________________ अग्गमहिसी 168 - अभिधानराजेन्द्रः - भाग 1 अग्गमहिसी सुद्धप्पावे साति मंगलातिं वत्थातिं पवरपरिहिया अप्पमहग्घाभरणालंकियसरीराचेडिआ चक्कवालपरिकिनासाओ गिहातो पडिनिक्खमइ, पडिणिक्खमइत्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मियजाणपवरे तेणेव उवागच्छति, उवागच्छित्ता घम्मियजाणपवरं दुरूढा। तएणं सा कालीदारिया | घम्मियं जाणपवरं एवं जहा देवाणंदाए जहापज्जुवासइ। तए णं पासे अरहा पुरीसादाणीए कालीए दारियाए तीसे महइ, महइत्ता महालियाए परिसाए धम्मकहाए / तए णं सा काली दारिया पासस्स णं अरहओ पुरिसादाणियस्स अंतिए धम्मं सोचा णिसम्म हट्ठ तुट्ठ जाव हियया पासस्स णं अरहओ पुरिसादाणीयस्स तिक्खुत्तो वंदइनमंसइ,एवं वयासी-सद्दहामि णं भंते ! निग्गंथं पावयणं जाव से जहेयं तुम्मे वयह जं नवरं देवाणु प्पिया अम्मापियरो आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि / अहासुहं देवाणुप्पिया मा पडिबंधं करेह / तए णं सा कालिदारिया पासेणं अरहा पुरिसादाणीएणं एवं वुत्ता समाणी हट्टतुट्ठ जाव हियया पासं अरह वंदइ नमसइ, नमसइत्ता तमेव धम्मियं जाणपवरं दुरूहइ, दुरूहइत्ता पासस्स णं अरहो पुरसादाणीए अंतियाओ अंबसालवणचेइयाओ पडिनिक्खमइ, पडिनिक्खमइत्वा जेणेव आमलकप्पा नयरी तेणेव उवागच्छइ, उवागच्छइत्ता आमलकप्पं नयरिं मज्झं मज्झेणं जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छति, उवागच्छित्ता धम्मियं जाणपवरंठावइ, ठावइत्ता घम्मियाओ जावपवराओ पचोरुहइ, पचोरुहइत्ता जेणेव अम्मा-पियरो तेणेव उवागच्छति, उवागच्छइत्ता करयलपरिग्गहिअं एवं वयासी-एवं खलु अम्मयाओ मए पासस्स णं अरहाओ अंतिए धम्मं निसंते से वियधम्मे इच्छिए पडिच्छिए अमिरुइए। तएणं अहं अम्मयाओ संसारभउव्विग्गा भीया जम्ममरणाणं, इच्छामि णं तब्भेहिं अब्भणुनाया समाणी पासस्स णं अरहओ अंतिए मुंडा मवित्ता आगाराओ अणगारियं पव्वइत्तए / अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह। तए णं काले गाहावई विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति, उवक्खडावेतित्ता मित्तनातिनियगसयणसंबंधीपरियणं आमंतेइ।आमंतइत्ता ततो पच्छा बहाए जाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारित्ता संमाणित्ता तस्सेव मित्तणातिणियगसयणसंबंधिपरियणस्स पुरओ कालीदारियं सेयापीएहिं कलसेहिं ण्हवेइ, ण्हवेइत्ता सव्वालंकारविभूसियं करेइ, करेइत्ता पुरिससहस्सवाहिणीयं सीयं दुरुहइ, दुरुहइत्ता मित्तनाति जाव परियणसद्धिं संपरिखुडे सव्वड्डीए जाव रवेणं आमलकप्पानयरिंमज्झमज्झेणं निगच्छइ, निगच्छइत्ता जेणेव अंबसालवणे चेइए तेणेव उवागच्छति, उवागच्छइत्ता छताइए तित्थयराइं पासइ 2 सीयं ठवेइ, ठवेइत्ता कालियादारिया सीयातो पचोरुहति, पचोरुहइत्ता तते णं तं कालीयं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छति, उवागच्छित्ता वंदंति, एवं वयासी- एवं खलु देवाणुप्पिया कालियदारिया अम्हं धूया इट्ठा कंता जाव किमंग ! पुण पासणयाए। एस णं देवाणुप्पिया संसारमिउव्विग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता, जावपव्वइत्तएतं एयन्नं देवाणुप्पियाणं सिसिणिं मिक्खं दलयामो पडिच्छंतु णं देवाणुप्पिया सिसिणि मिक्खं / अहासुहं देवाणुप्पिया!मा पडिबंघं करेह। तएणं सा काली देवी कुमारी पासं अरिहं वंदइ, वंदइत्ता उत्तरपुरच्छिमं दिसिमागं अवक्कमति, अवक्कमइत्ता सयमेव आमरणमल्लालंकारा मुयति, मुयतित्ता सयमेव लोयं करेति, जेणेव पासे अरहा पुरिसादाणिए तेणेव उवागच्छति, उवागच्छित्ता पास अरहं तिक्खुत्तो वंदति नमसंति, एवं वयासी- आलित्ते णं भंते ! लोए एवं जहा देवाणंदा जाव सयमेव पव्वाविओ / तए पं पासे अरिहा पुरिसादाणीए कालीएसयमेवपुप्फचूलाए अजाए सिसिणियत्ताए दलयइ / तए णं सा पुप्फचूला अज्जा कालिं कुमारिं सयमेव पव्वावेइ,जाव उवसंपञ्जित्ताणं विहरति,ततेणं सा काली अज्जया ईरिया समिता जाव गुत्तबंभचारिणी / तए णं सा काली अञ्जा पुप्फचूलाए अजाए अंतिए सामाइयमाइयाइं एगारस अंगाई अहिजइ, अहिजइत्ता बहूर्हि चउत्थं जाव विहरति / तए णं सा काली अजा अन्नया कयाइंसरीरपासिओसिआ जाया वि होत्था। अमिक्खणं अमिक्खणं हत्थं धोवइ, पाए धोवेइ, सीसं धोवेइ, मुहं धोवेइ, थणंतराय धोवेइ, कक्खंतरा य धोवेइ, गुज्झंतरा यधोवेइ, जत्थ जत्थ वियट्ठाणं वा सेज्जं वा निसीहियं वा चेएइ, तं पुव्वामेव अब्मुक्खित्ता तओ पच्छा आसइ वा, सयइ वा। तएणं सा पुप्फचूला अज्जा कालिं अर्जि एवं वयासी-नो खलु कप्पइ देवाणुप्पिया समणीणं निग्गंथीणं सरीरपाउसीयाण होतए, तुमं च णं देवाणुप्पिया ! सरीरपाउसिया जाया वि होत्था ।अभिक्खणं अमिक्खणं हत्था धोवसि ,जाव आसयाहि वा सयाहि वा, तं तुमं देवाणुप्पिआ एयस्स हाणस्स आलोएहि जाव पायच्छित्तं पडिवजाहि / तए णं सा काली अज्जा पुप्फचूलाअजाए एयमटुं नो आढाइ जाव तुसिणीया संचिट्ठइ, तएणं ताओ पुप्फचूलाओ अजाओ कालिं अजं अमिक्खणं 2 हीलेंति, निंदंति, खिसंति,गरहंति, अवमाणंति, अमिक्खणं 2 एयमद्वं निवारेति, तए णं तीसे कालीए अजाए