SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ अणुभागबंधट्ठाण 400- अभिधानराजेन्द्रः - भाग 1 अणुमत जीवेषु सूक्ष्मनामकर्मोदयवर्तिषु तेजस्कायिकजीवेषु प्रविशन्ति , | सहाऽप्राप्तोदये वेद्यमाने रसे, स्था० 4 ठा०२ उ०। क० प्र०। पं० सं० उत्पद्यन्ते / संख्येयत्वमेवाऽऽह- असंख्यलो के प्रदेशतुल्या | | ('उईरणा' शब्दे द्वि० भा०६५६ पृष्ठेऽस्य व्याख्या) असख्ययलाकाकाशप्रदशरााशप्रमाणाः / इह च विजातीय-जावाना | अणुभागोदय-पुं०(अनुभागोदय) अनुभागविषये कर्मणामुदये, पं० सं० जात्यन्तरतयोत्पत्तिः प्रदेशउच्यते। इत्थमेव प्रज्ञप्तौ प्रवेशनकशब्दार्थस्य 5 द्वा०। क० प्र०। ('उदय' शब्दे द्वि० भा०७७६ पृष्ठेऽस्य व्याख्या) व्याख्यातत्वात् / ततस्ते जीवाः पृथिव्या-दिभ्योऽप्कायेभ्यो अणुभाव-पुं०(अनुभाव) शुभानां कर्मप्रकृतीनां प्रयोग-कर्मणोपात्तानां बादरतेजस्कायेभ्यः सूक्ष्मतेजस्कायत-योत्पद्यन्ते, इह गृह्यन्ते, ये पुनः प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभाव-तयाऽनुभवने, आचा०१ पूर्वमुत्पन्नाः तेजस्कायिकाः पुनर्मृत्वा तेनैव पर्यायेणोत्पद्यन्ते, न गृह्यन्ते। श्रु०२ अ०१ उ० स० अचिन्त्यायां वैक्रियकरणादिकायां शक्तौ च। तेषां पूर्वमेव प्रविष्टत्वात् / ततः सर्वस्तोका एकसमये स्था०३ ठा०३ उ०। प्रभावे च / व्य०२ उ०॥ समुत्पन्नसूक्ष्माऽनिकायिकाः / (तत्तो ति) ततस्तेभ्य एकसमयोत्पन्नसूक्ष्माऽग्रिकायिकेभ्योऽसंख्येय-गुणिता असंख्येयगुणा अग्निकायाः अणुभावकम्म-न०(अनुभागकर्मन्) अनुभागतो वेद्यमाने कर्मणि, यस्य पूर्वोत्पन्नाः, सर्वेऽपि सूक्ष्मा-ऽग्निकायिकजीवाः / कथमिति चेत् ? हि अनुभावो यथा बद्धरसो वेद्यते। स्था०२ ठा०३ उ०। उच्यते- एकः सूक्ष्माग्नि-कायिको जीवः समुत्पन्नोऽन्तर्मुहूर्तं जीवति, अणुभावग-त्रि०(अनुभावक) चिन्तापके, आ०म० द्वि०। एतावन्मात्रायुष्कत्वात्। तेषांतस्मिंश्चाऽन्तर्मुहूते ये समयास्तेषु प्रत्येक- अणुभासण-न०(अनुभाषण) आचार्यभाषणात्पश्चाद् भाषणे, आचार्येण मसंख्येयलोकाकाशप्रमाणाः सूक्ष्मानिकायिकाः समुत्पद्यन्ते, अतः भाषिते पश्चात् भाषणं, न पुनः प्रधानीभूयाचार्यभाषणादने भाषते / सिद्धमेकसमयोत्पन्नसूक्ष्माऽग्निकायिकेभ्यः सर्वेषां पूर्वो त्पन्नसूक्ष्माऽ- "साहूणं अणुभासइ, आयरिएणं तु भासिए संते / ' व्य० ग्निकायिकानामसंख्येयगुणत्वम् / तेभ्योऽपि सर्वसूक्ष्माऽग्निकायिके 3 उ०। आ० चू० भ्यस्तेषामेव प्रत्येकं कायस्थितिः, पुनः पुनस्तत्रैव काये समुत्पत्तिलक्षणा अणुभासण(णा)सुद्ध-न०पअनुभाषण (णा) शुद्धब गुरुचारितस्यशनैः संख्यातगुणा एकैकस्यापि सूक्ष्मानिकायिकस्य संख्येयोत्सर्पिणी शुद्धोचारणरूपे भावविशुद्धिभेदे, आ० चू० 6 अ०। अनुभाषणाशुद्ध, प्रमाणायाः कायस्थिते-रुत्कर्षतः प्रतिपादितत्वादिति / तस्या अपि यथाकायस्थितेः सकाशात् संयमस्थानान्यनुभागबन्धस्थानानि च प्रत्येकमसंख्येयगुणानि कायस्थितावसंख्येयानां स्थितिबन्धानां अनुभासइ गुरुवयणं, अक्खरपयवंजणेहि परिसुद्धं / भावादेकैकस्मिंश्च स्थितिबन्धे असंख्येयानामनुभागबन्धस्थानानां पंजलिउडो अभिमुहो, तं जाणऽणुभासणासुद्धं / / 1 / / सद्भावादिति / संयमस्थानान्यप्यनुभागबन्धस्थानैस्तुल्यान्येवेति / नवरंगुरुर्भणति-(वोसिरइत्ति) शिष्यस्तु - (वोसिरामित्ति) स्था० तेषामुपादानं तत्स्वरूपं चाऽग्रे वक्ष्यामः / अथाऽनुभागबन्धस्थानानीति 5 ठा०३ उ०। कृतकृतिकर्मप्रत्याख्यानं कुर्वन् अनुभाषते, गुरुवचनं कः शब्दार्थः ? उच्यते-तिष्ठत्यस्मिन् जीव इति स्थानम् / लघुतरेण शब्देन भणतीत्यर्थः / कथमनुभाषते ? अक्षरपदव्यञ्जनैः अनुभागबन्धस्य स्थानमनुभागबन्धस्थानम् / एकेन काषायिकेणा- परिशुद्धमननाऽनुभाषणा-यत्नमाह ! नवरं गुरुर्भणति- (वोसिरइ त्ति) ऽध्यवसायेन गृहीतानां कर्म पुद्गलानां विवक्षितै कसमयबद्ध- 'इमो वि भणति- (वोसिरामि त्ति) सेसं गुरुभणियसरिसं भाणियव्वं'। रससमुदायपरिमाणमित्यर्थः / तानि चाऽनुभागबन्धस्थानान्य- किं भूतः सन् ? कृत-प्राञ्जलिरभिमुखस्तज्जानीहि अनुभाषणासंख्येयलोकाकाशप्रदेशप्रमाणानि, तेषां चाऽनुभागबन्धस्था-नानां ___शुद्धमिति / आव०६ अ०। निष्पादकाः कषायोदयरूपाः अध्यवसायविशेषास्तेऽप्यनु- अणुभूइ-स्त्री०(अनुभूति) अनुभवनमनुभूतिः। अनुभवे, विशे० आo भागबन्धस्थानानीत्युच्यन्ते, कारणे कार्योपचारात् / तेऽपि चाऽनु- म०प्र० दश भागबन्धाध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमाणा इति। प्रव०१६२ अणुमइ-स्त्री०(अनुमति) अनुमोदने, आव०४ अ०। सूत्र०। तत्स्वरूपं द्वा० क० प्र०। पं० सं० "अणुभागबंधट्ठाणा अज्झ-वसायट्ठाणा व च - "कालं सयं परिणते, अणुवारणअनुमती होति, एवं भणति तुम एगट्टा' पं० सं०५ द्वा० अप्पणो य अण्णस्स वा हत्थकम्मं करेहित्ति" / आत्मव्यतिरिक्तस्य अणुभाग(व)संकम-पुं०पअनुभाग (व)संक्रमब अनुभागविषये परस्यैवम् - "इच्छस्स वा अणिच्छस्स वा बलाभिओगा हत्थकम्म संक्रमभेदे, क० प्र०ा तत्स्वरूपंच कारावयतो कारावणा भण्णति' नि० चू०१ उ०। आनुकूल्ये, प्रव०६ "तत्थऽट्ठपयं उव्वट्ठियाव ओवट्ठियावअविभागा। द्वान अणुभागसंकमो एस अन्नपगई निया वा वि" ||1 // ति। अणुमइया-स्त्री०(अनुमतिका) उज्जयिन्यां देवलासुतस्यराज्ञो भाया (अट्ठपयं ति) अनुभागसंक्रमस्वरूपनिर्धारणम् / (अविभाग त्ति) | अनुरक्तलोचनाया दास्याम्, आ० चू०११ उ०। आव०। अनुभागाः (निय त्ति) नीता इति। क० प्र०ा पं० सं०। ('संकम' शब्दे अणुमणण-न०(अनुमनन) अनुमोदने, प्रति०। (द्रव्यस्तवानुमोदन चाऽस्य विस्तृता व्याख्या) साधोः कल्पत इति 'चेइय' शब्दे वक्ष्यते) अणुभागसंतकम्म-न०(अनुभागसत्कर्मन्) अनुभागविषयायां / अणुमत(य)-त्रि०(अणुमत) अणोरपि मन्तरि, "अणुमयाई कुलाई कर्मणः सत्तायाम, क० प्र०) पं० सं०('सत्ता' प्रकरणे व्याख्यास्यामि) भवंति'' अणुरपि क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात्, न तु अणु भागुदीरणा-स्त्री०(अनुभागो दीरणा) प्राप्तो दयेन रसेन ) मुखं दृष्ट्वा तिलकं कुर्वन्तीति / कल्प० /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy