SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ अणाइल 306 - अभिधानराजेन्द्रः - भाग 1 अणागतकालग्गहण अणाइल-त्रि०(अनाविल) अकलुषे, "अणाइलेया अकसाइ मुक्के, सक्केव देवाहिवई जुईमं" यथा चाऽसौ सागरोऽनाविलोऽकलुषजल एवं भगवानपि तथाविधकर्मलेशाभावादकलुषज्ञान इति / सूत्र० 1 श्रु०६ अ०॥ "णीवारो वणलोएज्जा, छिन्नसोए अणाविले / अणाइले सया दंते, संधि पत्ते अणे लिसं"||१|| यथाऽनाविलोऽकलुषो रागद्वेषाऽसंपृक्ततया मलरहितोऽनाकुलो वा, विषयाप्रवृत्तेः / सूत्र० 1 श्रु०१५ अ० लाभादिनिरपेक्षे, 'णो तुच्छए णो य विकंपइज्जा, अणाइलेया अकसाइ भिक्खू" अनाविलो लोभादिनिरपेक्षः। सूत्र०१ श्रु०१४ अ०। अणाइसंजुत्तय-पुं०(अनादिसंयुक्तक) न विद्यते आदिः प्राथम्यमस्येत्यनादिः / स चेह प्रक्रमात् संयोगस्तेन संमिते, ''अण्णोण्णाणुगयाणं, इमं च तं च तिविभयणमजुत्तं'' इत्यागमाद्विभागाभावेन युक्तः श्लिष्टोऽनादिसंयुक्तः स एवानादिसंयुक्तकः / यद्वा- संयोगः संयुक्तस्ततोऽनादिसंयुक्तमस्येत्यनादिसंयुक्तकम्। कर्मणाऽनादिसंयोगसंयुक्ते जीवे, उत्त०१ अ०॥ अणाइसंताण-पुं०(अनादिसन्तान) अनादिप्रवाहंके, औ०। "अणाइसंताणकम्मबंधणकिले सचिक्खिल्लसुहुत्तारं' अनादिः सन्तानो यस्य कर्मबन्धनस्य तत्तथा। प्रश्न०३ आश्र०द्वा०। अणाइसिद्धत-पुं०(अनादिसिद्धान्त) अमनमन्तो वाच्यवाचकरूपतया परिच्छे दोऽनादिसिद्धश्वासावन्तश्चाऽनादिसिद्धान्तः / अनादिकालादारभ्येदं वाचकमिदं तु वाच्यमित्येवं सिद्धे प्रतिष्ठिते परिच्छेदे, अनु०॥ अणाउ-पुं०(अनायुष) न विद्यते चतुर्विधमप्यायुर्यस्य स भवत्या-नायुः / दग्धकर्मबीजत्वेन पुनरुत्पत्तिविरहे जिने, "अणुत्तरे सव्वजगंसि विजं, गंथा अतीते अभए अणाऊ"। सूत्र०१ श्रु०६ अ० / अपगतायुः कर्मणि सिद्धे, "तं सद्दहाणा य जणा अणाऊ, इंदा वा देवाहिव आगमिस्सं''। सूत्र०१ श्रु०६अ। जीवभेदे, स्था०२ ठा० 1 उ०। अणाउट्टी-पुं०(अनाकुट्टी) 'कुट्ट च्छेदने' आकुट्टनमाकुट्टः, स विद्यते यस्यासावाकुट्टी, नाऽऽकुट्टी अनाकुट्टी / अहिंसायाम, आचा०१ श्रु अ०१ उ०ा आ०म०द्विधा''जाणं काएणणाउट्टी, अबुहो जंच हिंसति। पुट्ठो संवेदइ परं, अवियत्तं क्खु सावज्ज'' ||1|| सूत्र० 1 श्रु० 1 अ०२ उ०। ('कम्म' शब्दे चैतद् तृतीयभागे 330 पृष्ठे स्पष्टीभविष्यति)। अणाउट्टिया-स्त्री०(अनाकुट्टिका)अनुपेत्य करणे,पंचा०१६ विव०। अणाउत्त-त्रि०(अनायुक्त) न०तका अनाभोगवति अनुपयुक्ते, स्था०२ ठा०१ उ०। उत्त। असावधाने, औ०। आलस्यभाजि प्रत्युपेक्षाऽनुपयुक्ते, उत्त०१७ अ० अणाउत्तआइणया-स्त्री०(अनायुक्तादानता)अनायुक्तोऽनाभोगवाननुपयुक्त इत्यर्थः / तस्याऽऽदानता अनायुक्तादानता / अनायुक्तस्य वस्त्रादिविषये ग्रहणतायाम्, अनाभोगप्रत्यय- क्रियाभेदे, स्था०२ ठा०१ उ० अणाउत्तपमजणया-स्त्री०(अनायुक्तप्रमार्जनता)६त०। अनायुक्तस्य पात्रादिविषयप्रमार्जनतारूपे अनाभोगप्रत्यय- क्रिया भेदे, इह द्वयोः शब्दयोः ताप्रत्ययः स्वार्थिकः / प्राकृतत्वेन अनादीनां भावविवक्षयैवेति / स्था०२ ठा०१ उ० अणाउल-त्रि०(अनाकुल) समुद्रवन्नक्रादिभिः परीषहोपसर्ग- रक्षुभ्यति, जत्थत्थमिए अणाउले, समविसमाइं मुणी हियासए। सूत्र०१ श्रु०२ अ०२ उ०। सूत्रार्थादनुत्तरति, "सव्वे अणट्टे परिवज्जयंते,अणाउलेया अकसाइ भिक्खू"। सूत्र० 1 श्रु०१३ अ०। 'गवंपि अणाउलो संवच्छरखमणंसि" आ०म०प्र०ा अन्त० क्रोधादिरहिते, दश०१ अ०। औत्सुक्यरहिते, बृ०१ उ०। अणाउलया-स्त्री०(अनाकुलता) निराकुलतायाम्, 'सर्वथा ऽनाकुलताऽऽयतिभावाऽव्ययपरसमासेन''। षो० 13 विव० / अणाएस-पुं०(अनादेश) आङिति मर्यादया विशेषरूपाऽनतिक्रमात्मिकया दिश्यते कथ्यते इत्यादेशो विशेषः, न आदेशोऽनादेशः / सामान्ये, उत्त० 1 अ01 (सोदाहरणोऽयं 'संजोग' शब्दे एव प्रदर्शयिष्यते) अणागइ-स्त्री०(अनागति) न०ता अनागमने, अशेषकर्म- च्युतिरूपायां लोकाग्राऽऽकाशदेशस्थानरूपायां वा सिद्धौ,"गई च जो जाणइ णागई च'। सूत्र०१ श्रु०१२ अ०॥ अणागंता-अव्य०(अनागत्य) आगमनमकृत्वेत्यर्थे, स्था० 3 ठा० 2 उ० अणागत(य)-त्रि०(अनागत) न आगतोऽनागतः / वर्तमानत्वमप्राप्ते भविष्यति, स्था०३ ठा०४ उ०। समयादौ पुद्गलपरावर्तान्ते काले भविष्यत्कालसम्बन्धिनि, सम्म०। सूत्र०ा 'अणागयमपस्संत्ता, पचुप्पन्नगवेसगा। ते पच्छा परितप्पंति, खीणे आउम्मि जोव्वणे"||१|| अनागतमेष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महादुःखमपश्यन्तोऽपर्यालोचयन्तः / सूत्र० 1 श्रु०३ अ० 4 उ०। "तेतिय उप्पन्नमणागयाई, लोगस्स जाणंति तहागयाई" अनागतानि च भवान्तरभावीनि सुखदुःखादीनि। सूत्र०१ श्रु०१२ अ० "जे य बुद्धा अतिकता, जे य बुद्धा अणागया" अनागता भविष्यदनन्तकालभाविनः / सूत्र०१ श्रु०११ अ०। अणागत(य)काल-पुं०(अनागतकाल) विवक्षितं वर्तमानं समयमवधीकृत्य भाविनि समयराशौ, ज्यो०१ पाहु०॥ अणागतद्धा-स्त्री०(अनागताद्धा) आगामिषूत्पन्नपुद्गलपरावर्तेषु, कर्म० 5 कर्मा अणागत(य)कालग्गहण- न०(अनागतकालग्रहण) भविष्यत्कालग्राह्यस्य वस्तुनः परिच्छेदात्मके विशेषदृष्टाऽनुमानभेदे, अनु०। से किं तं अणागयकालग्गहणं? अणगयकालग्गहणं, जहाअंभस्स निम्मलत्तं, कसिणायगिरी सविजुआ मेहा / थणियं वाउब्भामो, सज्झारत्तापणछाय।।१।। वारुणं वा महिंदं वा अण्णयरं वा उप्पायं पसत्थं पासित्ता तेण साहिजइ / जहा-सुवुट्ठी भविस्सइ। से तं अणागयकालग्गहणं। गाथा सुगमा, नवर, स्तनितं मेघगर्जितं (वाउभामो त्ति) तथा-विधो दृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः(वारुणं ति) आर्द्रामूलादिनक्षत्रप्रभवं, माहेन्द्ररोहिणीज्येष्ठादिनक्षत्रसंभवम्, अन्यतरमुत्पातमुल्कापातदिग्दाहादिकं, प्रशस्तं वृट्यव्यभिचारिणं दृष्ट्वाऽनुमीयते, यथासुवृष्टिस्त्र भविष्यति, तदव्यभिचारिणाम-भ्रनिर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनाद्, यथा-ऽन्यवदिति / विशिष्टा हात्र
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy