________________ अण्णउत्थिय 448 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय भर्जिका, रसालू मजिका, तल्लक्षणं चेदं - "दो घयपला महु पलं, दहिस्सऽद्धाढयं मिरियवीसा / दस खंडगुलपलाइं, एस रसालू निवइजोगो'' ||1|| पानं सुरादि, पानीयं जलं, पानकं द्राक्षापानकादि, शाकस्तक्रसिद्ध इति। (आवाय त्ति) आपातस्तत्प्रथमतया संसर्गः (भइए त्ति) मधुरत्वान्मनोहरः (दुरुवत्ताए त्ति) दुरूपतया हेतुभूततया (जहा महासवए त्ति) षष्ठशतस्य तृतीयोदेशको महाश्रवकस्तत्र यथेदं सूत्रं तथेहाप्यवधेयम् / (एवामेवत्ति) विष मिश्रभोजनवत्, "जीवाणं पाणाइवाए'' इत्यादौ भवतीति शेषः। (तस्सणं ति) तस्य प्राणातिपातादेः (तओ पच्छा विपरिणममाणे त्ति) ततः पश्चादापातानन्तरं विपरिणमत् परिणामान्तराणि गच्छत् प्राणातिपातादि, कार्ये कारणोपचारात् प्राणातिपातादिहेतुकं कर्म (दुरूवत्ताए त्ति) दुरूपताहेतुतया परिणमति, दुरूपतां करोती-त्यर्थः / (ओसहमिस्सं ति) औषधं महातिक्तकघृतादि / (एवामेव त्ति) औषधमिश्रभोजनवत् / (तस्स णं ति) प्राणातिपातविरमणादेः (आवाए नो भद्दए भवइ त्ति) इन्द्रियप्रतिकूलत्वात् (परिणममाणे त्ति) प्राणातिपातविरमणादि-प्रभवं पुण्यकर्म, परिणामान्तराणि गच्छद् अनन्तरं कर्माणि फलतो निरूपितानि / अथक्रिया-विशेषमाश्रित्य तत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पत्वबहुत्वे निरूपयति - (दोभंते! इत्यादि) (अगणिकायं समारभंति ति) तेजस्कायं समारभेते, उपद्रवयतः। ततश्चैक उज्ज्यालनेन, अन्यस्तु विध्यापनेन। तत्रोज्ज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणां विनाशोऽप्यस्ति, तथैव दर्शनाद्।अत उक्तम्- 'तत्थ णंएगे' इत्यादि (महाकम्मतराए चेव त्ति) अतिशयेन महत् कर्म ज्ञाना-वरणादिकं यस्य स तथा, चैवशब्दः समुच्चये / एवं (महा-किरियतराए चेव त्ति) नवरं, क्रिया दाहरूपा (महासयतराए चेव त्ति) बृहत्कर्मबन्धहेतुकः। (महावेयणतराए चेव त्ति) महती वेदना जीवानां यस्मात्स तथा। अनन्तरमग्निवक्त-व्यतोक्ता। अत्थि णं मंते ! अचित्ता वि पोग्गला ओभासंति, उज्जोवेंति, तवेंति, पभासंति ? हता! अत्थि। कयरे णं भंते ! अचित्ता वि पोग्गला ओभासंति, जाव पभासंति ? कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा निसवा समाणी दूरं गता दूरं निवतइ, देसंगता देसं निवतइ,जहिं जहिं च णं सा निवतइ तहिं तहिंच णं ते अचित्ता वि पोग्गला ओभासंति जाव पभासंति। एए णं कालोदाई ! ते अचित्ता वि पोग्गला ओभासंति / तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदइ नमसइ बहूहिं चउत्थ-छट्टट्ठम० जाव अप्पाणं भावेमाणे जहा पढमसए कालास-वोसियपुत्ते जाव सव्वदुक्खप्पहीणे सेवं भंते ! भंते ! त्ति। अग्निश्च सचेतनः सन्नवभासते, एवमचित्ता अपिपुद्गलाः किमवभासन्त इति प्रश्नयन्नाह (अत्थि णमित्यादि) (अचित्ता वित्ति) सचेतनास्तेजस्कायिकादयः तावद्वभासन्त एवेत्य-पिशब्दार्थः / (ओभासंति त्ति) प्रकाशा भवन्ति (उज्जोइंति त्ति) वस्तूद्योतयन्ति। (तवंति त्ति) तापं कुर्वन्ति (पभासंति त्ति) तथा-विधवस्तुदाहकत्वेन प्रभावं लभन्ते (कुद्धस्से त्ति) विभक्ति-विपरिणामात् क्रुद्धेन दूरं गंता (दूरं / निवयइ ति) दूरगामिनीति दूरे निपततीत्यर्थः / अथवा दूरे गत्वा दूरे निपततीत्यर्थः / (देसं ता देसं निवयइ त्ति) अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे तदादौ गमनस्वभावेऽतिदेशे तदर्भादौ निपततीत्यर्थः / क्त्वाप्रत्ययपक्षो-ऽप्येवमेव / (जहिं जहिं च त्ति) यत्र यत्र दूरे वा तद्देशे वा, सा तेजोलेश्या निपतति (तहिं तहिं) तत्र तत्र दूरे तद्देशे वा (ते त्ति) तेजोलेश्या सम्बधिनः। भ०७ श० 10 उ०।। (2) अथान्ययूथिकैः सह विप्रतिपत्तयः प्रदर्श्यन्ते, (आयुः) तत्र इह भविकस्य परभविकस्य वाऽऽयुषः समये विप्रतिपत्तिः - अण्णउत्थिया णं भंते ! एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एवं परूवेंति-एवं खलु एगे जीवे एगे णं समए णं दो आउयाइं पकरेइ / तं जहा-इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पकरेइ तं समयं परमवियाउयं पकरेइ, जंसमयं परमवियाउयं पकरेइ तं समयं इहभवियाउयं पकरेइ। इहभवियाउयस्स पक-रणयाए परभवियाउयं पक रेइ, परभवियाउयस्स पकरणयाए इहभवियाउयं पकरेइ / एवं खलु एगे जीवे एगे णं समए णं दो आउयाई पकरेइ / तं जहाइहभवियाउयं च पर भवियाउयं च / से कहमेयं भंते ? एवं गोयमा ! जं णं ते अण्णउत्थिया एवमाइक्खंति० जाव परमवियाउयं च जे ते एवमाहंसु, मिच्छं ते एवमाहंसु / अहं पुण गोयमा! एवमाइक्खामि० जाव परूवेमि-एवं खलु एगे जीवे एगे णं समए णं एग आउयं पकरेइ / तं जहा इहभवियाउयं वा परभवियाउयं वाजं समयं इहभवियाउयं पकरेइ, णोतं समयं परमवियाउयं पकरेइ, जं समयं परमवियाउयं पकरेइ, णो तं समयं इहभवियाउयं पकरेइ। इहमवियाउयस्स पकरणयाए णो परभवियाउयं पकरेइ, परभवियाउयस्स० णो इहभवियाउयं पकरेइ / एवं खलु एगे जीवे एगे णं समएणं एगं आउयं पकरे।। तं जहा-इहमवियाउयं वा, परमवियाउयं वा सेवं भंते ! भंते ! त्ति, भगवं गोयमे जाव विहरइ। दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह - (अण्णउत्थिएत्यादि) अन्ययूथं विवक्षितसादपरः सधः, तदस्ति येषां ते अन्य यूथिकास्तीर्थान्तरीया इत्यर्थः / एवमिति वक्ष्यमाणं (आइक्खंति त्ति) आख्यान्ति सामान्यतः / (भासंति त्ति) विशेषतः / (पण्णवंति त्ति) उपपत्तिभिः / (परूवंति त्ति) भेदकथनतो द्वयोर्जीवयोरेकस्य वा समयभेदेनायुयकरणे नास्ति विरोध इत्युक्तम् / (एगे जीवे इत्यादि) (दो आउयाइं पकरेइ ति) जीवो हि स्वपर्याय-समूहात्मकः, स च यदैकमायुःपर्यायं करोति तदाऽन्यमपि करोति, स्वपर्यायत्वाज्ज्ञान सम्यक्त्वपर्यायवत्, स्वपर्यायकर्तृत्वंचजीवस्याभ्युपगन्तव्यमेव। अन्यथा सिद्धत्वादिपर्यायाणा-मनुत्पादप्रसङ्ग इति भावः उक्तार्थस्यैव भावनाऽर्थमाह (जमित्यादि) विभक्तिविपरिणामाद्यस्मिन्समये, इहभवो वर्तमानभवो यत्राऽऽयुषि विद्यते फलतया तदिहभवायुरेवं परभवायुरपि / अनेन चेहभवायुःकरणसमयेपरभवायुःकरणं नियमितम्।अथपरभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह- (जं समयं परभवियाउयमित्यादि)