________________ अणायार 313 - अभिधानराजेन्द्रः - भाग 1 अणायार सामस्त्येन यताः (पंच निग्गहणा इति) निगृह्णन्तीति निग्रहणाः, कर्तरि ल्युट् / पञ्चानां निग्रहणाः,पञ्चानामितीन्द्रियाणाम् / धीराः बुद्धिमन्तः स्थिरावा। निर्ग्रन्थाः साधवः / ऋजुदर्शिन इति। ऋजुर्मोक्ष प्रति ऋजुत्वाद् संयमः, तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः संयमप्रतिबद्धा इति सूत्रार्थः // 11 // तेच ऋजुदर्शिनः कालमधिकृत्य यथाशक्त्येतत् कुर्वन्तिआयावयंति गिम्हेसु, हेमंतेसु अवाउडा। वासासु पडिसंलीणा, संजया सुसमाहिया।।१२।। (आयावयंति त्ति) आतापयन्त्यूलस्थानादिना आतापनां कुर्वन्ति, ग्रीष्मेषूष्णकालेषु, तथा हेमन्तेषु शीतकालेष्वप्रावृता इति प्रावरणरहितास्तिष्ठन्ति / तथा वर्षासु वर्षाकालेषु प्रतिसंलीना इत्येकाश्रयस्था भवन्ति / संयताः साधवः, सुसमाहिता ज्ञानादिषु यत्नपराः / ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति सूत्रार्थः // 12 // परीसहरिऊ दंता, धूअमोहा जिइंदिया। सव्वदुक्खपहीणट्ठा, पक्कमति महेसिणो ||13|| (परीसह त्ति) मार्गाच्यवननिर्जराऽर्थ परिषोढव्याः क्षत-पिपासादयः, तएव रिपवस्तत्तुल्यधर्मत्वात् परीषहरिपवःतेदान्ताः उपशमं नीता यैस्ते परीषहरिपुदान्ताः / समासः पूर्ववत्। तथा धूतमोहा विक्षिप्तमोहा इत्यर्थः, मोहोऽज्ञानम्। तथा जितेन्द्रियाः शब्दादिषु रागद्वेषरहिता इत्यर्थः / त एवंभूताः सर्वदुःखप्रक्षयार्थं शारीरमानसाशेषदुःखप्रक्षयनिमित्तं, प्रक्रामन्ति प्रवर्तन्ते। किं-भूताः ? महर्षयः साधव इति सूत्रार्थः।।१३।। इदानीमेतेषां फलमाहदुक्कराइं करित्ताणं, दुस्सहाई सहित्तु य / केइत्थ देवलोएसु, केइ सिज्झंति नीरया|१४|| (दुक्कराई ति) एवं दुष्कराणि कृत्वौद्देशिकादित्यागादीनि, तथा दुःसहानि सहित्वाऽऽतापनादीनि, केचन तत्र देवलोकेषु सौधर्मादिषु गच्छन्तीति वाक्यशेषः / तथा केचन सिद्धयन्ति, तेनैव भवेन सिद्धिं प्राप्नुवन्ति / वर्तमाननिर्देशः सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः / नीरजस्का इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति सूत्रार्थः // 14 // येऽपि चैवंविधाऽनुष्ठानतो देवलोकेषु गच्छन्ति, तेऽपि ततश्च्युता। आर्यदेशेषु सुकुले जन्माऽवाप्य शीघ्रं सिद्ध्यन्त्येवेत्याह - खवित्ता पुव्वकम्माई, संजमेण तवेण य / सिद्धिमग्गमणुप्पत्ता, ताइणो परिणिव्वुडे |15|| त्ति बेमि। (खवित्त त्ति) ते देवलोकच्युताः, क्षपयित्वा पूर्वकर्माणि सावशेषाणि। केनेत्याह- संयमेनोक्तलक्षणेन, तपसा च, एवं प्रवाहेण सिद्धिमार्ग सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातारः आत्मादीनां परिनिर्वान्ति, सर्वथा सिद्धिं प्राप्नुवन्ति / अन्ये तु पठन्ति- (परिनिव्वुड त्ति) तत्राऽपि प्राकृतशैल्या छान्दसत्वाच्चाऽयमेव पाठो ज्यायानिति / ब्रवीमीति पूर्ववदिति सूत्रार्थः // 15 // दश० 3 अ०। उक्तं समासतोऽनाचरितम् / अथ विशेषतस्तदुच्यते "आसूणी मक्खिरागं च, गिद्धुपग्घायकम्मगं / उच्छोलणं च कथं च, तं विजं परिजाणिआ" ||15|| सूत्र०१ श्रु०६ अ०। (अस्या व्याख्या 'धम्म' शब्दे द्रष्टव्या) आदर्शादौ मुखदर्शनादि करोतिजे भिक्खू मत्तए अप्पाणं देहइ, देहतं वा साइजइ / / 26 / / जे भिक्खू अदाए अप्पाणं देहइ, देहतं वा साइजइ // 30 // जे भिक्खू असाए अप्पाणं देहइ, देहंतं वा साइजइ / / 31 / / जे भिक्खू मणीए अप्पाणं देहइ, देहंतं वा साइजइ॥३२॥ जे भिक्खू उड्डुयाणाए अप्पाणं देहइ,देहंतं वा साइज्ज।।३३।। जे भिक्खू तेल्ले अप्पाणं देहइ, देहतं वा साइजइ॥३४|| जे भिक्खू फाणिए अप्पाणं देहइ, देहतं वा साइजइ / / 3 / / जे भिक्खू वसाए अप्पाणं देहइ, देहतं वा साइज्जइ / / 36 / / मत्तगो दप्पणस्स भरितो, तत्थ अप्पणो मुहं पलोयति जो, एतस्स आणादिया दोसा। चउलहुंवा से पच्छित्त। एवं पडिग्गहादिसु विसेसपदाण इमा संगहणी गाहादप्पण मणि आभरणे, सत्थु दए भायणऽन्नतरए य। तेल्ल महु सप्पि फाणित-मज्ज वसा सुत्तमादीसु // 56 // दपर्णमादर्शः, स्फटिकादि मणिः, स्थानकादि आभरणं, खड्गादि शस्त्र, दकं पानीयम्, तच अन्यतरे कुण्डादिभाजने स्थितं, तिलादिजं तैलं, मधु प्रसिद्धं, सर्पिघृत, फाणितं छिडगुडो, मज्ज मच्छादीणं / वसा, सुत्तं, मजे कजति / इक्खुरसे वा गुडिया सुत्तं / सव्वे सुत्तेसु जहासंभवं अप्पणो अचक्खुविसयत्था णयणादिया देहावयवा पलोएइ। कोऽर्थः ? तत्थ स्वरूपं पश्यति / चोदक आह- किं तत् पश्यति ? आचार्य आहआत्मच्छायां पश्यति / पुनरप्याह चोदकः कथमादित्यादिभास्वरद्रव्यजनितच्छायादिभोग प्रमुक्त्वा अन्यतोऽपि दृश्यते ? आचार्य आह-अत्रोच्यते यथा- पद्मरागेन्द्रनील प्रदीपशिखानामात्मस्वरूपानुरूपा प्रभा छाया स्वत एव सर्वतो भवति, तथा सर्वपुद्गलद्रव्याणामात्मप्रभाऽनुरूपा छाया सर्वतो भवत्यनुपलक्षा या इत्यतोऽन्यतोऽपि दृश्यते। पुनरपि चोदक आह-जति अप्पणो च्छायं देहति, तो कहं अप्पणो सरीरसरिसं वण्णरूपं पिच्छति? अत्रोच्यते - भासा तु दिवा छाया, अभासरगता णिसिंतु कालाभा। से सव्वे भासरगत, सदेहवण्णा मुणेयव्वा / / 6 / / आदित्येनावभासितो दिवा अभास्वरे अदीप्तिमति भूम्यादिके द्रव्ये वृक्षादीनां निपतिता छाया छायैव दृश्यते / अनिय॑ञ्जिताऽवयवा वर्णतः श्यामाऽऽभा तस्मिन्नेवाऽभास्वरे द्रव्ये भूम्यादिके रात्रौ निपतिता छाया वर्णतः कृष्णा भवति। जया पुण सव्ये व छाया दीप्तिमति दर्पणादिके द्रव्ये निपतिता दिवा रात्रौ वा तदा वर्णतः शरीरवर्णतः शरीरवर्णव्यञ्जितावयवा च दृश्यते। सा च छाया सदृशी न भवति। चोदक आह- यदिछाया सदृशी न भवति, सा कथं न भवति, किंवा तत्पश्यन्ति ? अत्रोच्यतेउज्जोयफुडम्मि तु दप्पणम्मि संजुञ्जते जया देहो। होति तया पडिबिंबं, छाया जइ भाससंजोगो // 61|| उज्जोयफुडो दर्पणः निर्मलः श्यामादिविरहितः तम्मि जदा सरीरं अण्णं वा किं चि घडादि संयुज्यते, तदा स्पष्ट प्रतिबिम्बं प्रतिनिभं भवति घटादीनाम्, यदा पुण सदर्पणो सामए आवरितो, गगणं वा अन्भगादिहिं आवरितं तदा, तम्मि चेव आयरिसे एगासहिते देहा-दिसंजुत्ते छायामात्रं दिस्सइ।इदाणी सीसो पुच्छति-तंपडिबिंबंछायंवा को पासति? तत्थ भण्णति- ससमयपरसमयवत्तव्ययाए।