थेण वा अण्णतित्थिरण वा कारवेति, सो आणादीणि पावेति, इमे दोसा // 126 खणमाणे कायवधो, अवि ते वि य वणस्सतितसाण / खणणेण तच्छणेणव, अहिदहुरमादिआघाए।।१२७।। तम्मि गिहत्थे अण्णतित्थिए वा,खणंते छन्नं जीवनिकायाणं विराहणा भवति, जइ वि पुढवी अचित्ता भवति, तहा विवणस्सतितसाणं विराहणा। अहवा पुढवीखणणे अहिंदडुरंवाघाएजा, कटुवा तच्छितोऽभंतरे अहिं उंदुरं वाघाएज्जा, एसा संजमविराहणा, आयाए हत्थंवा पादं वा लूसेज्जा, अहिमादिणा वा खोज्जा, जम्हा एते दोसा तम्हा ण तेहिं कारवेज्जा, अक्वाएण कारवेज्जा वि॥१२७।। वसहीदुल्लमताए, वाघातजुताएँ अघव सुलमाए। एतेहिं कारणेहिं, कप्पति ताहे सयं करणं // 126|| दुल्लभा वसही, मग्गंतेहिं विण लब्भति, अहया सुलभा वसही,