________________ अण्णउत्थिय 465 - अभिवानराजेन्द्रः - भाग 1 अण्णउत्थिय अट्ठाणहितो भासिते पंतभद्ददोसा, पंतस्स अचियत्तं भवति, ओभासणता- अहो ! इमे भद्ददोसा। जह आतरोसि दीसइ, जह य विमग्गंति मं अठाणम्मि। दंतेंदिया तवस्सी, तं देमि ण मारितं कजं // 5 // जहा एवं साहुस्सातरो दीसति, जहा-अयं अट्ठाणट्ठियं विमग्गंतिदंतें दिया तवस्सी तो देमि अहं एतेसिं गूणं से भारितं कजं, आपत्कल्पमित्यर्थः // 5 // सडिगिहिं अण्णतित्थी, करिज ओभासिए तु सो असते। उग्गमदोसेगतरं, खिप्पं से संजतट्ठाए॥६॥ श्रद्धाऽस्यास्तीति श्राद्धी, सो य गिही, अण्णतिथिओवा, ओभासिए समाणओ इति / स गिही अण्णतिथिओ वा खिप्पं तुरियं सहं उग्गमदोसाणं अण्णतरं करेज्जा संजयवाए॥६॥ एवं खलु जिणकप्पे, गच्छो णिक्कारणम्मितह चेव। कप्पति य कारणम्मी, जतणा ओमासितुं गच्छे / / 7 / / एवं ताजिणकप्पे भणियं गच्छवासिणो विणिक्कारणे एवं चेव कारणजाते पुण कप्पति। थेरकप्पियाणं ओभासिउं किंचित्कारणं इमंगेलण्ह रायदुद्वे, रोहग अद्धाण अंचिते ओमे। एतेहि कारणेहिं,असतीलभंति ओमासे ||8|| गिलाणऽद्धाण य दुढे वा रोहगे था अंतो अपचंता अंचिते वा, अंचियणं णाम दात्रसंधी, तत्थ भवणी उखंधिआ उण वा णिप्फण्णं, णिप्फण्णे वा ण लम्भति, ओमं दुर्मिक्षं, एवं अंचिए ओमे, दीर्घ दुर्भिक्षमित्यर्थः / एतेहिं कारणेहिं अलभते ओमासेज्जामिण्णं समतिक्कतो, पुव्वं जतिऊण पणगपणगेहिं। तो मासिएसु पच्छ वि, ओभासणमादिसुं असढो || इमा जयणा-पढमं पणगदोसेण गेण्हति पच्छा दस पण्णरस वीस भिण्णमासदोसेण य एवं पणगभेदेहिं जाहे भिण्णं समतिक्कतो ताहेमासि अट्ठाणेसु ओभासणादिसु जतति, असढो / तत्थ तु ओभासणे इमा जयणातिगुणगतेहि प दिट्ठो, णीया वुत्ता तु तस्स उ कहेह। पुट्ठापुट्ठा व ततो, करेति जं सुत्तपडिकुटुं ||10|| पढम घरे ओभासिञ्जति अदितु, एवं तयो वा रायघरे गवेसियव्यो, तत्थ भज्जा ति णीया वत्तव्वा, तस्स आगयस्स कहेज्जह साधूतव सगासं आगया, कलेणंघरे अदिवे पच्छा आगंतारादिसु दिट्ठस्सघरगमणादि सव्वं कहेतु, तेण वंदिते अवंदिते वा तेणेव पुढे अपुट्ठावाजं सुत्ते पडिसिद्धं तं कुव्वंति, ओभासंति इत्यर्थः। जे मिक्खू आगंतारेसु वा आरामागारेसु वा गाहा-वइकुलेसु वा परियावसहेसु वा अन्नउत्थियं वा गारत्थियं वा कोउहल्लपडियाएपडियागयं समाणं असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय ओभासिय जायति, जायंतं वा साइजइ॥४॥ ___ एवं अण्णउत्थिया वा गारत्थिया वा, एवं अण्णउत्थिणीओ या गारत्थिणीओ वा। पढमम्मी जो तु गमो, सुत्तो बितिए वि होति सो चेव। ततिय चउत्थे वितहा, एगत्तपुहत्तसंजुत्ते / / 11 / / पढमे सुत्ते जो गमो, बितिए वि पुरिसपोहत्तियसुत्ते सो चेव गमो। ततियचउत्थेसु वि इत्थिसुत्तेसु सो चेव गमो॥४॥ जे मिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसुवा परियावसहेसु वा अण्णउत्थियाउ वा गारत्थियाउ वा कोउहल्लपडियागयं समाणं असणं वा पाणं वा खाइमंदासाइमं वा ओभासिय ओमासिय जायति, जायंतं वा साइज्जइ॥५॥जे भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थियाउणी वा गारत्थियाउणी वा कोउहल्लपडियाएपडियागयं समाणं असणं वा पाणं वा खाइम वा साइमं ओभासिय ओमासिय जायति, जायंतं वा साइजइ // 6 // जे मिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थियाउणी वा गारत्थियाउणीवा कोउ-हल्लपडियाएपडियागयं समाणं असणं वा पाणं वा खाइमं वा साइमंवा ओभासिय ओभासिय जायति, जायंतं वा साइजइ७|| जे भिक्खू आगंतारेसु वा इत्यादि कोऊहलं ति यावत्, कौतुकेनेत्यर्थः / गाहासूत्राणिआगंतागारेसुं, आरामगारे तह गिहा वसही। पुव्वहिताए पच्छा, एज गिही अण्णतित्थि वा केई // 12 // तमागतंजे असणातीतो भासति, तस्समासलेहुँ, धम्मं सावगधम्म वा पेच्छामो / एत्तो गाहाअहमावेणं कोऊहल केई वंदणणिमित्तं / पुच्छिस्सामो केई, धम्म दुविधं व पेच्छामो // 13 // एगो एगतरेणं, कारणजातेण आगंतं संतं / जो भिक्खू ओमासति, असणादी तस्सिमा दोसा // 14 // तस्सिमे भद्दपंतदोसाआतपरोमासणता, अदिण्णदिण्णे व तस्स अचियत्तं / परिसो मासणदोसा, सविसेसतरा य इत्थीसु॥१४॥ अलद्धे अप्पणो ओभासणा सुद्धा लभंति तिण्णि अदिण्णे परस्स ओभासणा किवणे त्ति, अदिण्णे वा अचियत्तं भवति, महा-यणमज्झे वा पणइ, ते देमित्ति, पच्छा अचियत्तं भवति, दाओ पुरिसे ओभासणदोसा एव केवला, इत्थिआसु ओभासणदोसा, संकादोसाय, आयपरसमुत्था यदोसा। भद्दो उग्गमदोसे, करेन्ज पच्छण्ण अभिहमादीणि। पंता पेलवगहणं,पुणरावर्ति तहा दुविधं // 15 // भद्दओ उग्गमे गतरदोसं कुञ्जा, पच्छण्णाभिहडं पागाडामिहडं वा अण्णे जपंता साहुसु पेलवग्गहणं करेन-अहो इमे अदिण्णदाणा, जो आगच्छति तमोभासंति, साहुसावगधम्म या