________________ अग्गमहिसी 172 - अभिधानराजेन्द्रः - भाग 1 अग्गमहिसी (तत्थ णमित्यादि) तत्र तासु चतसृष्वग्रमहिषीषु मध्ये एकैकस्या देव्याश्चत्वारि 2 देवीसहस्राणि परिवारः प्रज्ञप्तः। किमुक्तं भवति। एकैका अग्रमहिषी चतुण्ाँ चतुर्णा देवीसहस्राणां पट्टरा-ज्ञीनामेकैका च सा इत्थंभूताऽग्रमहिषी, परिचारणावसरे तथाविधां ज्योतिष्कराजस्य चन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आत्मसमान-रूपाणि चत्वारि देवीसहस्राणि विकुर्वितुं स्वाभाविकानि, पुनरेवमेव उक्तप्रकारेणैव पूर्वापरभीलनेनषोडशदेवीसहस्राणिचन्द्रदेवस्य भवन्ति। "सेतं तुडिए'तदेवतावत् त्रुटिकमन्तःपुरं व्यपदिश्यते। सभायामभोगःपभू!णं मंते! चंदे जोतिसिंदे जोतिसराया चंदवडिसए विमाणे समाए सुधम्माए चंदंसि सीहासणंसि तुडिएण सद्धिं दिव्वाई भोगमोगाइं मुंजमाणे विहरित्तए ? गोयमा ! नो इणढे समढे। से केणढे णं भंते ! एवं वुबइ ? नो पभू ! चंदे जोइसराया चंदवडिंसए विमाणे समाए सुधम्माए चंदंसि सीहासणंसि तुडिएणं सद्धिं विपुलं भोगभोगाइं मुंजमाणे विहरित्तए ? गोयमा ! चंदस्स णं जोतिसिंदस्स जोइसरण्णो चंदवडिंसए विमाणे सभाए सुधम्माए माणवगंसि चेतियखमंसि वइरामयेसु गोलवट्टसमुग्गएसु बहुयाओ जिणसकहाओ चिटुंति, जाओ णं चंदस्स जोतिसिंदस्स जोतिसरण्णो अण्णे सिं च बहूर्ण जो तिसयाणं देवाण य देवीण य अचणिज्जाओ जाव पञ्जुवासणिज्जाओ। तासि णं पणिहाएनो पमू! चंदे जोइसराया चंदवडिंसएजाव चंदंसि सीहासणंसि भुज-माणे विहरित्तए। से तेणटेणं गोयमा ! नो पमू! चंदजोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए चंदसि सीहासणंसि तुडिएण सद्धिं दिव्वाई मोगभोगाइंभुंजमाणे विहरित्तए अदुत्तरं चणं गोयमा! नो पमू ! चंदजोतिसिंदे जोतिसराया चंदवडिसए विमाणे समाए सुहम्माए चंदसिसीहासणंसि चउहिंसामाणियसाहस्सीहिं जावसोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं जोतिसिएहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महयाहयणट्टगीयवाइयतंतीतलतालतुडियघणमुइंग-पडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणा विह-रित्तए। केवलपरियारतूडिएण सर्द्धि मोगमोगाई चोसड्ढिए बुद्धिए,नो चेव णं मेहुणवत्तियं / (पभू णं भंते ! इत्यादि) प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिपराज्ञश्चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्रे सिंहासने त्रुटिकेनान्तःपुरेण सार्द्ध दिव्यान् भोगभोगान् भुञ्जमानो विहर्तुमासितुं ? भगवानाह- गौतम ! नायमर्थः समर्थः। अत्रैव कारणं पृच्छति(सेकेणवणमित्यादि) तदेव भगवानाह-गौतम!चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य चन्द्रावतंसके विमाने सभायां सुधर्मायां माणवकचैत्यस्तम्भे वज्रमयेषु गोलवृत्तसमुद्केषु, ते च यथा तिष्ठन्ति तथा विजयराजधानीगतसुधर्मासभायामिव द्रष्टव्यम् / बहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति यानि। सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात् / चन्द्रस्य ज्योतिषेन्द्रस्यज्योतिषराजस्यतानिअर्चनीयानि पुष्पादिभिर्वन्दनीयानि प्रणतिभिः, विशिष्टः स्तोत्रैः, स्तोतव्यानि पूजनीयानि वस्त्रादिभिः, सत्कारणीयानि आदरप्रतिपत्त्या सम्माननीयानि जिनोचितप्रतिपत्त्या, कल्याणं मंगलं चैत्यमिति पर्युपासनीयानि। (तासिं पणिहाए त्ति) तेषां प्रतिभयातानि आश्रित्य नो प्रभुश्चन्द्रोज्योतिषराज्ञश्चन्द्रावतंसके विमाने यावद्विहर्त्तव्यमिति / (पभू णं गोयमा ! इत्यादि) प्रभुर्गातम ! चन्द्रो ज्योतिषेन्द्रोज्योति-षराज्ञश्चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्रे सिंहासने चतुर्भिः सामानिकसहनै श्चतसृभिरग्रमहिषीभिः सपरिवाराभिस्तिसृभिः पर्षद्विः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसहस्रैरन्यैश्च बहुभिर्योतिषैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतो महयाहयेत्यादि पूर्ववद् दिव्यान् भोगभोगान् भुजानो विहर्तुमिति, न पुनमैथुनप्रत्ययं मैथुननिमित्तं दिव्यान्स्प र्शादीन् भोगान् भुजानो विहर्तु प्रभुरिति। सूर्यस्याग्रमहिष्यः - सूरस्स णं मंते ! जोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओ पण्णत्ताओ? गोयमा! चत्तारि अग्गमहिसीओ पण्णत्ताओ।तं जहा-सूरप्पमा आतपामा अचिमाली पमंकरा। एवं अवसेसं जहा चंदस्स, णवरिं सूरवडिंसके विमाणे सूरंसि सीहासणंसितहेव। (सूरस्स णं भंते ! इत्यादि) सूरस्स भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? भगवानाह- गौतम ! चतस्रोऽग्रमहिष्यः प्रज्ञप्ताः / तद्यथा- सूरप्रभा आतपाभा अर्चिमाली प्रभंकरा। 'तत्थ णं एगमेगाए देवीए' इत्यादि चन्द्रवत् तावद् वक्तव्यं, यावद् नो चेवणं मेहुणवत्तियं, नवरं सूर्यावतंसके विमाने सूर्यसिंहासने इति वक्तव्यम् , शेषं तथैव / जी०४ प्रति०। स्था०। अङ्गारकादीनाम्इंगालस्सणं मंते! महागहस्स कति अम्गमहिसीओ? पुच्छा। अञ्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ। तं जहा- विजया वेजयंती जयंती अपराजिता / तत्थणं एगमेगाए देवीए० सेसं तं चेव, जहा चंदस्स, णवरं इंगालवडिंसए विमाणे इंगालगंसि सीहासणंसि, सेसं तं चेव, एवं वियालस्स वि। एवं अट्ठासीए वि महागहाणं वत्तव्वया णिरवसेसा माणियव्वा जाव मावकेउस्स, णवरं वडिंसगा सीहासणाणिय सरिसणामगाणि, सेसंतंचेव। भ०१० श०५ उ०/जीवा०। स्था०। आसां पूर्वमवः - सत्तमवग्गस्स उक्खेवो / एवं खलु जंबू ! जाव चत्तारि अज्झयणा पन्नत्ता / तं जहा- सूरप्पमा आयवा अचिमाली पभंकरा / पढमस्स अज्झयणस्स उक्खेवओ / एवं खलु जंबू / तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पञ्जुवासति / तेणं कालेणं तेणं समएणं सूरप्पमा देवी सूरंसि विमाणंसि सूरप्पमंसि सीहासणंसि सेसं जहा कालिए तहा नवरं पुव्वमवो अक्खुपुरीएनयरे सूरप्पमस्स