________________ अण्णउत्थिय 454 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय पुढवीं अपेचेमाणा अणमिहणमाणा० जाव अणोद्दवेमाणा, तिविहं इत्यर्थः / (उवद्दवेह त्ति) उपद्रवयथ, मारयथ इत्यर्थः / (कायं व त्ति) तिविहेणं संजय० जाव एगंतपडिया यावि भवामो? तुज्झे णं कायं शरीरं प्रती-त्योचारादिकायकार्यमित्यर्थः / (योग व त्ति) योगं अञ्जो ! अप्पणा चेव तिविहं तिविहेणं असंजय० जाव बाला ग्लान-वैयावृत्त्यादिव्यापार प्रतीत्य (रीयं वा पडुच्च त्ति) ऋतं सत्यं यावि भवह। तए ण ते अण्णउत्थिया थेरे भगवंते एव वयासी- प्रतीत्याप्कायादिजीवसंरक्षणलक्षणं संयममाश्रित्येत्यर्थः / केणं करणेणं अञ्जो ! अम्हे तिविहं तिविहेणं एगंतबाला यावि (देसंदेसेणं वयामोति) प्रभूतायाः पृथिव्याये विवक्षिता देशा-स्तैजामो भवामो ? तए णं ते थेरा भगवंतो अण्णउत्थिए एवं वयासी-- नाविशेषेणेर्यासमितिपरायणत्वेन सचेतनदेश परिहारतोऽचेतनदेशैर्घजाम तुज्झे णं अज्जा! रीयं रीयमाणा पुढवीं पेचेह० जाव उवद्दवह। इत्यर्थः / एवं (पदेसंपदेसेणं वयामो) इत्यापि, नवरं देशोभूमेर्महत्खण्डम्, तए णं तुज्झे पुढवीं पेचेमाणा० जाव उवद्दवेमाणा तिविहं प्रदेशस्तु लघुतरमिति / अथोक्तगुणयोगेन नास्माकमिवैषां तिविहेणं० जावएगंतबालायाविभवहातएणं ते अण्णउत्थिया गमनमस्तीत्यभिप्रायतः स्थविरा यूयमेव पृथिव्याक्रमणादितोऽथेरे भगवंते एवं वयासी- तुज्झे णं अज्जो ! गममाण अगए संयतत्वादिगुणा इति प्रतिपादनाया-ऽन्ययूथिकान् प्रत्याहुः - (तुज्झे वीइक्कमिजमाणे अवीइकंते रायगिहं नगरं संपाविउकामे णं अजो! इत्यादि) भ०८ श०७ उला असंपत्ते, तएणं ते थेरा भगवंतो ते अण्णउत्थिए एवं वयासी प्राग्गमनमाश्रित्य विचारः कृतोऽथ तदेवाश्रित्याऽन्ययूथिनो खलु अञ्जो! अम्हेगममाणे अगए वीइक्कमिजमाणे अवीइकते कमतनिषेधतः स एवोच्यतेरायगिहं नगरं जाव असंपत्ते अम्हे णं अजो ! गममाणे गए वीइक्कमिजमाणेऽवीइक्कंते रायागहं नगरं संपाविउकामे संपत्ते ते णं काले णं ते णं समए णं रायगिहे०जाव पुढवीसिलापट्टए तुज्झ णं अप्पणा चेव गममाणे अगए विइक्कमिजमाणे वीइकते तस्स णं गुणसिलस्सचेइयरस अदूरसामंते बहवे अण्णउत्थिया परिवसंति। तएणं समणे भगवं महावीरे०जाव समोसले० जाव रायगिहं नगरं जाव असंपत्ते तए णं ते थेरा भगवंतो अण्णउत्थिए एवं पडिहणंति / एवं पडिहणेत्ता गइप्पवायनामं परिसा पडिगया / ते ण काले णं ते णं समए णं समणस्स अज्झयणं पण्णवइंसु। भगवओ महावीरस्स जेद्वे अंतेवासी इंदभूई णामं अणगारे जाव उड्ढे जाण जाव विहरइ।तएणं ते अण्णउत्थिया जेणेव भगवं (तेणमित्यदि) तत्र (अजो त्ति) हे आर्याः ! (तिविहं तिविहेणं ति) त्रिविधं गोयमे तेणेव उवागच्छइ 1 उवागच्छइत्ता मगवं गोयमं एवं करणादिकं योगमाश्रित्य त्रिविधेन मनःप्रभृतिकरणेन (अदिण्णं साइजइ वयासी- तुज्झे णं अञ्जो ! तिविहं तिविहेणं असंजय० जाव त्ति) अदत्तं स्वदध्ये अनुमन्यध्व इत्यर्थः। (दिजमाणे अदिण्णे इत्यादि) एगंतबाला यावि मवह / तए णं भगवं गोयमे तए अण्णउत्थिए दीयमानमदत्तं दीयमानस्य वर्त-मानकालत्वाद्दत्तस्य च अतीतकालव एवं क्यासी-सेकेणं कारणेणं अञ्जो ! अम्हे तिविहं तिविहेण र्तित्वाद् वर्तमानातीत-योश्चात्यन्तं भिन्नत्वाद्दीयमानं दत्तं न भवति / दत्तमेव दत्तमिति व्यपदिश्यते। एवं प्रतिगृह्यमाणादावपि। तत्र दीयमानं असंजय० जाव एगंतबालाया वि भवामो ? तए णं ते दायका-पेक्षया, प्रतिगृह्यमाणं ग्राहकापेक्षया, निसृज्यमानं क्षिप्यमाणं अण्णउत्थिया भगवं गोयम एवं वयासी- तुज्झे णं अञ्जो ! रीयं पात्रापेक्षयेति (अंतरे त्ति) अवसरे / अयमभिप्रायः - यदि दीयमानं रीयमाणा पाणं पेचेह, अभिहणह० जाव उद्दवेह / तए णं तुज्झे पात्रेऽपतितं सद्दत्तं भवति तदा तस्य दत्तस्य सतः पात्रपतनलक्षणं ग्रहणं पाणे पेचमाणा जाव उद्दवेमाणा तिविहं० जाव एगंतबाला यावि कृतं भवति / यदा तु तद्दीयमानमदत्तं, तदा पात्रपतनलक्षणं भवह / तए णं भगवं गोयमे ते अण्णउत्थिए एवं वयासी-णो ग्रहणमदत्तस्येति प्राप्तमिति / निर्ग्रन्थोत्तरवाक्ये तु-(अम्हे णं खलु अञ्जो ! अम्हे रीयं रीयमाणा पाणा पेञ्चेमो० जाव उहवेमो अञ्जो ! दिज्जमाणे दिन्ने) इत्यादि यदुक्तं, तत्र क्रियाकालनिष्ठा अम्हे णं अञ्जो ! रीयं रीयमाणा कायं च जोयं च रीयं च पडुच कालयोरभेदाद्दीयमानत्वादेर्दत्तत्वादिसमवसेयमिति / अथ दिस्सा पदेस्सा वयामो, तएणं अम्हे दिस्सा दिस्सा वयमाणा दीयमानमदत्तमित्यादेर्भवन्मतत्वाद् यूयमे वासं यतत्यादिगुणा पदिस्सा पदिस्सा वयमाणाणो पाणे पेचेमो०जावणो उद्दवेमो, इत्यावेदनायाऽन्ययूथिकान्प्रति स्थविराः प्राहुः / (तुज्झे णं अज्जो ! तए णं अम्हे पाणे अपेचमाणा० जाव अणोद्दवेमाणा तिविहं अप्पणा चेवेत्यादि) (रीयं रीयमाण त्ति) रीतं गमनं, रीयमाणा गच्छन्तो, तिविहेणं० जाव एपंतपंडिया वि० जाव भवामो, तुब्मेणं अञ्जो! गमनं कुर्वाणा इत्यर्थः / (पुढवीं पेचेह त्ति) पृथिवीं आक्रामयथेत्यर्थः / अप्पणो चेव तिविहं तिविहेणं० जाव एगंतबाला यावि मवह / (अभिहणह त्ति) पादाभ्यामाभिमुख्येन हथ (वत्तेह त्ति) पादाभिघातं तएणं ते अण्णउत्थिया भगवं गोयम एवं वयासी-केणं कारणेणं नैव वर्तयथ, श्लक्ष्णतां नयथ (लेसेह त्ति) श्लेषयथ, भूम्यां श्लिष्टान् अञ्जो ! अम्हे तिविहं० जाव विभवामो? तएणं भगवं गोयमे ते कुरुथा। (संघाएह ति) संघातयथ, संहतान् कुरुथ / (संघट्टेह त्ति) अण्णउत्थिए एवं वयासी-तुम णं अजो ! रीयं रीयमाणा पार्ण संघट्टयथस्पृशथ। (परितावेह त्ति) परितापयथ, समन्ताज्जातसन्तापान् पेचेह० जाव उद्दवेह,तएणं तुब्भे पाणे पेचमाणा० जाव उद्दवेमाणा कुरुथ / (किलामेह त्ति) क्लमयथ, मारणान्तिकसमुद्घातं गमयथ | तिविहं० जाव एगंतबाला यावि भवह। तए णं भगवं गोयमे ते