________________ अंधकार 107 . अभिधानराजेन्द्रः - भाग 1 अंधगवण्हि - -- - जम्बूद्वीपगतस्य चक्रवालस्य यत्रतत्र वा प्रदेशे तचक्रवाल-क्षेत्रानुसारेण पुद्गलानामशुभत्वाद् / इह चेयं भावनाएतत्क्षेत्रे सत्यपि रविकरादि द्वौ द्वौ दशभागौ तापक्षेत्रम् / एतच प्रागेव भावितं ततो मन्दरपरिरयादि संपर्के एषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनो दर्शनाभावात् / शुभद्वाभ्यां गुण्यते गुणयित्वा च दशभिर्भागहरणं तथा सर्वबाह्ये मण्डले पुद्गलकार्याकरणेनाशुभाः पुद्गला उच्यन्ते / ततश्चैषामन्धकार एवेति / सूर्यस्य चारंचरतोलवणसमुद्रमध्ये पञ्च-योजनसहस्राणि तापक्षेत्रं वद्धत (चउरिंदियाणं सुभासुभ-पोग्गलत्ति) एषां हि चक्षुःसद्भावेन ततः त्र्यशीतियोजनसहस्राणि इत्याद्युक्तम् / शेषाक्षरयोजना तु | रविकरादिसद्भावे दृश्या-र्थवबोधहेतुत्वात् शुभाः पुद्गला रविकराद्यभावे प्राग्वद्भावनीय तदेवं सर्वबाह्ये मण्डले वर्तमाने सूर्ये तापक्षेत्रसंस्थितं / त्वर्थावबोधाजनकत्वादशुभा इति। भ०५ श०६ उ०। परिमाणमभिधाय सम्प्रति तत्रैवान्धकारसस्थितिपरिमाणमाह-(तयाण अधोलोकेऽन्धकारः - किं संठिआ इत्यादि) तदा सर्वबाह्ये मण्डले चारचरणकाले णमिति अहोलोगे णं चत्तारि अंधकारं करेंति। तंजहा- णग्गा, णेरड्या, वाक्यालङ्कारे किं संस्थिताऽन्धकारसंस्थितिराख्यातेति वदेत् / पावाई कम्माइं, असुभा पोग्गला / / भगवानाह "ता उद्धीमुहेत्यादि" सुगम "ता से णं इत्यादि" तस्या "अहेत्यादि' सुगम किन्तु अधोलोके उक्तलक्षणे चत्वारि वस्तूनीति अन्धकार-संस्थितेः सर्वाभ्यन्तरबाहा मन्दरपर्वतान्ते मन्दरपर्वतसमीपे। गम्यते नरका नरकावासा नैरयिका नारका एते कृष्णरूपत्वादन्धकारं "ताव जाव परिक्खेवविसेसे आहिअत्ति वएजा। ता से णं अंधकारे कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणकेवइ आयामेण आहिअत्ति वएजा? ता तेसीइंजोअणसहस्साई तिन्नि भावान्धकारित्वादन्धकारं कुर्वन्तीत्युच्यते / अथवाऽन्धकारअ तेत्तीसए जोअणस्स जोअणतिभागं च आहिअत्ति वएजा'। इह स्वरूपेऽधोलोके प्राणिनामुत्पाकत्वेन पापानां कर्मणामन्धकारयन्मन्दरपरिरया -देस्त्रिभिर्गुणनं हरणं च / शेषाक्षरयोजना तु कर्तृत्वमिति। तथा अशुभाः पुद्गलास्तमिस्रभावेन परिणता इति। स्था० प्राग्वत्कर्तव्या। तदेवं सर्वबाह्येऽपि भण्डले तापक्षेत्रसंस्थितिः परिमाणं 4 ठा० / तथा स्थानाङ्गे चतुर्भिः कारणैर्लो के उद्द्योतो भवति। तथा चोक्तमधुना सर्वबाह्ये मण्डले वर्तमानयोः सूर्ययो अन्धकारमपि अर्हन्निर्वाणेऽर्हद्-श्रुत-धर्माभावे जाततेजस उच्छेदेऽपि। रात्रिन्दिवसमुहूर्तपरिमाणमाह - (ता जया णं इत्यादि) तदा सा तत्र यथाऽर्हतां निर्वाण लोके-ऽन्धकारं भवति, तथा त्रयाणां नाशे सर्वबाह्यमण्डलचारकाले उत्तमकाष्टां प्राप्ता उत्कृष्टाऽष्टादशमुहूर्ता समानमुत कश्चिद्विशेषो वेति ? प्रश्ने, लोकानुभाव दिवार्हदादीनां रात्रिर्भवति, जघन्तो द्वादशमुहूर्तो दिवसः / तदेवमुक्त चतुर्णामप्युच्छेदे द्रव्यान्धकारं समानम् , अग्निविनाशे त्रयोच्छेदे तापक्षेत्रसंस्थितिपरिमाणमन्धकारसंस्थितिपरिमाणं च / चं० प्र० 4 भावान्धकारमधिकं स्यादिति विशेषः स्थानाङ्ग वृत्त्यनुसारेण ज्ञायत पाहु० / सू० प्र०। इति / सेन० 2 उल्ला० 160 प्रश्न / (अर्हति निर्वाणं गच्छति धर्मे उद्योतान्धकारौ दण्डकक्रमेणाह व्युच्छिद्यमाने पूर्वगते वा व्युच्छिद्यमाने लोकान्धकार इत्यहच्छब्दे) से णूणं भंते ! दिवा उज्जोए, राइअंधयारे ? हंता गोयमा ! तमसि, स्था० 3 ठा० / अरुणवरसमुद्रोद्भूतमस्काये च / तं० / जाव अंधयारे / सेकेण?णं? गोयमा ! दिवा सुभा पोग्गला तमोरूपत्वात्तस्य। भ० स्था०। अर्शाद्यच् ,अन्धकारवति, त्रि०। ज्ञा० सुभे पोग्गलपरिणामे, रातिं असुभा पोग्गला असुभे 10 / औ०। पोग्गलपरिणामे / से तेण?णं / नेरइया णं भंते ! किं उज्जोए अंधका(या)रपक्ख-पुं०(अन्धकारपक्ष) कृष्णपक्षे, सूर० / अंधयारे ? गोयमा ! नेरइयाणं नो उज्जोए ,अंधयारे / से 13 पाहु०। के णटेणं? गोयमा ! नेरइयाणं असुमा पोग्गला असुभे अंधग-पुं०(अहिप) वृक्षे, भ०१८ श० 4 उ०। पोग्गलपरिणामे से तेणढेणं / असुरकुमाराणं भंते ! किं उज्जोए अंधयारे ? गोयमा ! असुरकुमाराणं उज्जोए नो अंधयारे / से अंधगवहि-पुं०(अंहिपवह्नि) अहिपा वृक्षास्तेषां वहयस्तदाकेणटेणं? गोयमा ! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गल श्रयत्वेनेत्यहिपवह्रयः। बादरतेजस्कायेषु। भ०१८ श०४ उ०॥ परिणामे, से तेणटेणं जाव एवं वुबइ, जाव थणियाणं / *अन्धकवह्नि-अन्धका अप्रकाशकाः सूक्ष्मनामकर्मोदयाद्यं वयस्ते पुढवीकाइया जाव तेइंदिया जहा नेरइया। चउरिदियाणं भंते ! अन्धकवह्नयः। सुक्ष्मतेजस्कायेषु / किं उज्जोए अंधयारे ? गोयमा ! उज्जोए वि अंधयारे वि से जावइया णं भंते ! चरा अंधगवण्हिणो जीवा, तावइया परा केणटेणं? गोयमा! चरिंदियाणं सुभासुभा पोग्गला सुभासुभे अंधगवण्हिणो जीवा ? हंता ! गोयमा ! जावइया चरा पोग्गलपरिणामे / से तेणढे णं, एवं जाव मणुस्साणं / अंधगवण्हिणो जीवा, तावइया परा अंधगवण्हिणो जीवा / सेवं वाणमंतरजोइसवेमाणिया जहा असुरकुमारा / भंते ! भंतेत्ति। "से णूणमित्यादि" (दिवा सुहा पोग्गलत्ति) दिवा दिवसे शुभाः पुद्गला तत्परिमाणाः (परत्ति) पराः प्रकृष्टाः स्थितितो दीर्घायुष इत्यर्थः। इति भवन्ति / किमुक्तं भवति शुभपुद्गलपरिणामः स चार्ककर-संपर्कात् प्रश्नः हन्तेत्याधुत्तरमिति / भ०१८ श०४ उ० / यदुवंशजनृप-भेदे, (रतिंति) रात्रौ / (नेरइयाणं असुभा पोग्गलत्ति) तत्क्षेत्रस्य "वारवतीए णयरीए अंधगवण्हि णामं राया परिवसइ, महया हिमवतं पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात् / वण्णओ / तस्स णं अंधगवहिस्स रण्णो धारणी णाम (असुरकुमाराणं सुहा पोग्गलत्ति ) तदा सूर्यादीनां भास्वरत्यात् देवी होत्था' / अन्त० / अन्धकवहेर्दश पुत्राः 'समुद्दे 1 सागरे (पुढविकाइयेत्यादि) पृथिवीकायिकादयस्त्रीन्द्रियान्ता यथा नैरयिका 2 गंभीरे 3 थिमिए 4 अयले 5 कंपिल्ले 6 अक्खोभे 7 पसेणई उक्तास्तथा वाच्या / एषां हि नास्त्युद्योतोऽन्धकारं चास्ति / पविण्हुई। एते नव एतेषां प्रथमो गौतम इति दश। अन्त०१ वर्ग01