SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ अणुग्धाइय 364 - अभिवानराजेन्द्रः - भाग 1 अणुग्धाइय उग्घातमणुग्धाते, निक्खेवो छव्विहो उ कायय्वो। प्रायश्चित्तानि भणितानि तैरेवाधिकारः / शेषाणि पुनरुचारितार्थनामंठवणा दविए, खेत्ते काले य भावे य॥ सदृशानि शिष्याणां विकोपनार्थमुक्तानि / बृ०४ उ०। उद्घातिके इह ह्रस्वत्वदीर्घत्वमहत्त्वादिकादनुद्घातिकस्य प्रसिद्धिरिति कृत्वा अनुद्घातिकमनुद्घातिके वा उद्घातिकं पञ्चा-नुद्घातिकाः / 'पंच द्वयोरुद्घातिकानुद्घातिकयोः षड्विधो निक्षेपः कर्त्तव्यः / तद्यथा- अणुग्धाइमा पण्णत्ता / तं जहा-हत्थकम्मं करेमाणे मेहुणं पडिसेवमाणे नामनि स्थापनायां द्रव्ये क्षेत्रे कालेभावे चेति। तत्रनामस्थापने गतार्थे / राईभोयणं भुंजमाणे सागारियर्पिड जमाणे रायपिंड भुंजमाणे'। स्था०५ द्रव्यादिविषयमुद्घातिकमनुद्घातिकंच दर्शयति ठा०२ उ०। उद्घातिके अनुद्घातिकमनुद्घातिके उद्घातिकं ददतः उग्घायमणुग्घाया, दव्वम्मि हलिहराग किमिरागा। प्रायश्चित्तम्। खेत्तम्मि कण्हभूमी, पत्थरभूमी य हलमादी।। जे भिक्खू उग्घाइयं सोचा णचा संभुंजइ, संभुंजंतं वा द्रव्ये द्रव्यत उद्घातिको हरिद्रारागः, सुखेनैवापनेतुं शक्यत्वात् / साइजइ॥१८|| जे भिक्खू उग्धाइयहेउं सोचा णचा संभुंजइ, अनुद्घातिकः कृमिरागः, अपनेतुमशक्यत्वात् / क्षेत्रत उद्घातिका संभुजंतं वा साइज्जइ / / 19 / / जे मिक्खू उग्धाइयसंकप्पं सोचा कृष्णभूमिः अनुदातिका प्रस्तरभूमिः / कुत इत्याह-(हलमाति त्ति) णचा संभुंजइ, संभुजंतं वा साइजइ॥२०॥ जे भिक्खू उग्धाइयं हलकुलिकादिभिः कृष्णभूमिरुद्घातयितुं क्षोदयितुं शक्या, वा उग्घाइयहेउं वा उग्घाझ्यसंकप्पं वा सोचा णचा संभुंजइ, प्रस्तरभूमिरशक्या / तथा संभुजंतं वा साइजइ // 21 // कालम्मि संतर णिरंतरं तु समयो व होतऽणुग्घातो। जे भिक्खू अणुग्धाइयं सोचा णचा संभुंजइ सं जंतं वा भव्वस्स अट्ठ पयडी, उग्घाति पएतरा इयरे॥ साइजइ॥२२॥ जे भिक्खू अणुग्धातियहेउं सोचा णचा संभुजइ, कालत उद्घातिकं सान्तरप्रायश्चित्तस्य दानम्, अनुद्घातिकं संभुजंतं वा साइजइ॥२३|| जे भिक्खु अणुग्घाइयसंकप्पं सोचा निरन्तरदानं, तुशब्दात् लघुमासादिकमुद्घातिकं, गुरुमासा णचा संभुंजइ, संभुजंतं वा साइजइ // 24 // दिकमनुद्घातिकम् / अथवा-कालतः समयोऽनुद्घातिको भवति, जे मिक्खू उग्घातियं वा अणुग्धाइयं वा सोचा णचा संभुंजइ, खण्डशः / कर्तुमशक्यत्वात् / आवलिकादय उद्घातिकाः, खण्डितुं संभुजंतं वा साइजइ // 25|| जे मिक्खू उग्घातियहे शक्यत्वात्। भावत उद्घातिका भव्यस्याऽष्टौ कर्मप्रकृतयः, उद्घातयितुं अणुग्घाइयह उं वा सोचा णचा संभुंजइ संभुजंतं, वा शक्यत्वात्, इतरस्याऽभव्यस्य भक्तास्ता: पदेतरा अनुद्घातिकाः। साइजइ / / 26 / / जे भिक्खू उग्धातियसंकप्पं वा कुत? इति चेदुच्यते अणुग्घाइयसंकप्पं वा सोचा णचा संभुंजइ, संभुजंतं वा जेण खवणं करिस्सति, कम्माणं तारिसो अभव्वस्स। साइजइ / / 27 / / जे भिक्खू उग्घाइयं वा अणुग्घाइयं वा ण य उप्पज्जइ भावो, इति भावो तस्सऽणुग्घातो।। उग्धाइयहेउ वा अणुग्धाइयहेउं वा उग्घाइयसंकप्पं वा येन शुभाध्यवसायेन कर्मणां ज्ञानावरणादीनां क्षपणमसौ करिष्यति, अणुग्धाइयसंकप्पं वा सोचा णचा संभुंजइ, संभुंजतं वा स तादृशो भावोऽभव्यस्य कदाचिदपि नोत्पद्यते, इत्यतस्तस्य साइजइ // 28 // भावोऽनुद्घातः कर्मणाऽनुद्घातं कर्तुमसमर्थः / अत एव तस्य कर्माणि जे भिक्खू अणुग्धाइयं वा उग्घाइयं वा सोचा णचा संभुंजइ, अनुद्घातिकानि भण्यन्ते। संभुंजंतं वा साइजइ / / 26 / / जे मिक्खू अणुग्घाइयहेउं वा अत्र य प्रायश्चित्तानुद्घातिकेनाऽधिकारः / उग्धाइयहे उ वा सोचा णचा संभुजइ, संभुजंतं वा तच कुत्र भवतीत्याह साइजइ॥३०॥जे मिक्खू अणुग्घाझ्यसंकप्पंवाउग्धाइयसंकप्पं हत्थे य कम्म मेहुण, रत्तीभत्ते य होतऽणुग्धाता। वा सोचाणचा संभुंजइ, संभुंजतं वा साइजइ॥३१॥ जे भिक्खू अणुग्धाइयं वा अणुग्धाइयहेउं वा अणुग्घाइयसंकप्पं वा उग्घाइयं एतेसिं तु पहाणं, पत्तेय परूवणं वोच्छं / वा उग्घाइयहेउं वा उग्घाइयसंकप्पं वा सोचा णचा संभुंजइ, हस्ते हस्तकर्मकरणे, मैथुनसेवने, रात्रिभक्ते एतेषु त्रिषु सूत्रोक्तपदेषु संभुंजंतं वा साइजइ॥३२॥ अनुद्घातिकानि गुरुकाणि प्रायश्चित्तानि भवन्ति / तत्र हस्तकर्मणि मासगुरुकं, मैथुनरात्रिभक्त्योश्चतुगुरुंकाः। एतच्च प्रायश्चित्तं यदा यत्र एवं अणुग्घातिए वि सुत्तं / उग्घाताणुग्घायहेउए वि दो सुत्ता / स्थाने भवति, तत्पुरस्ताद् व्यक्तीकरिष्यते / बृ०४ उ०(अथैतेषां उग्घायाणुग्धायसंकप्पे वि दो सुत्ता। हस्तकर्ममैथुनरात्रिभोज-नानां व्याख्याऽन्यत्र स्वस्वस्थान एव द्रष्टव्या) एते छ सुत्ताउपसंहरन्नाह उग्घातियं वहते, आवण्णुग्घायहेउगे होति। अत्थं पुण अधिकारोऽणुग्धाता जेसु जेसु ठाणेसु / उग्घातियसंकप्पिय-सुद्धे परिहारियं तहेव।।२६०।। उच्चारियसरिसाई, सेसाइ विकोवणट्ठाए। उग्धातियं णाम जं संतरं वहति, लघुमित्यर्थः / अणुग्धातियं अत्र पुनः प्रस्तुतसूत्रे हस्तकर्ममैथुनरात्रिभक्तविषयैः स्थान-रधिकारः णाम जं णिरंतरं वहति, गुरुमित्यर्थः / सोचं ति अण्णसगासाओ, प्रयोजनम् / कैरित्याह-येषु येषु स्थानेषु अनुद्घातानि गुरुकाणि | णचं ति सयमे व जाणित्ता, संभंजे ति एगओ भोजनम्,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy