SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अंधकार 106 - अभिवानराजेन्द्रः - भाग 1 अंधकार तरमंडलठिए सूरिए तावखेत्तसंठितीए / तं चेव णेयव्वं जाव सर्व बाह्याया बाहाया आह / ''ता से णं इत्यादि' तस्या आतामो, ता जताणं उत्तमउक्कोसा अट्ठारसमुहुत्ताराती भवति, अन्धकारसंस्थितेः सर्वबाह्या बाहा लवणसमुद्रान्ते लवणसमुद्र-समीपे जहण्णए दुवालसमुहुत्ते दिवसे भवति। जम्बूद्वीपपर्यन्ते सा च परिक्षेपेण जम्बूद्वीपपरिरय-परिक्षेपेणाख्याता तदा सर्वाभ्यन्तरमण्डलचारकाले (किं संठिअत्ति) किं संस्थितं संस्थानं त्रिषष्टिोजनसहस्राणि द्वे शते पञ्चचत्वारिंशद्योजनशते षड् दशभागा यस्याः / यद्वा कस्येव संस्थानं संस्थितिर्यस्याः सा किंसंस्थिता योजनस्य यावत् (63245)(6) एतदेव स्पष्ट स्वशिष्यानवबोधयितुं अन्धकारसस्थितिराख्यातेति वदेत् / भगवानाह "ता इत्यादि" ता भगवान गौतमः पृच्छति "ता से णं इत्यादि" ता इति पूर्ववत् तस्या इति पूर्ववत् उर्वीकृतकलम्बुका पुष्फसंस्थिता अन्धकारसंस्थितिरा- अन्धकारसंस्थितेः स एतावान् परिक्षेपविशेषो जम्बूद्वीपपरिरयपरिक्षेपेण ख्यातेति वदेत् / सा चान्तर्मेरुदिशि विष्कम्भमधिकृत्य (संकुडा) (10) विशेषः कृतः कस्मात्कारणादाख्यातो नोनाधिको वेति ? वदेत् संकुचिता बहिर्लवणदिशि विस्तृता / तथा अन्तर्मेरोर्दिशि वृत्ता ऊर्ध्व भगवान वर्द्धमानस्वामी आह "ता जे णं इत्यादि" ता इति पूर्ववत् यो वलयाकारा सर्वतो वृत्ता नेरुगतौ द्वौ देशभागी व्याप्य णमिति वाक्यालङ्कारे जम्बूद्वीपस्य परिक्षेपः प्रागुक्तप्रमाणस्तं परिक्षेप तस्यावस्थितत्वात् / बहिर्लवणदिशि पृथुला विस्तीर्णा एतदेव द्वाभ्यां गुणयित्वा दशभिश्छित्त्वा दशभिर्विभज्य अत्र च करणं प्रागेवोक्त संस्थानकथनेन स्पष्टयति "अंतो अंकमुहसंठिआ बाहिं दशभिर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्जम्बूद्वीपपरिरयसत्थिमुहसंठि आ" अनयोः पदयोयाख्यानं प्राग्वत् परिक्षेपणमागच्छति। तथाहि जम्बूद्वीपस्य परिक्षेपपरिमाणं त्रीणि लक्षाणि वेदितव्यम् / "उभओपासे णमित्यादि' तस्या अन्धकार- षोडशसहस्रणि द्वेशते अष्टाविंशत्यधिके (316228) तद् द्वाभ्यां गुण्यते संस्थितेस्तापक्षेत्रसंस्थितेविध्यवशाद् द्विधा व्यवस्थिताया जातानि षड् लक्षाणि द्वात्रिंशत्सहस्राणि चत्वारि शतानि षट् पञ्चामेरुपर्वतस्योभयपाइँन उभयोः पार्श्वयोः प्रत्येकमेकैकभावेन ये शदधिकानि (632456) तेषां दशभिर्भागे हृते लब्धानि जम्बूद्वीपगते बाहे, ते आयामेन आयामप्रमाणमधिकृत्याऽवस्थिते त्रिषष्टिो जनसहस्राणि द्वे शते पञ्चचत्वारिंशदधिके षट् च दशभागा भवतस्तद्यथा पञ्चचत्वारिंशत् योजनसहस्राणि (45000) द्वे च बाहे योजनस्य (63245)(6) तत एव एतावाननन्तरोविष्कम्भमधिकृत्य एकैकस्या अन्धकारसंस्थितेर्भवतस्तद्यथा दितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो जम्बूद्वीपपरिरय-परिक्षेपेण सर्वाभ्यन्तरा सर्वबाह्या च, एतयोश्च व्याख्यानं प्रागिव द्रष्टव्यम् / ततः विशेष आख्यात इति वदेत् / तदेवमुक्तं सर्वबाह्याया अपि बाहाया सर्वाभ्यन्तराया बाहाया विष्कम्भमधिकृत्य प्रमाणमभिधित्सुराह (ता से विष्कम्भपरिमाणम् / सम्प्रति सामस्त्येनान्धकारणमित्यादि) तस्या अन्धकारसंस्थितेः सर्वाभ्यन्तारबाहा मन्दरपर्वतान्ते स्थितेरायामप्रमाणमाह''-"ता से णं इत्यादि" / इदंचायाम-परिमाणं मन्दरपर्वतसमीपे सा च षड्योजनसहस्राणि त्रीणि शतानि तापक्षेत्रसंस्थितिगतायामपरिमाणवद्भवनीयं समानभाव-निकत्वात्। चतुर्विंशत्याधिकानि (6324) षड् दश भागा योजनस्य (6) यावत् अत्रैव सर्वाभ्यन्तरे मण्डले वर्तमानयोः सूर्यपरिक्षेपणाख्याता इति वदेत् / अमुमेवाऽर्थं स्पष्टावबोधनार्थं पृच्छति योर्दिवसरात्रिमुहूर्तप्रमाणमाह। 'तया ण इत्यादि" सुगम सर्वाभ्यन्तरे (ता सेणं इत्यादि)ता इति पूर्ववत् तस्या अन्धकार-संस्थितेर्यथोक्तः मण्डले तापेक्षेत्रसंस्थितिमन्धकारसंस्थितिं चाभिधाय सम्प्रति परिमाणपरिक्षेपविशेषो मन्दरपरिरयपरिक्षेपेण विशेषः कृतः / सर्वबाह्यमण्डले तामभिधित्सुराह "ता जया णमित्यादि'' ता इति कस्मात्कारणादाख्यातो नोनाधिको वेति ? भगवान् वदेत् एवं प्रश्ने पूर्ववदेव यदा सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, तदा कृते भगवानाह- ता इति प्राग्वत्।योणमिति वाक्यालङ्कारेमन्दरपर्वतस्य किं संस्थिता तापक्षेत्रसंस्थितिराख्यातेति भगवान्वदेत् / परिक्षेपः प्रागुक्तप्रमाणः तं परिक्षेपं द्वाभ्यां गुणयित्वा कस्माद् द्वाभ्यां भगवानाह -"ता उद्धीमुहेत्यादि'' पूर्ववद्व्याख्येया। "ता से णं गुणनमिति चेदुच्यते इह सर्वाभ्यन्तरे मण्डले चारंचरतोः सूर्ययोरेकस्यापि इत्यादि'' तस्याश्च तापक्षेत्रसंस्थिते: सर्वाभ्यन्तरवाहासूर्यस्य जम्बूद्वीपगतस्य चक्र वालस्य यत्र तत्र प्रदेशे ऽभ्यन्तरमेरुसमीपे, सा च परिक्षेपेण मन्दरपरिरयपरिक्षेपणेन षड् तत्तचक्रवालक्षेत्रानुसारेण दशभागास्त्रयः प्रकाश्या भवन्ति / अपरस्यापि योजनसहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि (6324) षट् च सूर्यस्य त्रयः प्रकाश्या दश भागास्तत उभयमीलनेषड्दश भागा भवन्ति / दशभागा योजनस्य (6) आख्यातानि मयेति वदेत् स्वशिष्ये-भ्यः / तेषां त्रयाणां दशानां भागानामपान्तराले द्वौ द्वौ दशभागौ रजनी। ततो "एवं इत्यादि" एवमुक्ते सति कारणे यदभ्यन्तरमण्डलगतद्वाभ्यां गुणनं तौ च दशभागाविति दशभिभगिहरणं दशभिर्भागहरणे सूर्येऽन्धकारसंस्थितेः प्रमाणमुक्तं तद् बाह्ये बाह्यमण्डलगते सूर्येऽस्या यथोक्तं मन्दरस्य समीपे अन्धकारसंस्थितिपरिमाणमागच्छति। तथाहि अपि तापक्षेत्रसंस्थितेः परिमाणं भणितव्यम्। तच्चैवम् "ता से णं मेरु-पर्वतपरिरयपरिमाणमेकत्रिंशद्योजनसहस्राणि षट् शतानि परिक्खेवविसेसकतो आहिअत्ति। जेणं मंदरस्स पव्वयस्स परिक्खेवे, त्रयोविंशत्यधिकानि (31623) एतानि द्वाभ्यां गुण्यन्ते जातानि तंदोहिं भागेहिं हिरमाणे एस णं परिक्खेवविसेसे आहिअत्ति वएज्जा। त्रिषष्टिसहस्त्राणि द्वे शते षट्चत्वारिंशदधिके (63246) एतेषां च ताजे णं जम्बुद्दीवस्स दीवस्स परिक्खेवं दोहिं गुणिता दसहिं छित्ता दशभिर्भागे हृते लब्धानि षड् योजनसहस्राणि त्रीणि शतानि दसहिं भागेहिं हिरमाणे एस णं परिक्खेवविसेसे आहिअ त्ति वएज्जा। चतुर्विशत्यधिकानि। षड्दश भागा योजनस्य (6325) (6) तत एष ता से णं तावक्खित्ते केवइयं आयामेणं आहिअत्ति वएज्जा। ता तेसीई एतावाननन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपो जोअण-सहस्साई तिन्नि अतेतीसइजोअणतिभागं चायामेण आहिमन्दरपरिरयपरिक्षेपेण विशेष आख्यात इति वदेत् / तदेवमुक्त-मन्धकार अत्ति वएजा'। इदं सकलमपि सुगमं नवरं मन्दरपरिरयादेर्यद् द्वासंस्थितेः सर्वाभ्यन्तराया बाहाया विष्कम्भपरिमाणम् / अधुना / भ्यां गुणनं तत्रेदं कारणम् इह सर्वबाह्ये मण्डले चारं चरतोः सूर्ययो
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy