________________ चू० अणुपालणाकप्प 388- अभियानराजेन्द्रः - भाग 1 अणुप्पाइण ओसढं वा दाउं वचेजा, अगणिकाए वा उड्डिओ संजईण उवस्सओ मा वा इति गम्यते। औ०जी०। पूर्वस्या अनु, लघव इति गम्यन्ते, अनुपूर्वाः / उज्झिहिइ, उज्झे वा अन्नउवस्सयं काउं वच्चेजा, आउकाए वा नईपूरिए किमुक्तं भवति? पूर्वस्या उत्तरोत्तरा नखं नखेन हीनाः, 'णह णहेण उडिएसुंजयणं उवकरणं संजइओ वा मा वुज्झेजा, आउकारण वालगाए हीणाउ' इति सामुद्रिकशास्त्रवचनात्। अथवा - आनुपूर्येण परिपाट्या वसहिं संठवेउं अन्नं वा दाउं वच्चेजा, वियारभूमिं वा एणभग्गा उड्डा वा वर्द्धमाना हीयमाना वा इति गम्यते, सुसंहता अविरला अगुल्यः संठवेउं अन्नं वा दाउं वच्चेज्जा, सुतो भाया वा अजाए पव्वइओ, सो य पादाग्रावयवा येषां तेतथा। अत्राऽनुपूर्व्यति। विशेषणात्पादाङ्गुलीग्रहणं, अण्णदेसं गंतूण पुव्वगए कालियाणुओगे व निम्माओ आगओतं गणधरो तासामेव नखं, नखेन हीनत्वात्। जं०२ वक्ष०। घेत्तुंवचेज्जा, सलेह वा करेउकामो तत्थेव एसंदाउंसलीढाए वा वोसिरणे अणुपुटवसो-अव्य०(अनुपूर्वशस्) अनुक्रमेणेत्यर्थे, आचा०१ श्रु०६ वोसट्टाए वा अणुसडि दाउं वचेजा, एसा विही, तस्विवरीया अविही। पं० अ०१० अणुप्पइय-त्रि०(अनुत्पतित) उड्डीने, 'आगासेऽणुप्पइओ अणुपा(वा)लणासुद्ध-न०(अनुपालनाशुद्ध) प्रत्याख्यानभेदे, आव०। ललियचवलकुंडलतिरीडी" | उत्त० 6 अ०) कतारे दुभिक्खे, आयके वा महइ समुप्पन्ने / अणुप्पगंथ-पुं० [अनु (णु) प्रग्रन्थ] अनुरूपतयौचित्येन विरतेः, न जं पालिन भग्गं, तं जाणऽणुपालणासुद्धं // 32 // त्वपुण्योदयाद्, अणुरपि वा सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो धनादिर्यस्य कान्तारे अरण्ये, दुर्भिक्षे कालविभ्रमे, आतङ्के महति समुत्पन्ने सति यस्माद् वाऽसावनुप्रग्रन्थः / अपेत्त्यन्तर्भूतत्वा-दणुप्रग्रन्थो वा / यत्पालितं न भग्नं तज्जानीह्यनुपालनाशुद्धमिति / "एत्थ उग्गमदोसा परिग्रहविरते, स्था०६ ठा० सोलस, उप्पायणाए वि दोसा सोलस, एसणाए दोसा दस, एए सव्वे अणुप्पण्ण-त्रि०(अनुत्पन्न) वर्तमानसमयेऽविद्यमाने, नि० चू० बायालीसंदोसा निच्चपडिसिद्धा, एए कंतार-दुभिक्खाइसुन भंजइंति" 5 उ०। अलब्धे, ग०१ अधि०। ('नमोक्कार' शब्दे तदुत्पन्नानुत्पन्नत्यं इति गाथार्थः॥३२१०आव०६अ। स्था०। आ० चू०॥ दर्शयिष्यते) अणुपालित्ता-अव्य०(अनुपाल्य) यथा पूर्वः पालितं तथा अणुप्पदाउं-अव्य०(अनुप्रदातुम्) पुनःपुनातुमित्यर्थे, प्रति० / उपा०। पश्चात्परिपाल्येत्यर्थे, कल्पा अणुप्पदा(या)ण-न०(अनुप्रदान) पुनःपुनर्दाने, आव० अणुपालिय-त्रि०(अनुपालित) आत्मसंयमानुकूलतया पालिते, स्था० 6 अ०। आचा०ापरम्परकेण प्रदाने, व्य०२ उ०। गृहस्थानां 8 ठा० दशा परतीथिकानां स्वयूथ्यानां वा संयमोपघातके दाने, जेणेह णिव्वहे भिक्खू, अण्णपाणं तहाविहं। अणुपासमाण-त्रि०(अनुपश्यत्) भूयः पश्यति, "किं मे परोपासइ किं च अप्पा, किं वा हु खलियं न विवज्जयामि / इचेव सम्म अणुपासमाणो, अणुप्पयाणमन्नेसिं,तं विलं परियाणिया।। अणागयं नो पडिबंध कुञ्जा'' ||1|| दश० 2 चू०। आचा०१ श्रु०६ अग अणुपिट्ठ-न०(अनुपृष्ठ) आनुपूर्व्याम्, 'अणुपिट्ठसिद्धाइं' / सम० / ('धम्म' शब्दे अस्या व्याख्या) अणुपुव्व-न०(अनुपूर्व) क्रमे, आचा०१ श्रु०६ अ०३ उ०ा स्थान अणुप्पभु-पुं०(अनुप्रभु) युवराजे, सेनापत्यादौ च / नि० चू० *आनुपूर्य-न० मूलादिपरिपाट्याम्, औ०। "अणुपुटवसुजायदीहलंगुले' अनुपूर्वेण परिपाट्या सुष्ठु जात उत्पन्नो यः अणुप्पवाएत्ता-त्रि०(अनुप्रवाचयितृ) पाठयितरि, ग०१ अधि०। स्था०। सोऽनुपूर्वसुजातः / स्वजात्युचितकालक्रमजातो हि बल-रूपादिगुणयुक्तो "आयरियउवाए गणंसि सम्म अणुप्पवाएत्ता भवइ" तृतीयं संग्रहस्थानम् / ग०१ अधि० भवति, स चासौ दीर्घलाङ्लो दीर्घपुच्छश्चेति स तथा, अनुपूर्वेण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातं दीर्घलाङ्गुलं यस्य स तथा।। अणुप्पवाएमाण-त्रि०(अनुप्रवाचयत्) वर्णानुपूर्वीक्रमेण पठति, जं०३ "मधुगुलियपिंगलक्खो, अणुपुव्व-सुजायदीहलंगूलो"। स्था० 4 ठा० वक्षा 4 उ०। 'अणुपुव्वसुजायरु-इलवट्टभावपरिणया' आनुपूर्व्या अणुप्पवाय-पुं०(अनुप्रवाद) अनुप्रवदति साधनानुकूल्येन सिद्धिप्रकर्षण मूलादिपरिपाट्या सुष्ट जाताः आनुपूर्वीसुजाताः, रुचिराः स्निग्धतया प्रवदतीति / नं०। नवमपूर्वे, स्था० 6 ठा०विशे० आ० म० द्वि०। देदीप्यमानच्छविमन्तः, तथा वृत्तभावपरिणताः। किमुक्तं भवति एवं नाम 'विद्याऽनुप्रवादम्' इत्यपरं नाम नं० सर्वासु दिक्षु च शाखाभिश्च प्रसृता यथा वर्तुलाः संजाता इति / अणुप्पवेसण-न०(अनुप्रवेशन) मनसि लब्धाऽऽस्पदीभवने, उत्त०३ आनुपूर्वी सुजाताश्च ते रुचिराश्च आनुपूर्वीसुजातरुचिराः / अ० वृत्तभावपरिणताः / स०। ज्ञा० / जी०। "अणुपुव्वसुजायवप्प अणुप्पवेसेत्ता-अव्य०(अनुप्रवेश्य) "अन्नयरंसि अचित्तंसि सोयगंसि गम्भीरसीयलजलाओ" आनुपूर्येण क्रमेण नीचस्तरां भावरूपेण सुष्ठु अणुप्पवेसेत्ता' नि० चू०१ उ०। अतिशयेन यो जातवप्रः केदारो जलस्थानं तत्र गम्भीरमलब्धतलं शीतलं | अणुप्पसूय-त्रि०(अनुप्रसूत) जाते, आचा० 1 श्रु०१ अ०८ उ०। जलं यासु ताः आनुपूर्व्यसुजातवप्रगम्भीरशीतलजलाः / रा०। ज्ञा०। अणुप्पाइ(ण)-पुं०(अनुपातिन्) अनुपततीत्यनुपाती / घटमाने जी०। "अणुपुव्वसु संहयंगुलीए" आनुपूर्येण क्रमेण वर्द्धमाना हीयमाना | युज्यमाने, नि० चू०१ उ०। 2 उ०