________________ अण्णउत्थिय 464- अभिघानराजेन्द्रः - भाग 1 अण्णउत्थिय अणुपविसइज्ज वा, निक्खमइज वा, अणुपविसंतं वा निक्खमंतं वा साइजइ॥३६॥ अन्यतीर्थिकावरकपरिव्राजकशाक्याजीवकवृद्धश्रावक प्रभृतयः, गृहस्था मरुगादिभिक्खायरा, परिहारिओ मूलुत्तरदोसेपरिहरति, अहवा मूलुत्तरगुणे धरेति, आचरतीत्यर्थः। तत्प्रतिपक्षभूतो अपरिहारी। ते य अण्णतित्थिया गिहत्था। णो कप्पति भिक्खुस्सा, णिहिणा अधवा वि अण्णतित्थीणं। परिहारियस्स परिहारिएण गंतुं वियाराए॥३००।। सद्धिं समानं युगपत् एकत्र आहाकम्मं गाहापडिवणिकाए सावज्जमनादियोगत्रयं करणत्रयं च गाहावतिकुलं / अस्य व्याख्यागाहगिहं गाहा गेहं त्ति वा गिहं ति वा एगटुं, तस्येति गृहस्य पतिः प्रभुः स्वामी, गृहपतिरित्यर्थः। दारमत्यादिसमुदायो कुलं पिण्डं वायपडियाए त्ति। अस्य व्याख्या-पिंडो असणादी गिहिणा दीयमानस्य पिण्डस्य पात्रे पातः, अनया प्रज्ञया एत्थ दिलुतो जहा-बालंजुअवणिउबलं जंघेत्तुंगाम पविट्ठो / अण्णेण पुच्छियं-किं णिमित्तं गार्म पविट्ठोसि ? भणातिसुत्तपायपडियाए धण्णपायपडियाए त्ति, तहेव पिंडवायपडियाए त्ति / किंच-इदं सूत्रं लोगोत्तर-उभयसंज्ञाप्रतिबद्धं किंचित् स्वयमयं संज्ञाप्रतिबद्धं भवति, अणुपविसति। अस्यव्याख्या चरणादि गाहा। अनु पश्चाद्भावे चरगादिसु णियट्टे सु पच्छा पागकरणकालतो वा पच्छा, एवं अनुशब्दः पश्चायोगे सिद्धः। एत्तो एगतरेणं, सहितो जो गच्छती वियाराए। सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 301 / / एत्तो एगतरेण गिहत्थेण वा अण्णतित्थिएण वा समं पविसंतस्स आणादिया दोसा। आयसंजमविराहणाओ भावणा। गाहा पंडरंगादिएसु सद्धिं हिंडतस्स पवयणो भावणा भवति, लोगो वयति-पंडरंगादिपसायओ लभंति, सयंनलभंति, असार-वचनप्रयत्न-त्वात्। अधवालोगो वदतिअलद्धिमंता यपरलोगे वा अदिन्नदाणा आत्मानं न विंदति, शूद्रा इति। एते पंडरंगादि शिष्यस्तमभ्युपगन्ता वसति, यत एभिः सार्द्ध पर्यटते, किंचान्यत् / अधिकरणगाहा, गिही अयगोलसमाणो ण वट्टति भणितुं, एहि णिसीदतु, वट्ट धयाहि वा भणतो अधिकरणं गिहत्थो अलद्धी साहू लद्धी उवहणति, साहुस्स अंतरायं अह संजतो अलद्धीतो गिहत्थस्स अंतराय जेण समं हिंडति, दातारस्स वा अचितत्तं किं मया समं हिंडसि त्ति, अधिकरणं च भवे, अखंडेऊण पदुट्ठो अवस्सयं अगणिणा डहेज, पंता वणादि वा करेज, एगस्स वा गिहिणा गिहिणीणि उदोण्ह वितेज्जतं चेव अंतरायं अवियताए संखडा तीया य साहुस्स करेज, दातारस्स वा करेल, उयस्स वा कुजा, दोण्हता अट्ठाणीणि य एगस्स देज, साहुस्स गिहत्थस्सवा, तेचेव अंतरादीदोसा।जतो भण्णति-संजयपदोसगाहा / संजयगिही उभयदोसइतिगतार्था। एवं अणेगहा चत्ति। अस्य व्याख्याणढे दुपदेचउप्पदे णवपएच, एतेसुचेव हडेसुवत्थादिएसुवा वि सुमतिएसु साधुगिहंवा एगंतरं संकेत, उभयंथा किहपुणाति संकेजे, एतेसमणमाहणा परोप्परं विरुद्धा वि एगतो अडति, ण एते जे वा ते वा णूणं एते चोरा चोरिया वा, कामी वा दुपयादि वा अवहडामएहिं जम्हा एते दोसा, तम्हा गिहत्थ-ऽण्णतित्थीहिं समं भिक्खाए ण पविसियव्यं, बितियपदेण कारणे पविसेजा वि।जतो बितियपदगाहा। अंचियं दुभिक्खं, एतेसुअंचियादिसु एतेहिं गिहत्थऽण्णतित्थीहिं समं भिक्खा लब्भति, अन्नदान लब्भति, अतो तेहिं समाणं अडे, सोय जदि अहाभद्दो णिमंतेइ या, अहाभद्दएण पुण समाणं दो तिण्णि घरा, अण्णहा ते चेवासंख-डादी। रायदुढे सो रायवल्लभो गिलाणस्स सह एत्थ भोयणादि, सो दव्यायेति, अण्णहाण लब्भति, भिक्खायरियं वा वचंतस्स उ वि सरीरं तेण रक्खति, पडिणीयसाणे वावारेति / आदिसद्दातो गोणसूयरातीए विपविसतो पुण इमा विही पुव्वगते गाहा / गिहत्थऽन्नतिस्थिएसु पुव्वपविढे पत्तं वा पुव्वपविट्ठो अण्णभावे ति, एरिस तापंदरिसेति जेण णाति, जहा एतेण समाणं हिंडंति, अडतस्स य इमो विही पुव्वं पच्छा कडमरुएसु तओ पच्छा कडअण्णलिङ्गीसु, तओ अहाभद्दमरुएसु तओ अहाभद्दमण्णलिंगिणा अहाभद्दए वि, एस चेव कमो। नि०चू०२ उ०। जे भिक्खू आगंतारेसु वा आरामागारेसु वा गाहा-वइकुलेसु वा परियावसहेसु वा अन्नउत्थियं वा गारत्थियं वा असणं वा पाणं खाइमं वा साइमंवा ओभासिय ओभासिय जायति, जायंत वा साइजइ।।१।। जे मिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थीउवा असणं वा पावं वा खाइमं वा साइमं वा ओभासिय ओभासिय जायति, जायंतं वा साइजइशाजे मिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अन्नउत्थियाणि वा गारत्थियाणि वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय ओमासिय जायति, जायंतं वा साइज्जइ॥३॥ 'जे मिक्खू' पूर्ववत् आगंतारो-जत्थ आगारा आगंतू विहरंति, तं आगंतागारं, गामपरिसट्ठाणं ति वुत्तं भवति / आगंतुगाणं वा कयं अगारं आगंतागारं, बहिया वासो त्ति, आरामे अगारं आरामागारं, गिहस्स पती गिहपती, तस्स कुलं गिहपतिकुलं, अन्यगृहमित्यर्थः / गिहपञ्जायं मोत्तुं पव्वजा परियाए ठिता, तेसिं आवसहो परियावसहो, एतेसु ठाणेसु द्वितं अण्णउत्थियं वा गारत्थियं वा असणाइओभासति, साइज्जति वा, तस्स मासलहु। एस सुत्तत्थो / इमा सुत्तफासियाआगंतारादीसुं, असणादी भासती तु जो मिक्खू। सो आणा अणवत्थं, मिच्छत्तविराघणं पावे // 2 // आगंतारादिसु निहत्थमन्नतित्थियंधा जो भिक्खू असणादि ओभासति सो पावति आणा, अणवत्थमिच्छत्तविराहणं च / / 2 / / आगमकयमागारं, आगंतु जत्थ चिट्ठति अगारा। परिगमणं पञ्जाओ, सो चरगादी तुणेगविहो ||3|| आगमा रुक्खा, तेहिं कयं अगारं आगंतुं जत्थ चिट्ठति, अगारं तं आगंतागारं परि समंता गारणं गिहभावं गतेत्यर्थः। पञ्जायोपवना, सोय चरगपरिव्वायगसक्कआजीवागमादि णेगविधो भवेतरा ||3|| मद्देतरा तु दोसा, हवेज ओमासिते अठाणम्मि। अचियत्ता भावणता, पंते भद्दे इमे हॉति // 4 //