________________ अंतरदीव 96 - अभिधानराजेन्द्रः - भाग 1 अंतरदीव पुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं चत्तारि जोयणसयाई एकाशीत्यधिकपञ्चदशयोजन-शतपरिक्षेपाः पूर्वोक्तप्रमाणपद्मउग्गाहित्ता एत्थणं दाहिणिल्लाणं हयकन्नमणुस्साणं हयकन्नदीवे वरवेदिकावनखण्डमण्डितबाह्य-प्रदेशाः जम्बूद्वीपवेदिकातः नाम दीवे पन्नत्ते / चत्तारि जोयणसयाई आयामविक्खंभेणं पञ्चयोजनशतप्रमाणान्तरा आदर्शमुख 1 मेण्ढमुख 2 अयोमुख 3 गोमुख बारससया पन्नछट्ठा किंचि विसेसूणाई परिक्खेवेणं, एगाए 4 नामानश्चत्वारो द्वीपास्तद्यथा-हयकर्णस्य परतः आदर्शमुखो, पउमवरवेइयाए अवसेसं जहा एगुरुयाणं / गजकर्णस्यपरतो मेण्ढमुखः, गोकर्णस्य परतोऽयोमुखः, शष्कुलीकर्णस्य क्व भदन्त ! हयकर्णमनुष्याणां हयकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः ? परतो गोमुख इति एवमग्रेऽपि भावना कार्या / प्रज्ञा० 1 पद० / जी० / भगवानाह- गौतम ! एकोरुकद्वीपस्य पूर्वस्माचरमान्तात् उत्तरपूर्वस्या कर्म०। दिशि लवणसमुद्रं चत्वारि योजनशतान्यवगायाऽत्रान्तरे चतुर्थश्चतुष्कः - क्षुल्लहिमवद्दष्ट्रायाः उपरि जम्बूद्वीपवेदिकान्तादपि चतुर्योजनशतान्तरे तेसिं णं दीवाणं चउसु वि दिसासु लवणसमुदं छछ दाक्षिणात्यानां हयकर्णमनुष्याणां हयकर्णो नामद्वीपः प्रज्ञप्तः। स च जोयणसयाई ओगाहेत्ता एत्थणं चत्तारि अंतरदीवा पण्णत्ता।तं चत्वारियोजनशतान्यायामविष्कम्भेन, द्वादश पञ्चषष्ठानि योजनशतानि | जहा-आसमुहदीवे हत्थिमुहदीवे सीहमुह-दीवे वग्घमुहदीवे। किंचिद्विशेषाधिकानि परिक्षेपेण, शेषं यथा एकोरुकमनुष्याणाम्। तेसु णं दीवेसु मणुस्सा भाणियव्वा। कहिं णं भंते ! दाहिणिल्लाणं गयकन्नमणुस्साणं पुच्छा? एतेषां मण्यादर्शमुखादीनां चतुर्णा द्वीपानां परतो भूयोऽपि यथाक्रम गोयमा ! आभासियदीवस्स दाहिणपुर-च्छिमिल्लाओ पूर्वोत्तरादिविदिक्षु प्रत्येकं लवणसमुद्रं षट् योजनशतान्यवगाह्य षट् चरिमंताओ लवणसमुहं चत्तारि जोयणसयाई, सेसं जहा योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनपरिक्षेपाः हयकन्नाणं। पद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तात् एवमाभाषिकद्वीपस्य पूर्वस्माञ्चरमान्तात् दक्षिणपूर्वस्यां दिशि चत्वारि षड्योजनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुख-व्याघ्रमुयोजनशतानि लवणसमुद्रमवगायात्रान्तरे क्षुल्लहिम-वदंष्ट्राया उपरि खनामानश्चत्वारो द्वीपा वक्तव्यास्तद्यथा-आदर्शमुखस्य परतोऽश्वमुखः, जम्बूद्वीपवेदिकान्ताद् चतुर्योजनशतान्तरे गज-कर्णमनुष्याणां गजकर्णो मेण्ढमुखस्य परतो हस्तिमुखः, अयोमुखस्य परतः सिंहमुखः, नाम द्वीपः प्रज्ञप्तः / आयामविष्क-म्भपरिधिपरिमाणं हयकर्णद्वीपवत्। गोमुखस्य परतो व्याघ्रमुखः। एवं गोकनमणुस्साणं पुच्छा ? वेसालियदीवस्स पञ्चमश्चतुष्कः - दाहिणपचच्छिमिल्लाओ चरिमंताओ लवणसमुहं चत्तारि तेसिं णं दीवाणं चउसु वि दिसासु लवणसमुहं सत्त सत्त जोयणसयाई, सेसं जहा हयकन्नाणं / जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता। नाङ्गोलिकद्वीपस्य पश्चिमान्ताच्चरमान्तात् दक्षिणपश्चिमेन चत्वारि तंजहा- आसकण्णदीवे हत्थिक ण्णदीवे अकण्णदीवे योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे क्षुल्लहिमवदंष्ट्राया उपरि कण्णपाउरणदीवे / तेसु णं दीवेसु मणुया भाणियव्वा / जम्बूद्वीपवेदिकान्तात् चतुर्योजनशतान्तरे गोकर्णमनुष्याणां गोकर्णद्वीपो स्था०४ ठा०। नाम द्वीपः प्रज्ञप्तः / आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपवत् / एतेषामप्यश्वमुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोसक्कुलिकण्णाणं पुच्छा? गोयमा ! नंगोलियदीवस्स त्तरादिविदिक्षु प्रत्येकं सप्त सप्त योजनशतानि लवणसमुद्रमवगाह्य उत्तरपञ्चच्छिमिल्लाओ चरिमंताओ लवणसमुदं चत्तारि सप्तयोजनशतायामविष्कम्भास्त्रयोदशाधिक द्वाविंशतियोजनजोयणसयाई सेसं जहा हयकन्नाणं। शतपरिरयाः पद्मवरवेदिकावनखण्डसमवगाढा जम्बूद्वीप-वेदिकान्तात् नाङ्गोलिकद्वीपस्य पश्चिमाचरमान्तात् उत्तरपश्चिमायां दिशि सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहस्तिकर्णाऽकर्ण-कर्णप्रावरणनालवणसमुद्रमवगाह्य चत्वारि योजनशतानि अत्रान्तरे क्षुल्ल मानश्चत्वारो द्वीपा वाच्यास्तद्यथा- अश्वमुखस्य परतोऽश्वकर्णः, हस्तिमुखस्य परतोहस्तिकर्णः, सिंहमुखस्य परतोऽकर्णः, व्याघ्रमुखस्य हिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्यो जनशतान्तरे परतः कर्णप्रावरणः / जी० 3 प्रति०। प्रज्ञा० / कर्म०। दाक्षिणात्यानां शष्कुलीकर्णमनुष्याणां शष्कुलीकर्णद्वीपो नाम द्वीपः षष्ठश्चतुष्कः - प्रज्ञप्तः / आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपवत् / तेस णं दीवाणं चउसु वि दिसासु लवणसमुहं अट्ठ अट्ठ पद्मवरवेदिकावनखण्डमनुष्यादिस्वरूपं च समस्तमेकोरुकद्वीपवत् / जी० 3 प्रति०। स्था० / प्रज्ञा० / कर्म०। जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता। तंजहा- उक्कामुहदीवे मेहमुहदीवे विझूमुहदीवे विजुदंतदीवे / तृतीयश्चतुष्कः। तेसि णं दीवाणं चउसु वि दिसासु लवणसमुई पंच पंच तेसु णं दीवेसु मणुस्सा भाणियव्वा / स्था० 4 ठा०। तत एतेषामश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोजोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता। त्तरादिविदिक्षु प्रत्येकमष्टौ अष्टौ योजनशतानि लवण समुद्रतं जहा-आयं समुहदीवे मेंढगमुहदीवे अओ-मुहदीवे मवगाह्याष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपश्चगोमुहदीवे / तेसु णं दीवेसु चउव्विहा मणुस्सा माणियव्वा। विंशतियोजनशतपरिक्षेपाः पद्मवरवेदिकावनखण्डमण्डितएतेषामपि हयकर्णादीनां परतः पुनरपि यथाक्रमं पूर्वोत्तरादि-विदिक्षु परिसरा जम्बूद्वीपवेदिकान्तादष्टयोजनशतप्रमाणान्तरा उल्काप्रत्येकंपञ्चपञ्च योजनशतानि व्यतिक्रम्य पञ्च-योजनशतायामविष्कम्भा | मुखमेघमुखविद्युन्मुखविद्युदन्ताभिघानाश्चत्वारो द्वीपा वक्त