________________ अंकोल्लतेल्ल 36 - अभिधानराजेन्द्रः - भाग 1 अंग अंकोल्लतेल्ल-न०पकोट(ठ)तेलब अङ्कोठ-तैलच् / अनोवत् "सयपुप्फाणंति' वचनव्यत्ययात् शतपुष्पाया भागो भागच तैलस्य डेल्लः / 8 / 2 / 155 // इत्यङ्कोठपर्युदासात्, न तैलप्रत्ययस्य तमालपत्रस्य भाग इह पलिका मात्रा / अस्य माहात्म्यमाह- एतत् डेल्लः / अङ्कोठस्नेहे। प्रा० स्नानमेतद्विलेपनमेष चैव पटवासःवासवदत्तया चण्डप्रद्योत-दुहित्रा कृतो अंग-अव्य०(अङ्ग) आमन्त्रणे / भ०६ श० 33 उ० दशा०। ज्ञा० विहित उदयनं वीणावत्सराजमभिधारयन्त्या चेतसि वहन्त्या अनेन औ०। अलंकारे च। "किमंग पुण अहं अज्झोवगमिओ"|स्था०४ ठा। परिचित्ताक्षेपकत्वमस्य माहात्म्यमुक्तमिति सूत्रार्थः / औषधाऽङ्गमाह - अञ्जू व्यक्तिभ्रक्षणगतिष्विति अञ्ज धातोरज्यन्ते गर्भोत्पत्तेरारभ्य दोण्णि य रयणी महिंद-फलं च तिण्णि य समूसणंगाई। व्यक्तीभवन्ति जन्मप्रभृतेमक्ष्यन्ते चेत्यङ्गानि।शिरउदरादिषु।ना कर्म सरसंब कणयमूलं, एसा उदगट्ठमा गुलिया। देहावयवेषु, प्रव० 8 द्वा०ा आ० चू० प्रज्ञा० निचू०। विशे०। उत्त०। एसा उ हणइ कंडं, तिमिरं अवहेडगं सिरोरोगं। अङ्गान्यष्टौ शिरःप्रभृतीनि, तदुक्तं-"सीसमुरोयरपिट्टी, दो बाहू ऊरुया तेइज्जगचाउत्थग- मूसगसप्पावरद्धं च।। य अटुंगा' / कर्म०। रा०ा "बाहूरुपिट्ठिसिरउरउयरंगा' बाहू भुजद्वयम् दे रजन्यौ पिण्डदारुहरिद्रे माहेन्द्रफलं चेन्द्रयवा त्रीणि च समूषणं ऊरू ऊरुद्वयं पृष्ठिः प्रतीता शिरो मस्तकमुरो वक्षः उदरं त्रिकटु कं तस्याऽङ्गानि सुण्ठीपिप्पलीमरिचद्रव्याणि सरसं पोट्टमित्यष्टावङ्गान्युच्यन्ते / इह विभक्तिलोपः प्राकृतत्वात् / कर्म०१ चाऽऽकनकमूलं बिल्वमूलमेषोदकाष्टमेत्युदकमष्टमं यस्यां सा च तथा कर्मा आ० म०। गात्रे, औ०। स्था०। उत्त। अवयवे, स्था०७ ठा०। गुटिका वटिका / अस्याः फलमाह / एषा तु हन्ति कण्डु तिमिर "अटुंगाई" ज्ञा०१ अ० स०स्था०ा लौकिकानि वेदस्य षडङ्गानि (अवहेडयति) अर्द्धशिरोरोगं समस्तशिरोव्यथां (तेइज्जगचाउत्थगत्ति) तद्यथा शिक्षा 1 कल्पो 2 व्याकरणं 3 छन्दो 4 निरुक्तं 5 ज्यौतिष 6 सुपो लोपे तार्तीयिकचातुर्थिकौ रूढ्या ज्वरौ मूषकसप्पपिराद्धचेति / आ० चू०२ अ०1 अनु०। आ० म०। आव०। लोकोत्तराणि मुन्दराहिदष्ट चः समुचय इति गाथाद्वयाऽर्थः / मद्याऽङ्गमाह - प्रवचनस्य द्वादश अङ्गान्याचाराङ्गादीनि ।(तानि अंगप्पविट्ठशब्दे सोलस दक्खाभागा, चउरो भागा य धावतीपुप्फे। व्याख्यास्यन्ते ) कारणे, प्रतिस्था०। अस्य निक्षेपमाह - आढगमो उच्छुरसे, मागहमाणेण मज्जंगं / / दारं / / णामंगं ठवणंगं, दव्वंग चेव होइ भावंग। (सोलसगाहा) षोडश द्राक्षाभागाश्चत्वारो भागाश्च धातकीपुष्पे एसो खलु अंगस्स, णिक्खेवो चउविहो होइ। उत्त०नि०। धातकीपुष्पविषयाः (आढगमोत्ति) आर्षत्वादाढक इक्षुरसविषयः आढक नामाऽङ्ग स्थापनाऽङ्ग द्रव्याऽङ्गं चैव भवति, भावाऽङ्गमेष खलु (अंगस्स इह केन मानेनेत्याह।मागधमानेन 'दो असइ'' इत्यादिरूपेण मद्याऽङ्गं इति)प्राकृतत्वादङ्गस्य निक्षेपश्चतुर्विधो भवतीति गाथासमासार्थः / अत्र मदिराकारणं भवतीति गाथार्थः / च नामस्थापने प्रसिद्धत्वादनादृत्य द्रव्याऽङ्गमभिधित्सुराह . आतोद्याऽङ्गमाह - गंधंगमोसहंगं, मज्जाउजं सरीरजुद्धगं / एगं मगुंदातूर-मेगं अहिमारुदारुअं अग्गी। एत्तो एक्केक्कं पिय, णेगविहं होइ णायव्वं // एगं सालियपॉड, बद्धो आमोलतो होइ॥ गन्धाऽङ्ग मौषधाऽङ्ग (मज्जाउज्जं सरीरजुद्धंग ) बिन्दो (एगं गाहा) एकं मकुन्दातूर्यमिति / एकैव मकुन्दा वादिनविशेषो रलाक्षणिकत्वादङ्गशब्दस्य च प्रत्येकमभिसंबन्धात् मद्याङ्ग-मातोद्याङ्गं गम्भीरस्वरत्वादिना तूर्यकार्यकारित्वात् तूर्यमनेनास्या विशिशरीराङ्ग युद्धाङ्गमिति षड्विधम् (एसोत्ति) सुब्यत्ययादेषु मध्ये ष्ट मातोद्याङ्गत्वमेवाह / किमेकैव मकुन्दातूर्य सोपस्कारएकैकमपि चानेकविधं भवति ज्ञातव्यमिति गाथाक्षरार्थः / भावार्थं तु त्वाद्यथैकमभिमारस्य वृक्षविशेषस्य दारुकं काष्ठमभिमारविवक्षराचार्यों "यथोद्देशं निर्देशमिति" न्यायमाश्रित्य गन्धाऽङ्ग दारुकमग्निर्विशेषतोऽग्निजनकत्वाद्यथा वा एकं शाल्मलीपोण्डं प्रतिपादयन्नाह - शाल्मलीपुष्पं बद्धमामोडको भवति / आमोडकं पुष्पोन्मिश्री जमदग्गिजडा हरेणु-या सबरणिवसणयं सपिणियं। वालबन्धविशेषः स्फारत्वादस्येत्थं दृष्टान्ताऽभिधायितयेदं व्याख्यायते रुक्खस्स बाहिरा तया,मल्लियवासियकोडिअग्घती।। प्रसङ्गतो वाऽन्यामोडकाऽङ्गयोरप्यभिधानमिति सूत्रार्थः / उसीरहिरिवेराणं पलं भद्ददारुणो करिसो। शरीराङ्गमाह - सयपुप्फाण भागो य, भागो य तमालपत्तस्स। सीसं उरो य उदरं, पिट्ठी बाहू य दोणि ऊरूय। एवं पण्हाणमयं, विलेवणं एस चेव पडवासो। एए हों ति अटुंगा खलु, अंगोवंगाई सेसाई॥ वासवदत्ताकत्तो, उदयणमभिधारयंतीए। होंति उवंगा कन्ना, णासच्छीहत्थपादजंघा य। तत्र जमदग्निजटा वालको हरेणुका प्रियङ्गुः सबरनिवसनकं तमालपत्रं णहकेसमंसअंगुलि, ओट्ठा खलु अंगुवंगाइं (दारम्) (सपिन्नियं) पिन्निका ध्यामकाख्यं गन्धद्रव्यं तया सह सपिन्निकं वृक्षस्य शिरश्व उरश्च प्राग्वद् उदरं "पिट्ठित्ति' प्राकृतत्वात् पृष्ठं बाहू द्वौ ऊरू च च बाह्या त्वक्चातुर्यातकाङ्गं प्रतीतमेव 'मल्लियवासियत्ति" मल्लिका एतान्यष्टाङ्गानि। प्राग्वत् लिङ्गव्यत्ययः खलुरवधारणे एतान्येवाऽङ्गानि, जातिस्तद्वासितमनन्तरोक्त-द्रव्यजातंचूर्णीकृतमिति गम्यते कोटि (अग्घ अङ्गोपाङ्गानि शेषाणि नखादीनि, उपलक्षण-त्यादुपाङ्गानि च कर्णादीनि। इति) अर्हति कोटिमूल्याहं भवति। महार्घतोपलक्षणं चैतत् तथा उशीर यत उक्तम्- हों ति उवंगा कण्णा नासच्छी जंघहत्थपाया य / प्रसिद्धं ह्रीवेरो बालकः पलं पलमनयोस्तथा भद्रदारोदेवदारोः कर्षः | नहकेसमंसअंगुलि ओट्टा खलु अंगुवंगाणि इति गाथार्थः /