________________ अणुट्ठाण ३७८-अभिधानराजेन्द्रः - भाग 1 अणुण्णा चक्रभ्रमणं दण्डात्तद्भावे चैव यत् परं भवति। सद्दस्स अणुणाइणा'' अनुनादिना सदृशेन। कल्प०। वचनासङ्गानुष्ठानयोस्तु तद्द्वापकं ज्ञेयम्॥८|| अणुणाइत्त-न०(अनुनादित्व) प्रतिरवोपेततारूपे सत्यवचना-तिशये, (चक्रेत्यादि) चक्रभ्रमण कुम्भकारचक्रपरावर्तन, दण्डाद्दण्डसंयोगात्, स०३५ समारा तदभावे चैव दण्डसंयोगाभावे चैव, यत्परमन्यद्-भवति, अणुणाय-पुं०(अनुनाद) मेघस्वनादौ, "अणुणादे पयाहिणजले जिणघरे वचनासङ्गानुष्ठानयोस्तु तयोस्तु, ज्ञापकमुदाहरणं ज्ञेयम् / यथा वा' / आ०म०वि०) चभ्रमणमेकंदण्डसंयोगाजायते प्रयत्नपूर्वकमेवं वचनानुष्ठानमप्या अणुणास-पुं०(अनुनाश) अनु-नश-घञ् / अनुमरणे, अदूरगमसङ्गात् प्रवर्तते। तथा चाऽन्यचक्रभ्रमणं दण्डसंयोगाभावे केवलादेव देशादावर्थे / संकाशादित्वात् ण्यः।वाच०। संस्कारापरिक्षयात् संभवति / एवमागमसंस्कारमात्रेण वस्तुतो *आनुनाश्य-त्रि०ा तददूरदेशादौ, वाचा अनुनासिकेनासा-कृतस्वरे, वचननिरपेक्षमेव स्वाभाविकत्वेन यत् प्रवर्तते, तदसङ्गानुष्ठानमितीयान् स्था०७ ठा०। नासा विनिर्गतस्वरानुगते गेयदोषभेदे, जं०७ वक्षा भेद इति भावः / / 8|| अनु०। जी। एषामेव चतुर्णामनुष्ठानानां फलविभागमाह अणुणिञ्जमाण-त्रि०(अनुनीयमान) प्रार्थ्यमाने, "अह एवं पि अभ्युदयफले चाऽऽद्ये, निःश्रेयससाधने तथा चरमे। अणुणिज्जमाणे णेच्छति' / नि० चू०१ उ०। एतदनुष्ठानानां, विज्ञेये इह गतापाये / 6 / अणुण्णत(य)-त्रि०(अनुन्नत) अनुच्छूिते मदरहिते, "एत्थ वि भिक्खू अभ्युदयफले चाऽभ्युदयनिर्वतके च, आधे प्रीतिभक्त्यनुष्ठाने, अणुन्नए विणीए" न उन्नतोऽनुनतः / शरीरेणोच्छ्रितः, निःश्रेयससाधने मोक्षसाधने, तथा चरमे वचनासङ्गानुष्ठाने, भावोन्नतस्त्वभिमानग्रहग्रस्तः, तत्प्रतिषेधात् तपोनिर्जरामदमपि न एतेषामनुष्ठानानां मध्ये, विज्ञेये, इह प्रक्रमे, गताऽपाये अपायरहिते विधत्ते। सूत्र०१श्रु०१६अ०1"अणुन्नए नावणए अप्पहिढे अणाउले" निरपाये अनुन्नतो द्रव्यप्तो भावतश्च / द्रव्यतो नाऽऽकाशदशी, भावतो न एतेष्वेव चतुलनुष्ठानेषु पञ्चविधक्षान्तियोजनमाह जात्याद्यभिमानवान् / दश०५ अ०१ उ०। उपकार्यपकारिविपाकवचनधर्मोत्तरा मता क्षान्तिः। अणुण्णवणा-स्त्री०(अनुज्ञापना) अनुमोदने, आयप्पमाणमित्तो, आद्यद्रये त्रिभेदा, चरमाद्वितये दिभेदेति||१०|| चउद्दिसिं होई उग्गहो गुरुणो / अणणुन्नायस्स सया, न कप्पई तत्थ (उपेत्यादि) उपकारी उपकारवान्, अपकारी अपकारप्रवृत्तिः। विपाकः पविसेउ / / 1 / / इदानीमनुज्ञापना, साऽपि नामादिभिः षड्भेदैव / कर्मफलानुभवनमनर्थपरम्परा वा, वचनमागमः, धर्मः प्रशमादिरूपः नामस्थापने सुगमे / द्रव्याऽनुज्ञापना त्रिधालौकिकी, लोकोत्तरा, तदुत्तरा तत्प्रधाना मता संमता पञ्चविधा, क्षान्तिः क्षमा, आद्यद्वये कुप्रावचनिकी च / तत्र लौकिकी सचित्ताऽचित्तमिश्रभेदैस्त्रिधाआद्यानुष्ठानद्वये, त्रिभेदा त्रिप्रकारा / चरमद्वितये चरमानुष्ठानद्वितये, अश्वाद्यनुज्ञापना प्रथमा / मुक्ताफलवैडूर्याद्यनुज्ञापना द्वितीया / द्विभेदेति द्विविधा, तत्रोपकारिणि क्षान्ति-रुपकारिक्षान्तिः, विविधाऽऽभरणविभूषितवनिताद्यनुज्ञापना तृतीया / लोकोत्तराऽपि तदुक्तदुर्वचनाद्यपि सहमानस्य, तथा अपकारिणि क्षान्तिरपकारिक्षान्तिः, सचित्तादिभेदात् त्रिधाशिष्याद्यनुज्ञा प्रथमा। वस्त्राद्यनुज्ञा द्वितीया / मर्मदुर्वचनाद्यसहमानस्याऽयमपकारी भविष्यति इत्यभिप्रायेण क्षमा परिहितवस्त्रादिशिष्याद्यनुज्ञा तृतीया / एवं कु प्रावनिक्यपि कुर्वतः / तथा विपाके क्षान्तिः विपाकक्षान्तिः, कर्मफलविपाकं वेधाऽवगन्तव्या / क्षेत्रानुज्ञापना यावतो क्षेत्रस्यानुज्ञापनं विधीयते, नरकादिगतमनुपश्यतो दुःखभीरू तया मनुष्यभावमेव वा यस्मिन् वा क्षेत्रेऽनुज्ञा व्याख्यायते वा। एवं कालानुज्ञाऽपि / भावानुज्ञा अनर्थपरम्परामालोचयतो विपाकदर्शनपुरःसरा संभवति / तथा आचाराद्यनुज्ञा, एषा चाऽत्र ग्राह्या ! प्रव० 2 द्वा०। वचनक्षान्तिरागमेवाव-लम्बनीकृत्य या प्रवर्तते, न पुनरुपकारित्वाऽपकारित्वविपाका-ख्यमालम्बनत्रयं, सा (अवग्रहविषयाऽनुज्ञापना 'उग्गह' शब्दे द्वि०भा०६६८ पृष्ठे, वसतिविषया वचनपूर्वकत्वादन्यनिरपेक्षत्वात्तथोच्यते धर्मोत्तरातुक्षान्तिश्छेदनस्येव च'वसइ' शब्दे द्रष्टव्या) शरीरस्यछेददाहादिषु सौरभा-दिस्वधर्मकल्पा परोपकारिणीन क्रियते, अणुण्णवणी-स्त्री०(अनुज्ञापनी) अवग्रहस्याऽनुज्ञापनीयायां भाषायाम्, सहजत्वेनावस्थिता सा तथोच्यते / / 10 // षो० 10 विष०। अष्ट। स्था० 4 ठा०३ उ० देवपूजनादिके, द्वा० १द्वा०। कर्मणि, आ० म० द्वि० अणु ण्णवित्ता-अव्य०(अनुज्ञाप्य) अनुमोद्येत्यर्थ, "जिणवर अणु ट्ठिय-त्रि०(अनुष्ठित) अनुक्रान्ते, आचा० 1 श्रु०६ अ० मणुण्णवित्ता, अंजणघणरुयगविमलसंकासा'' | आ० म०वि० 4 उ० / आ० म०प्र०ा आसेविते, पञ्चा०६ विव०॥"अहवा अवितहणो अणु ण्णवियपाणभोयणभोइ(ण)-पुं०(अनुज्ञाप्यपानअणुट्टि"। सूत्र०१ श्रु०२अ०२ उ० / भोजनभोजिन) आचार्यादीननुज्ञाप्य पानभोजनादिविधातरि, *अनुत्थित-त्रि०। द्रव्यतो निषण्णे, भावतो ज्ञानदर्शनचारित्रो- अदत्तादानविरतेर्द्वितीयां भावनां प्रतिपन्ने, आचा० 2 श्रु० 2 अ० द्योगरहिते, आचा०१ श्रु०४ अ०१ उ० 6 उ०। आवा अणुणंत-त्रि०(अनुनयत्) स्वाभिप्रायेण शनैः शनैः प्रज्ञापयति, अणुण्णवेमाण-त्रि०(अनुज्ञापयत्) अनुज्ञां ददति, स्वजनादीन् "पुरोहियं तं कमसोऽणुणंतं, णिमंतयंतं च सुए धणेणं' | उत्त० तत्कालगतसाधर्मिकपरिष्ठापनायामनुज्ञापयतो नाऽतिक्रामन्ति स्था० 14 अ० ६ठा अणुणाइ(ण)-त्रि०(अनुनादिन्) अनुनदति / अनु-नद्-णिनि। अणु ण्णा-स्त्री०(अनुज्ञा) अनुज्ञानमनुज्ञा / अधिकारदाने, प्रतिरूपशब्दकारके, ''गम्भीरेणाऽनुनादिना'' | वाच० "गजिय- | स्था०३ ठा०३ उ०। अनुमोदने, सूत्र०२ श्रु०२ अ०। ज्ञा०।