________________ अग्गमहिसी अम्गि 174 - अभिधानराजेन्द्रः - भाग 1 वि अज्झयणाकालीगमएणं नेयव्वा, नवरं, पुव्वमवेवाणारसीए गौरादित्वाद् ङीष् , स्वार्थे कन् अर्गलिकाऽप्यत्रार्थे, विष्कम्भमात्रे, नयरीए दो जणीओ, रायगिहे नगरे दो जणीओ, सावत्थीए दो रोधकमात्रे, स्त्री०म० / वाच० / "अग्गला अग्ग-लपासाया य जणीओ, कोसंबीए दो जणीओ / रामे पिया, धम्मा माया, वइरामईतो"रा०1 सव्वावि पासस्स अरहओ अंतिए पव्वइयाओ पुप्फचूलाए अजाए अग्गबीय-न०(अग्रबीज) अग्रे बीजं येषां ते तथा, कोरण्टकादयः / अग्रे सिसिणीयत्ताईसाणस्स अग्गमहिसीओ ठितीनवपलिओवमाई वा बीजं येषां ते अग्रबीजाः। ब्रीह्यादिषु, स्था०४ ठा०१ उ०। महाविदेहे वासे सिज्झिहिइ,जाव सव्वदुक्खाणं अंतं काहिइ। अग्गवेओ-देशी-नदीपूरे, दे० ना०१ वर्ग। एवं खलु जंबू ! निक्खेवगो / दसमो वग्गो सम्मत्तो / ज्ञा०२ अग्गसिर-न०(अग्रशिरस) शिरोऽग्रे, "घणनिचियसुबद्धलक्खश्रु०॥ णुन्नयकूडागारणिभणिरूवमपिडियम्गसिरा"। तं०। कृष्णस्याग्रमहिष्यः अग्गसिहर-न०(अग्रशिखर) वनस्पत्यादीनां शिखराग्रे, "सो-हियवरं कण्हस्स णं वासुदेवस्स अट्ठ अम्गमहिसीओ०,अरहओ णं | कुरग्गसिहरा" औ०। रा०। अरिट्टनेमिस्स अंतियं मुंडा भवित्ता अगाराओ अणगारियं अग्गसुयक्खन्ध-पुं०(अग्रश्रुतस्कन्ध) आचाराङ्गस्य द्वितीये पव्वइत्ता सिद्धाओ, जाव सव्वदुक्खप्पहीणाओ / तं जहा- | श्रुतस्कन्धे, आचा०२ श्रु०१अ०१ उ०। पउमावई यगोरी, गंधारी लक्खणासुसीमाय / जंबूवइ सचपमा अम्गसोण्डा-स्त्री०(अग्रशुण्डा) शुण्डाग्रे, उपा०२ अ०। रुप्पिणी अग्गमहिसीओ||१||स्था० 8 0 / अग्गह-पुं०(आग्रह) आ-ग्रह-अच् ममताऽभिनिवेशे, प्रति०। अन्यत्रासां कथानकम् (आसां राजधान्यो 'रइकरपव्वय' शब्दे मिथ्याभिनिवेशे, षो०१२ विव० आवेशे, आसक्ती, आक्रमे, अनुग्रहे, दर्शिताः) ग्रहणे च। वाच०। अग्गरस-पुं०(अग्र्यरस) अग्रयः प्रधानो रसो येभ्यस्ते अग्रयरसाः। अग्गहच्छेयकारि(ण)-त्रि०(आग्रहच्छेदकारिन्) मू विच्छेदके, शृङ्गाररसोत्पादकेषु रत्यादिषु, शृङ्गाररसे च / उत्त०१४ अ० / "समाधिराज एतच, ददे तत्तत्त्वदर्शनम् / आग्रहच्छेद-कार्येतत् , रसाग्राना रसानां सुखानामग्रम्। प्राकृतत्वादनशब्दस्य पूर्व-निपातः / तदेतदमृतं परम्" ||1|| द्वा०२५ द्वा०। सुखप्रधाने, उत्त०१४ अ०। अग्गहण-न०(अग्रहण - अनादरे) "भद्दा पुण अग्गहणं, जाणतो या सुसंमिया कामगुणा इमे ते, संर्पिडिया अग्गरसप्पभूआ विपरिणमे ज्जा सो"। बृ०३ उ० / अनुपादाने, उत्त०२ अ०। कीदृशाः कामगुणाः? अग्रयरसप्रभूताः ।अग्रयः प्रधानो रसो येभ्यस्ते "एसणमणेसणिजं, तिण्हं अग्गहणभोयणणयाणं" / उत्त० नि० १खं०। अग्रयरसाः, शृङ्गाररसोत्पादका इत्यर्थः। यदुक्तम् - "रतिमाल्यालङ्कारः, प्रियजनगन्धर्वकामसेवाभिः / उपवन-गमनविहारैः, शृङ्गाररसः अग्गहणवग्गणा-स्त्री०(अग्रहणवर्गणा) वर्गणाभेदे, कर्म०६ कर्म / समुद्भवति'' ||१|अग्रयरसश्चि ते प्रभूताश्च अग्रयरसप्रभूताः, प्रचुरा अग्गहत्थ-पुं०(अग्रहस्त) अग्रश्चासौ हस्तश्चेति गुणगुणिनोरभेदात्। इत्यर्थः। अथवाऽग्रयरसेन शृङ्गाररसेन प्रचुरास्तान् कामगुणान् (अग्गरस क०स०। हस्तस्याग्रभागे, वाच०। हस्ताग्रे, अनु०।। त्ति) चशब्दस्य गम्यमानत्वात् अग्र्या रसाश्च प्रधाना मधुरादयश्च प्रभूताः अम्गहि(ण)-त्रि०(आग्रहिन्) अभिनिवेशिनि, "आग्रही वत ! निनीषति प्रचुराः कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धिहेतुत्वा युक्तिं, तत्र यत्र मतिरस्य निविष्टा / पक्षपातरहितस्य तु युक्तिर्यत्र तत्र च्छब्दादिष्वपि चैषामेव प्रवर्तकत्वात् / कामगुणविशेषणं वा / अग्र्या मतिरेति निवेशम्" ||1|| सूत्र०१ श्रु०१ अ०३ उ०| रसास्तएव शृङ्गारादयो वायेषु तेतथा। वृद्धास्त्वाहुः-रसानां सुखानामग्रं अग्गाणीअ-न० [अग्राणी(नी) क] अग्रञ्च तदनीकं चेति गुणरसागं ये कामगुणाः / सूत्रे च प्राकृतत्वादग्र्यशब्दस्य पूर्वनिपातः / गुणिनोरभेदात्। क०स० णत्वम् / वाच०सैन्याग्रभागे, 'जेणेव भरहस्य उत्त०१४ अ०। रण्णो अग्गाणि तेणेव उवागच्छंति' जं०३ वक्ष० / / अम्गल-न.(अर्गल) षडशीतितमे महाग्रहे, सू०प्र०२०पाहु०॥ अग्गा(ग्गे)णीअ-न०(अग्रायणीय) अग्रं परिमाणं,तस्यायनं गमनं *अर्ज-(कलच्) न्यङ्घादित्वात् कुत्वम् / कपाटमध्यस्थे रोधके, परिच्छेद इत्यर्थः, तस्मै हितमग्रायणीयम् / सर्वद्रव्यादिपरि माणपरिच्छेदकारिणि द्वितीयपूर्वे, तत्र हि द्वितीयमग्रायणीयम् / अग्रं कल्लोले, कपाटे च। वाच०॥"अग्गलं फलिहंदारं,कवाडं वा वि संजए। अवलं विया ण चिट्ठिञ्जा, गोअरग्गगओ मुणी" ||1|| अर्गलं परिमाणं तस्यअयनं गमनं, परिच्छेद इत्यर्थः, तस्मै हित-मग्रायणीयम् / सर्वद्रव्यादि परिमाण पदिच्छेद कारीति भावार्थः / तथाहि-तत्र गोपादिसंबन्धिनम्। दश०५ अ०२ उ०॥ सर्वद्रव्याणां सर्वपर्यायाणां सर्वजीवविशेषाणां च परिमाणमुपवर्ण्यते। यत्र अग्गलपासग-पुं०(अर्गलपाशक) यत्रार्गला निक्षिप्यन्ते तेषु, आचा०२ उक्तं चूर्णिकृता-"बीइयं अग्गेणीयं तत्थ सव्वदव्याण पज्जवाण य श्रु०१ अ०५ उ०। सव्वजीवाणयअगंपरिमाणं वन्निजइत्ति" / अग्गेणीयं तस्य पदपरिमाणं अग्गलपासाय-पुं० स्त्री०(अर्गलाप्रासाद) यत्रार्गला निक्षिप्यन्ते तेषु, षण्णवतिपदशतसहस्राणि / नं० / संथा०।"अग्गेणीयपुध्वस्स णं जी०३ प्रतिकाजा आहच जीवाभिगममूलटीकाकार:- अर्गला प्रासादो चोद्दसवत्थुदुवालसचूलिया वत्थूपण्णत्ता" नं0। यत्रार्गला नियम्यन्ते / रा०। अग्गि-पुं०(अग्नि)-अङ्गत्यूचं गच्छति, अगि-नि, नलोपः / अम्गला- स्त्री०(अर्गला) अर्ज-कलच्।न्यछादित्वात् कुश्चम् / क्षुद्रार्गले, ] "स्नेहाऽग्न्यो"||२१०२ / इति प्राकृतसूत्रेण वाऽनयो