________________ अण्णउत्थिय ४६७-अभिवानराजेन्द्रः - भाग 1 अण्णउत्थिय वंता अगीयमीसे पुण अगीयत्थं पुरतो पडिसेधेउं पच्छत्तो तस्स अणुवतिऊण भणति-मा पुण आणेह, तत्थेव अम्हे हिंडता एहामो, णिमंतेजा। अहवा जइ अण्णदोसवज्जितं भद्दपंतदोसा वाण भवंति, ताहे गेण्हति, इमं च भणंतितुमे दूराहडं एस, आदरेण सुसंमितं।। मुहवण्णो य ते आसी, विवण्णो तेण गेण्हिमो // 26 / / तुमे दूराओ आणियं वेसवाराइयाण सुसंभिणियं कयं तुज्झपडिसेधिते मुहवण्णो विवण्णो वि आसी, तेण गेण्हामो, एवं जयणाए गेण्हति, पसंगो णिवारितो अगीया य वंचिया आहड प्रतिनिवृत्तभावात्मीकृतत्वात्, एवं इत्थियासु वि, एवं वुहत्त सुत्ते वि 26 / / नि०५०३ उ०।। (24) धातुप्रवेदनम्जे भिक्खू अण्णउत्थियाणं वा गारत्थियाणं वा गारत्थियाणिहिं वा धाउं पावेदइ, पावेयंतं वा साइजइ॥२७॥ जे भिक्खू अण्णउत्थियाणं वा गारत्थियाणं वा गारत्थियाणिहिं वा धाउं पवेएइ, पवेयंतं वा साइजइ॥२८| यस्मिन् धम्यमाने सुवर्ण एति, स धातुः। अण्णयरागं धातुं, निहिं व आइक्खते तु जे भिक्खू / गिहिअण्णतित्थियाण व, सोपावति आणमादीणि॥५४|| अण्णयरगहणातो बहुभेदा धातुणिधाणणिधीणिहितं स्थापितं, द्रविणजातमित्यर्थः / तं जो महाकालमतादिणा णाउं अक्खाति, तस्स आणादिया दोसा / इमे धातुभेदातिविहो य होति धातू, पासाण रसो य मट्टिया चेव। सो पुण सुवण्ण वुत्तं, वरतरकालायसादीणं / / 5 / / सपरिग्गहेतरो विय, होइ निही जलगओ य थलगो य। कयाऽकय होति सव्वो, अहिकतरं कायवहो धातुम्मि / / 56|| जत्थ पासाणे जुत्तिणो जुत्ते वा धममाणे सुवण्णादि पडति, सो पासाणधातु, जेण धातुपाणिएण तंबगादि आसं तंसुवण्णादि भवति, सो रसो भण्णति / जा मट्टिया जोगजुत्ता अजुत्ता वा धनमाणा सुवण्णादि भवति, सो धातुमट्टिया, कालायसं लोहं आदिग्गहणाओ मणिरयणमोत्तियप्पवालगरादिणिहाणे इमो विगप्पो ।(सपरि) गाहा / सा णिही मणुयदेवतेहिं परिग्गहितो वा दिज्ज, अपरे जतो वा सो जले वा होज, थले वा, जो स थले, सो दुविधो णिक्खतो वा अनिक्खओ वा, सव्वो चेव णिसीहरूवेण दुविधो कयरूवो अकयरूवो वा, रूवगाभरणादि कयरूवो, चक्कलपिंडवितो अकयरूयो। से परिग्गहे अधिकतरा दोसा, कहेंतस्स णिहाणगसामिसमीवातो धातुणिहिवंसयं साधुं धातुव्वायं कारवेति, एसो धातुदंसणे दोसा। इमो णिधाणे मयूरंकदिलुतो अहिकरणं जा करणं, निहिम्मि मक्कोडगहणादी। मोरणिवंऽकियदीणारपिहियणिहिजाणएण ते कहिया। दिवा ववहरमाणा, कओ तए परंपरागहणं / / 57|| मयूरको णामराया, तेण मयूरकेण अंकिता दीणारा, आह-रणादिया, | तेहिं दीणारेहिं णिहाणं ठवियं, तम्मि ठविते बहुकालो- गतो, तं केणइ णेमित्तिणा णिहिलक्खणण णायं, तं तेहि उक्खाय, ते दीणारा ववहरंता रायपूरिसेहिं दिट्ठा। सो वणिओ, तेहिं रायपुरिसेहिं रायसमीवं णीतो / रण्णा पुच्छिओ- कतो एते तुभ दीणारा ? तेण कहियअमुगसमीवातो। एवं परंपरेण ताव णीयं, जाव जेहिं उक्खंतं, तेहिं सो गहितो, दंडियो य, असंजयणिग्गहणे अधिकरणं णिट्टिओ, क्खणेण य निसि जागरणं कायव्वं, अहवा णिहिदसणे अधिकरणं जागरणं णाम यजनकरणं उवालवन धूवपुष्पावलिमादिकरणे अधिकरणमित्यर्थः / णिहिक्खणणे य विभीसिगा-मकोडगादि वि सतुंडा भवति, तत्थ आयविराहणादि रायपुरिसेहिं य गहणं, तत्थ गेण्हणकडणादिया दोसा, एत्थ इमं बितियपद- . असिवे ओमोयरिए, रायढे भए व गेलण्णे। अद्धाण रोहकजट्ठजातवादी पभावणादीसु॥५८|| असिवे वेजो आणितो, तस्स दंसिज्जति, धातुणिहाणगं वा, ओमे असंथरता गिहिअण्णतित्थिए सहाए घेत्तुं धातुं करेति, णिहिं वा गेण्हति, रायदुवे रणो उवसमणट्ठा सयमेव, जो वतं उवसमेति, तस्स वा धाउं णिधायं वा दंसेति, बोधिगादिभयतो जो तापेति, तस्स दंसेति, गिलाणकज्जे सयं गिण्हति, वेजस्स वा दंसेति, अद्धाणे जो णित्थारेति, रोहगे असंथरता सहायसहिता गेण्हंति, अहवा जो रोहगे आधारभूतो, तस्स दंसेति, कुलाइकजे या संजतिमादिणिमित्तं वा अद्धजाते वादी वा सदासीणगहणट्ठा पवयणपभावणट्ठा पूयादिकारणणिमित्तं सहायसहितो गिहि-अण्णतित्थिएहिं धातुं णिहाणं वा गेण्हेज। नि०चू०१३ उ०। (25) पादानामामार्जनप्रमार्जनम्जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पायं आमजेज वा, पमज्जेज्ज वा, आमजंतं वा पमजंतं वा साइजइ॥११४|| जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पाए संवाहेज वा, पलिमद्देज वा, संवाहतं वा पलिमहंतं वा साइजइ // 115|| जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पाए तेल्लेण वा घएण वा वसाएण वा णवणीएण वा मंखेज वा, मिलिंगेज वा, मंखंतं वा भिलिंगंतं वा साइजइ / / 116|| जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पायं लोद्धेण वा कक्केण वा पोउमचुण्णेण वा उल्लोलेज वा, उव्वट्टेज वा, उल्लोलंतं वा उव्वदृतं वा साइजइ॥११७॥ जे भिक्खू अण्णउत्थियस्त वा गारत्थियस्स वा पायं सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा, पधोएज वा, उच्छोलंतं वा पधोयंतं वा साइजइ॥११८||जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा कायं आमज्जेज वा पमञ्जेज वा आमजंतं वा पमजंतं वा साइज्जइ।।११६|| जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा कायं फूमेज वा रएज वा, जाव साइज्जइ / / 120 // जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा कायं संवाहेज वा, पलिमद्देज वा, संवाहतं वा पलिमदंतं वा साइजइ / / 121||