SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ अपणउत्थिय 457- अभियानराजेन्द्रः - भाग 1 अण्णउत्थिय मध्ये (उववत्तारो भवंति त्ति) प्राकृतशैल्या उपपत्ता भवतीति दृश्यम् / "महिड्डिए" इत्यत्र यावत् करणादिदं दृश्यम् - "महबुईए महाबले महाजसे महासेोक्खे महाणुभागे हारविराइयवत्थे कडयतुडियथंभियभूए" / त्रुटिका बाहुरक्षिका (अंगयकुंडल-मट्ठगंडकण्णपीठधारी) अङ्गदानि बाह्राभरणविशेषान्, कुण्डलानि कर्णाभरणविशेषान्, मृष्टगण्डानि चोल्लिखित-कपोलानि, कर्णपीठानि कर्णाभरणविशेषान्, धारयतीत्येवंशीलो यः स तथा / (विचित्तहत्थाभरणे विचित्रमालामउलिमउडे) विचित्रमाला च कुसुमस्रक मौलौ मस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् / (रिद्धीए जुईएपभाएछायाए अचीएतेएणं लेस्साए दस दिसाओ उजो एमाणे ति) तत्र ऋद्धिः परिवारादिका, युतिरिष्टार्थसंयोगः, प्रभा यानादिदीप्तिः, छाया शोभा, अर्चि: शरीरस्थरत्नादितेजोज्वाला, तेजः शरीररोचिः, लेश्या देहवर्णः, एकार्थावते / उद्द्योतयन्प्रकाशकरणेन (पभासेमाणे त्ति) प्रभासयन् शोभयन् इह यावत्करणादिदं दृश्यम्-(पासाइए) द्रष्टणां चित्तप्रसादजनकः (दरसणिजे य) पश्यचक्षुर्न श्राम्यति (अभिरूवे) मनोज्ञरूपः (पडिलवे त्ति) द्रष्टारं द्रष्टारं प्रतिरूपं यस्यस तथेति। एकेनैकदाएक एव वेदो वेद्यत / इह कारणमाह- (इत्थी इत्थीवेएणमित्यादि)। भ०२ श०५ उ०। (10) बालपण्डिततेअण्णउत्थिया णं भंते ! एवमाइक्खंति० जाव परूवेंति एवं खलु समणा पंडिया समणोवासगा बालपंडिया / जस्स णं एगपाणाए विदंडे अणिक्खित्ते,सेणं एगंतबाले त्ति वत्तव्वं सिया, से कहमेयं मंते ! एवं ? गोयमा ! जंणं ते अण्णउत्थिया एवमाइक्खंति० जाव वत्तव्वं सिया,जे ते एवमाहंसु, मिच्छं ते एवमाहंसु / अहं पुण गोयमा ! जाव परूवेमि-एवं खलु समणा पंडिया, समणोवासगा बालपंडिया, जस्स णं एगपाणे वि दंडे णिक्खित्ते, से णं णो एगंतबाले त्ति वत्तव्वं सिया॥ एतत्किल पक्षद्वयं जिनाभिमतमेवानुवादपरतयोक्त्वा द्वितीयपक्ष दूषयन्तस्ते इदं प्रज्ञापयन्ति- (जस्स णं एगपाणाए वि दंड इत्यादि) (जस्स त्ति) येन देहिना एकप्राणिन्यप्येकत्रापि जीवे सापराधादौ, पृथिवीकायिकादौ वा किं पुनर्बहुषु दण्डो वधः / (अणिक्खिते त्ति) अनिक्षिप्तोऽनुज्झितोऽप्रत्याख्यातो भवति। स एकान्तबाल इति वक्तव्यः स्यात् / एवं च श्रमणोपासका एकान्तबाला एव न बालपण्डिता, एकान्तबालव्यपदेशनिबन्धनस्यासर्वप्राणि-दण्डत्यागस्य भावादिति परमतम् / स्वमतं तु- एकप्राणिन्यपि येन दण्डपरिहारः कृतोऽसौ नैकान्तेन बालः, किं तर्हि ? बालपण्डितः, विरत्यंशसद्भावेन मिश्रत्वात्तस्य / एतदेवाह- (जस्स णमित्यादि) एतदेव बालत्वादिजीवादिषु निरूपयन्नाह- (जीवाणमित्यादि) प्रागुक्तानां संयतादीनामिहोक्तानां च पण्डितादीनां यद्यपि शब्दत एव भेदो नार्थतस्तथापि संयतत्वादिव्यपदेशः क्रियाव्यपेक्षः, पण्डितत्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति / भ०१७ श०२ उ०॥ (11) भाषारायगिहे. जाव एवं वयासी - अण्णउत्थिया णं मंते ! एवमाइक्खंति० जाव परूवेंति - एवं खलु के वली जक्खाएसेणं आइस्संति / एवं खलु केवली जक्खाएसेणं आइडे समाणे आहबदो भासाओ भासइ / तं जहा-मोसंवा, सचामोसं वा, से कहमेयं भंते ! एवं ? गोयमा ! जंणं ते अण्णउत्थिया० जाव जं णं एवमाहंसु, मिच्छं ते एवमाहंसु / अहं पुण गोयमा ! एवमाइक्खामि 4 -णो खलु केवली जक्खाएसेणं आदिस्सइ, णो खलु केवली जक्खाएसेणं आइटे समाणे आहब दो मासाओ मासइ / तं जहा- मोसं वा, सच्चामोसं वा, केवली णं असावजाओ अपरोवघाइयाओ आहब दो मासाओ भासइ।तं जहासचं वा असच्चामोसं वा। (जक्खाएसेणं आइस्सइ त्ति) देवावेशेनाविश्यतेऽधिष्ठीयत इति (नो खलुइत्यादि) नोखलु केवली यक्षावेशेनाविश्यते- ऽनन्तवीर्यत्वात्तस्य / (अण्णाइट्टित्ति) अन्याविष्टः परवशीकृतः सत्यादिभाषाद्वयं च भाषमाणः केवली उपधिप्रग्रहप्रणि-धानादिकं विचित्रं वस्तु भाषत इति / भ०१८ হা০৫ 30|| (12) (मनुष्यलोकः) पञ्चयोजनशतानि मनुष्यलोको मनुष्यैर्बहुसमाकीर्णः - अणउत्थियाण भंते ! एवमाइक्खंति० जाव परुर्वेति-से जहा नामए जुवई जुवाणे हत्थेणं हत्थं गेण्हज्जा, चक्कस्स वा नाभी अरगाउत्तासिया, एवामेव चत्तारिपंचजोयणसयाइं बहुसमाइण्णे मणुयलोए मणुस्सेहिं, से कहमेयं मंते ! एवं ? गोयमा ! जण्णं ते अण्णउत्थिया जाव माणुस्से हिं जे एवमाहंसु, मिच्छा ते एवमाहंसु / अहं पुण गोयमा ! एवमाइक्खामि० जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमाइण्णे नेरयलोए नेरइएहिं। (अण्णउत्थियेत्यादि) (बहुसमाइन्ने त्ति) अत्यन्तमाकीर्णम्, मिथ्यात्वं चतद्वचनस्य विभङ्ग ज्ञानपूर्वकत्वादयसेयमिति। भ०५ श०६ उला (13) (वेदना) सर्वे जीवा अनेवंभूतां वेदनांवेदयन्ते इत्यत्र विवादः - अण्णउत्थियाणं भंते! एवमाइक्खंति०जाव परूवेंति-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेयणं वेदंति, से कहमेयं भंते ! एवं ? गोयमा ! जण्णं ते अण्णउत्थिया एवमाइक्खंति० जाव वेदंति, जे ते एवमाहंसु, मिच्छा ते एवमाहंसु / अहं पुण गोयमा ! एवमाइक्खामि० जाव परूवेमिअत्थेगइया पाणा मूया जीवा सत्ता एवं भूयं वेयणं वेदंति, अत्थेगइया पाणा मूया जीवा सत्ता अणेवंभूयं वेयणं वेदंति। से केणटेणं अत्थेगइया तं चेव उच्चारेयव्वं ? गोयमा ! जण्णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेयणं वेदंति, तेण पाणा मूया जीवा सत्ता एवं भूयं वेयंणं वेदंति, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेयणं वेदंति, ते णं पाणा भूया जीवा सत्ता अणेवंभूयं वेयणं वेदंति, से तेणद्वेणं तहेव //
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy