SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ अणंतग 262 - अभिधानराजेन्द्रः - भाग 1 अणंतजीव एकैकस्मिन् रूपे निक्षिप्ते मध्यमा संपद्यन्ते, तदनु चैकैक- रूपवृद्ध्या तावन्मध्यमा अवसेया यावत्स्वस्थमुत्कृष्टपदं नाऽऽसादयन्तीति। तहह्येते षडपि किंस्वरूपाः सन्त उत्कृष्टा भवन्तीत्याह-(रूवेण गुरुपच्छ त्ति) रूपेणैककलक्षणेनोना न्यूना रूपोनाः सन्तस्ते एव प्रागभिहिताजघन्या राशयः, ते-शब्द आवृत्त्येहाऽपि संबन्धनीयः / किं भवतीत्याह- गुरव उत्कृष्टाः पाश्चात्याः पश्चिमराशय इत्यर्थः / इयमत्र भावनाजघन्ययुक्तासंख्यातकराशिरेकेन रूपेण न्यूनः, स एव पाश्चात्य उत्कृष्टपरीत्तासंख्येयकस्वरूपो भवति / जघन्यसंख्यातासंख्यातकराशिस्तुएकेन रूपेण न्यूनःसन् पाश्चात्य उत्कृष्टयुक्तासंख्यातकस्वरूपो भवति / जघन्यपरीत्तानन्तकराशिः पुनरेकेन रूपेण न्यूनः पाश्चात्य उत्कृष्टसंख्यातकस्वरूपो भवति। जघन्ययुक्तानन्तकराशिस्त्वेकरूपोनः पाश्चात्य उत्कृष्टपरीत्तानन्तक-स्वरूपो भवति / जघन्यानन्तानन्तकराशिरेकरूपरहितः पाश्चात्य उत्कृष्टयुक्ताऽनन्तकस्वरूपो भवतीति |7| इदं च संख्येयकानन्तकभेदानामित्थंप्ररूपणमागमभिप्रायत उक्तम् / कैश्चिदन्यथाऽपिचोच्यते, अत एवाह. इय सुत्तुत्तं अन्ने, वग्गियमिकसि चउत्थयमसंखं। होइ असंखासखं, लहु रूवजुयं तु तं मज्झं // 8oll इति पूर्वोक्तप्रकारेण यदसंख्यातकानन्तकस्वरूपं प्रतिपादितं, तत्सूत्रेऽनुयोगद्वारलक्षणे सिद्धान्ते उक्तं निगदितम् / कर्म० 4 कर्म०(अत्र मतान्तरम् 'असंखिज्ज' शब्दे व्याख्यास्यते) मृताच्छादनसमर्थे वस्त्रे, आव०४अ01 नवप्रवचनप्रसिद्धे अनन्तकाये, पंचा०४ विव०॥ *अनन्तग-त्रि०ा अन्तं गच्छतीत्यन्तगः, नाऽन्तगः अनन्तगः / अविनाशिनि, "चिचा अणं तगं सोयं, निरवेक्खो परिव्यए'। सूत्र०१श्रु०६अ0 अणंतगुणिय-त्रि०(अनन्तगुणित) अनन्तगुणिते, विशे० अणंतधाइ (ण)-पुं०(अनन्तघातिन्) अनन्तविषयतया अनन्ते ज्ञानदर्शने हन्तुं विनाशयितुं शीलं येषां तेऽनन्तघातिनः / ज्ञानदर्शनविनाशनशीलेषु ज्ञानावरणीयादि कर्मपर्यवेषु, पसत्थजोगपडिवन्ने यणं अणगारे अणंतघाइपज्जवेखवेइ। उत्त०२६अ० अणंतचक्खु-पुं०(अनन्तचक्षुष) अनन्तं ज्ञेयानन्ततया नित्यतया वा चक्षुरिव चक्षुः के वलं ज्ञानं यस्य, अनन्तस्य वा लोकस्य पदार्थप्रकाशकतया वा चक्षुर्भूतो यः स भवत्यनन्तचक्षुः / सूत्र० १श्रु०६अ०। अनन्तमपर्यवसानं नित्यं ज्ञेयानन्तत्वाद्वाऽनन्तं चक्षुरिव केवलज्ञानं यस्य सतथा। केवलज्ञानिनि,"तरिउंसमुदं च महाभवोधं, अभयंकरे धीर अणंतचक्खू'' सूत्र०१श्रु०६अ। अणंतजिण-पुं०(अनन्तजिन) अनन्तश्चासौ ज्ञानात्मतया नित्य-तया वा जिनश्च रागद्वेषजयनादनन्तजिनः। अवसर्पिण्याश्चतुर्दशे तीर्थकरे. आचा० कल्प० प्रवा अणंतजीव-पुं०(अनन्तजीव) अनन्तकायिके वनस्पतिभेदे, स्था०३ ठा०१० अनन्तजीवस्थ भेदास्तल्लक्षणं चेत्थम् - तणमूलकंदमूलो, वंसीमूलि त्ति याऽवरे उ। संखेजमसंखिज्जा, बोधव्वा णंतजीवा य॥१॥ सिंघाडगस्स गुच्छो, अणेगजीवो उ होति णायव्दो। पत्ता पत्तेय जीवा, दोण्णि य जीवा फले भणिया / / 2 / / जस्स मूलस्स भग्गस्स, समो भंगो य दीसए। अणंतजीवे उसे मूले,जे यावण्णे तहाविहा / / 3 / / जस्स कंदस्स भग्गस्स, समो मंगो य दीसई। अणंतजीवे उसे कंदे, जे यावन्ने तहाविहा |||| जस्स खंदस्स मग्गस्स, समो मंगो यदीसई। अणंतजीवे उसे खंधे,जे यावन्ने तहाविहा ||5|| जस्स तयाए मग्गाए, समो भंगो य दीसई। अणंतजीवा तया सा उ,जे यावन्ना तहाविहा॥६॥ जस्स सालस्स मग्गस्स, समो मंगो य दीसई। अणंतजीवे उसे साले,जे यावन्ने तहाविहा // 7 // जस्स पवालस्स भग्गस्स, समो मंगो य दीसई। अणंतजीवे पवाले से, जे यावन्ने तहाविहा / / जस्स पत्तस्स भग्गस्स, समो भंगो य दीसई। अणंतजीवे उसे पत्ते,जे यावन्ने तहाविहा || जस्स पुप्फस्स मग्गस्स, समो भंगो य दीसई। अणंतजीवे उसे पुप्फे,जे यावन्ने तहाविहा ||10|| जस्स फलस्स भग्गस्स, समो मंगो यदीसई। अणंतजीवे फले से उ, जे यावन्ने तहाविहा / / 11 / / जस्स बीयस्स मम्गस्स, समो मंगो यदीसई। अणंतजीवे उसे बीए, जे यावन्ने तहाविहा // 12 // तृणमूलं कन्दमूलं यचाऽपरं वंशीमूलम् , एतेषां मध्ये क्वचिद् जातिभेदतो देशभेदतो वा सङ्ग्याता जीवाः, क्वचिदसंख्याताः, क्वचिदनन्ताश्व ज्ञातव्याः। (सिंघाडगस्सेत्यादि) शृङ्गाटकस्ययो गुच्छः सोऽनेकजीवो भवतीति ज्ञातव्यः, त्वक् शाखादीनामनेकजीवात्मकत्वात् / केवलं तत्रापि यानि पत्राणि तानि प्रत्येक-जीवानि, फले पुनः प्रत्येकमे कै कस्मिन् द्वौ द्वौ जीवौ भणितौ / (जस्स मूलस्सेत्यादि) यस्य मूलस्य भग्रस्य सतः सम एकान्तरूप-श्वक्राकारो भङ्गः प्रकर्षेण दृश्यते, तन्मूलमनन्तजीवमवसेयम् / (जे यावन्ने तहा० इति) यान्यपि चाऽन्यानि अभग्नानि तथाप्रकाराणि अधिकृतमूलभनसमप्रकाराणि तान्यप्यनन्तजीवानि ज्ञातव्यानि / एवं कन्दस्कन्धत्वक् शाखाप्रवालपत्रपुष्पफलबीजविषया अपि नव व्याख्येयाः / / 10 / / प्रज्ञा०१ पद। अधुना मूलादिगतानां वल्कलरूपाणां छल्लीनामनन्त जीवत्वपरिज्ञानार्थ लक्षणमाहजस्स मूलस्स कट्ठाओ, छल्ली बहलतरी भवे। अणंतजीवा उसा छल्ली, जा याऽवण्णा तहाविहा ||1|| जस्स कंदस्स कट्ठाओ,छल्ली बहलतरी भवे। अणंतजीवा उसा छल्ली,जा याऽवण्णा तहाविहा॥२॥ जस्स खंधस्स कट्ठाओ, छल्ली बहलतरी मवे। अणंतजीवा उसा छल्ली,जायाऽवण्णा तहाविहा॥३॥ जस्स सालाइ कट्ठाओ, छल्ली बहलतरी भवे। अणंतजीवा उसा छल्ली,जायाऽवण्णा तहाविहा ||4|| यस्य मूलस्य काष्ठाद् मध्यसारात् छल्ली वल्कलरूपा बहलतरा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy