SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ अग्गमहिसी 167 - अभिवानराजेन्द्रः - भाग 1 अग्गमहिसी तेणं कालेणं तेणं समएणं अजसुहम्मस्स अणगारस्स अंतेवासी / अज्जजंबू नामं अणगारे जाव पञ्जुवासमाणे एवं वयासी-जइणं भंते ! समणेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खन्घस्स नायज्झयणस्स अयमढे पण्णते, दोचस्स णं मंते ! सुयक्खन्धस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अद्वे पण्णत्ते? एवं खलु जंबू ! धम्मकहाणं दसवग्गा पण्णत्ता। तं जहा- चरमस्स अम्गमहिसीणं पढमवग्गे 1, बलियस्स वइरोयणिदस्स वइरोयरन्नो अग्गमहिसीणं बीए वग्गे 2, असुरिंदवजि-याणं दाहिणिल्लाणं इंदाणं तइए वग्गे // 3 // उत्तरिल्लाणं असुरिंदवजियाणं मवणवासिइंदाणं अम्गमहिसीणं चउत्थे वग्गे, दाहिणिल्लाणं वाणमंतराणं इंदाणं अम्गमहिसीणं पंचमे वग्गे 5, उत्तरिलाणं वाणमंतराणं इंदाणं अम्गमहिसीणं छ8 वग्गे 6, चंदस्स अग्गमहिसीणं सत्तमे वम्गे 7, सूरस्स अग्गमहिसीणं अट्टमे वग्गे, सक्कस्स अग्गमहिसीणं नवमे वग्गे 6, ईसाणस्स अग्ग- महिसीणं दसमे दग्गे 10, जइ णं मंते ! समणेणं जाव संपत्तेणं धम्मकहाणं दसवग्गा पन्नता / पढमस्स णं मंते ! वग्गस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते? एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता। तं जहा-काली १,राई 2, रयणी 3, विजा 5, महाविजा 5 जइणं मंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता / पढमस्स णं मंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेइए, सेणिए राया, चिल्लणाए देवीए, सामी समोसरिए, परिसा निग्गया। जाव परिसा पजुवासति / तेणं कालेणं तेणं समएणं काली देवी चमरचंचाए रायहाणीए कालवडिंसगभवणे कालंसि सीहासणंसि चउहिं सामाणियसाहसीहिं चउहिं महयरियाहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणीयाहिवतीहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिय बहुएहिं कालवडिं-सयमवणवासीहिं असुरकुमारेहिं देवेहि य देवीहि य सद्धिं संपरिखुडा महयाहय जाव विहरइ, इमं च णं केवलकप्पं जंबूद्दीवे दीवे णं विउलेणं ओहिणा आभोएमाणी पासइ / जत्थ समणं मगवं महावीरं जंबद्दीवे दीवे मारहे वासे रायगिहे नगरे गुणसिले चेइए अहापडिरूवं ओगाहइ, ओगाहइत्ता संजमेणं तवसा अप्पाणं भावेमाणं पासइ, पासइत्ता हहतुद्वचित्तमाणं दिया पीइमण जाव हियया सीहासणाओ उन्मुढेइ, उन्मुढेइत्ता पायपीढाओ पञ्चोरुहइ, पचोरुहइत्ता करयल जाव कटु एवं वयासी- नमोऽत्थु णं अरिहंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स / वंदामि णं भगवं! ते तत्थ गयं इह गया तिकटु वंइइ णमंसइ सीहासणवरगंसि पुरत्थाभिमुहे सुहनिसन्ने / तए णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पजित्था / सेयं खलु समणं मगवं महावीरं वंदित्ता जाव पजुवासित्तए तिकटु एवं संपेहइ, संपेहइत्ता आमिओगिअदेवं सद्दावेइ, सद्दावेइत्ता एवं वयासी-एवं खलु देवाणुप्पिया समणे भगवं महावीरे एवं जहा सूरियामे तहेव आणतियं देइजाव दिव्वं सुखराभिरामगमणं जोगं करेइ, करेइत्ता जाव पचुप्पिणह। ते वि तहेव करेत्ता जाव पचुप्पिणंति, नवरं, जोयणसहस्सवित्थिन्नं जाणं, सेसं तहेव नाम गोयं साहेइ, तहेव नट्टविहि उवदंसेइ, उवदंसेइताजाव पडिगया। (भंतेत्ति) भगवं गोयमे ! समणं भगवं महावीरंवंदइनमसइ,एवं वयासी-कालीए णं मंते ! देवी सा दिव्वा देवड् ढीओ कहिं गया कूडागारसालादिद्रुतो ? अहो णं मंते ! कालीदेवी महड्डिया कालीएणं भंते ! देवीए सा दिव्वा देवड्डीए किण्णा लद्धा किण्णा पन्नत्ता अभिसमन्नागया ? एवं जहा सूरियामस्स जाव एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबूहीवे मारहे वासे आमल-कप्पा नामंनयरी होत्था।वण्णओ। अंबसालवणे चेइए जियसत्तुराया। तत्थ णं आमलकप्पाए नयरीए काले नाम गाहावती होत्था / अड्डे जाव अपरिभूए तस्स णं कालस्स गाहावइस्स कालसिरीए नाम मारिया होत्था सुकुमाला जाव सुरूवा / तस्स णं कालस्स गाहावतिस्स धूया कालसिरीए मारियाए अत्तया काली णामंदारिया होत्था / वडकुमारी जुण्णा जुण्णाकुमारी पडियपूयत्थणी। निव्विन्नवरा वरगपरिवज्जिया वि होत्था / तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणिए आइगरे जहा वद्धमाणसामी, णवरं, णवुस्सेहे सोलसहिं समणसाहस्सिहिं अट्ठत्तीसाए अजिआसाहस्सिहिंसद्धि संपरिखुडे जाव अंबसालवणे समोसड्डे, परिसा णिग्गया जाव पछुवासति / तते णं सा कालीदारिया इमीसे कहाए लट्ठा समाणी हट्ट तुट्ठ जाव हियया जेणेव अम्मापियरो तेणेव उवागच्छति, उवागच्छित्ता करयल जाव एवं वयासी-एवं खलु अम्मयाओ पासे अरहा पुरिसादाणीए आइगरे जाव विहरइ। तं इच्छामि णं अमयाओ तुन्मेहिं अब्मणुन्नाया समाणी पासस्स णं अरहओ पुरिसादाणीयस्स पायवंदणगमित्तए / अहासुहं देवाणु-प्पिया ! मा पडिबंधं करेहा तस्स णं सा कालीदारिआ अम्मापिइर्हि अन्मणुन्नाया समाणी हद्वतुट्ठ जाव हियया ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy