________________ अण्णउत्थिय 452 - अभिवानराजेन्द्रः - भाग 1 अण्णउत्थिय (५)(क्रिया) एकस्य जीवस्य एकेन समयेन क्रियाद्वयकरणे० पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह अण्णउत्थिया णं भंते ! एवमाइक्खंति० जाव एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ।तं जहा-ईरियावहियं च, संपराइयं च / जं समयं ईरियावहियं पकरेइ तं समयं संपराइयं पकरेइ, जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ / ईरिया- वहियपकरणयाए संपराइयं पकरेइ, संपराइयपकरणयाइ इरियावहियं पकरेइ / एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ। तं जहाईरियावहियं च, संपराइयं च से कहमेयं मंते ! एवं ? गोयमा ! जण्णं ते अण्णउत्थिया एवमाइक्खंति-तं चेव जाव०1जे ते एवमाहंसु मिच्छा ते एवमाहंसु। अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगसमए एक्कं किरियं पकरेइ, ससमयवत्तव्वयाए नेयव्वं०जाव ईरियावहियं संपराइयं वा। (अण्णउत्थिया णमित्यादि) तत्र च (ईरियावहियं ति) ईर्या गमनं, तद्विषयः पन्था मार्ग ईर्यापथस्तत्र भवा ऐर्यापथिकी, केवलकाययोगप्रत्ययः कर्मबन्ध इत्यर्थः ।(संपराइयं च त्ति) संपरैति परिभ्रमति प्राणी भवं एभिरिति संपरायाः कषायाः, तत्प्रत्यया या सा साम्परायिकी, कषायहेतुकः कर्मबन्ध इत्यर्थः / (परउत्थिय वत्तव्यं णेयव्यं ति) इह सूत्रेऽन्ययूथिकवक्तव्यं स्वयमुचारणीयं, ग्रन्थगौरवभयेनालिखितत्यात्तस्य। तच्चेदम्- "जं समयं संपराइयं पकरेइ,तं समयं ईरियावहियं पकरेइ, ईरियावहियापकरणयाए संपराइयं पकरेइ, संपराइयपकरणयाए ईरियावहियं पकरेइ, एवं, खलु एगे जीवे एगेणं समएणे दो किरियाओ पकरेइ / तं जहा- ईरियावहियं च संपराइयं चेति ससमयवत्तव्ययाए गेयव्वं' सूत्रमिति गम्यत्।सा चैवम्-"से कहमेयंभंते ! एवं ? गोयमा! जण्णं ते अण्णउत्थियाएवमाइक्खंति 4 जाय। संपराइयंचजेतेएवमाहंसु, मिच्छा ते एवमाहंसु। अहं पुण गोयमा ! एवमाइक्खामि 4 -- एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ / तं जहा''- इत्यादि पूर्वोक्तानुसारेणाध्येयमिति / मिथ्यात्वं चास्यैवम् -ऐपिथिकी क्रिया अकषायोदयप्रभवा, इतरा तु कषायो-दयप्रभवेति, कथभेकस्यैकदा तयोः संभवः? विरोधादिति। भ०१ 2010 उ०॥ अण्णउत्थिया णं मंते ! एवमाइक्खइ, एवं मासेइ, एवं पन्नवेइ, एवं परूवेइ एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ / तं जहा- सम्मत्तकिरियं च, मिच्छत्तकिरियं च / जं समयं सम्मत्तकिरियं पकरेइ तं समयं मिच्छत्तकिरियं पकरेइ, जं समयं मिच्छत्तकिरियं पकरेइ, तं समयं सम्मत्तकिरियं पकरेइ / सम्मत्त-किरियापकरणयाए मिच्छत्तकिरियं पकरेइ, मिच्छत्त-किरियापकरणयाए सम्मत्तकिरियं पकरेइ / एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ / तं जहासम्मत्तकिरियं, मिच्छत्तकिरियं च / से कहमेयं भंते ! एवं? गोयमा ! जण्णं ते अण्णउत्थिया एवमाइक्खंति, एवं भासंति, एवं पन्नर्विति, एवं परूविंति- एवं खलु एगेणं समएणं दो किरियाओ पकरेइ, तहेव जाव सम्मत्तकिरियं च, मिच्छत्तकिरियं च / जे ते एवम हंसु तण्णं मिच्छा / अहं पुण गोयमा ! एवमाइक्खामि०जाव परूवेमि-एवं खलु एगे जीवे एगेणं समएणं एग किरियं पकरेइ। तं जहा- सम्मत्तकिरियं वा, मिच्छत्तकिरियं वा। जं समय सम्मत्तकिरियं पकरेइ णो तं समयं मिच्छत्तकिरियं पकरेइ, जं समयं मिच्छत्तकिरियं पकरेइनो तं समयं सम्मत्तकिरियं पकरेइ / सम्मत्तकिरियापकरणायाए नो मिच्छत्तकिरियं पकरेइ, मिच्छत्तकिरियापकरणयाए नो सम्मत्तकिरियं पकरेइ / एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ। तं जहा सम्मत्तकिरियं वा मिच्छत्तकिरियं वा। से तं तिरिक्खजोणीत उद्देसओ बीओ। (अन्नउत्थिया णं भंते! इत्यादि)अन्यथूथिकाअन्यतीर्थिकाः, भदन्त ! चरकादय एवमाक्षते सामान्येन एवं भाषन्ते, स्वशिष्यान् श्रवणं प्रत्यभिमुखानवबुध्य विस्तरेण व्यक्तं कथयन्ति, एवं प्रज्ञापयन्ति प्रकर्षण ज्ञापयन्ति। यथा स्वात्मनि व्यवस्थितं ज्ञान तथा परेष्वप्युत्पादयन्तीति, एवं प्ररूपयन्ति तत्त्वचिन्तायाम- संदिग्धमेतदिति निरूपयन्ति- इह खल्वेको जीव एकेन समयेन युगपद् द्वे क्रिये प्रकरोति / तद्यथासम्यक् क्रियां च सुन्दरा-ध्यवसायात्मिकाम्, मिथ्यात्वक्रि यां चासुन्दराध्यवसायात्मिका। (जं समयमिति) प्राकृतत्वात् सप्तम्यर्थे द्वितीया, यस्मिन् समये सम्यक् क्रिया प्रकरोति (तं समयमिति) तस्मिन् समये सम्यक् क्रियां प्रकरोति। अन्योऽन्यसंवलनोभयनियमप्रदर्शनार्थमाह- सम्यक्त्वप्रकरणेन मिथ्यात्वक्रियां प्रकरोति, मिथ्यात्यक्रियाप्रकरणेन सम्यक्त्वक्रियां प्रकरोति / तदुभयकरण-स्वभावस्य तत्त्वक्रियाकरणात्, सर्वात्मना प्रवृत्तेः / अन्यथाऽक्रियायोगादिति / एवं खल्वित्यादि निगमनं प्रतीतार्थम् / (से कहमेयं भंते !इत्यादि) तत्कथमेतद्भदन्त ! एवम् ? तदेवं गौतमेन प्रश्ने कृते सति भगवानाहगौतम ! यतः'णं इति' वाक्यालङ्कारे / ते अन्ययूथिका अन्यतीर्थिका एवमाचक्षते इत्यादि प्राग्वत् यावत् / तन्मिथ्या त एवमाख्यातवन्तः / अहं पुनर्गौतम ! एवमाचक्षे, एवं भाषे, एवं प्रज्ञापयामि, एवं प्ररूपयामिइह खल्येको जीव एकेन समयेन एकां क्रियां प्रकरोति / तद्यथासम्यक्त्यक्रियां वा, मिथ्यात्वक्रियां वा / अत एव यस्मिन् समये सम्यक्त्वक्रियां प्रकरोति, न तस्मिन् समये मिथ्यात्वक्रिया प्रकरोति, यस्मिन् समये मिथ्यात्वक्रियां प्रकरोति, न तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति / परस्परवैविक्तयनियम-प्रदर्शनार्थमाह- सम्यक्त्यक्रियाप्रकरणेन मिथ्यात्वक्रि या प्रकरोति, मिथ्यात्वक्रियाप्रकरणेन सम्यक्त्याक्रियां प्रकरोति, सम्यक्त्व-मिथ्यात्यक्रिययोः परस्परपरिहारावस्थानात्मकतया जीवस्य तदुभयकरणस्वभावत्वा-योगात्। अन्यथा सर्वथा मोक्षाभवप्रसक्तेः कदाचिदपि मिथ्या-त्वानिवर्त्तनात् / जी०३ प्रति०। (6) अदत्तादानादिक्रियाविषयेऽन्याथिकैः सह विप्रतिपत्तिः - ते णं काले णं ते णं समये णं रायगिहे नयरे वण्णओ /