SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अओघण 35 - अभिधानराजेन्द्रः - भाग 1 अंकोल्ल अओघण-पुं०(अयोधन) लोहघने, अयोमये घने, "सीसपि भिंदंति अओघणेहिं"। सूत्र०५ अ०२ उ०। अओभय-त्रि०(अयोमय) लोहमये विकारे, "अओमएणं संडासएण गहाय"। सूत्र०२ श्रु०२ अ० अओमुह-त्रि०(अयोमुख) अय इव मुखं यस्य लोहमुखे पक्ष्यादौ, "पक्खीहिं खज्जति अओमुहेहिं " / सूत्र०१ श्रु०५ अ 02 उ०) अयोमुखद्वीपनिवासिनि मनुष्ये, पुं० स्था०५ ठा०। अओमुहदीव-पुं०(अयोमुखद्वीप) गोकर्णनाम्नोऽन्तरद्वीपस्य परतो दक्षिणपश्चिमायां विदिशि पञ्चयोजनशतव्यति- क्रमेणस्थिते पञ्चयोजनशतायामविष्कम्भे एकाशीत्यधिक-पञ्चदशयोजनशतपरिक्षेपे पद्मवरवेदिकावनखण्डमण्डित- बाह्यप्रदेशेऽन्तरद्वीपविशेष; नं० प्रज्ञा०। स्था० अंक-पुं०(अङ्क) अङ्क-अच् / शुक्लमणि विशेषे, उत्त० 34 अ०। रत्नविशेषे, ज्ञा०१ अ० ज०। ज्ञा०। रा०। सूत्र०। उत्त० जी० भ०। आ० म० प्र०। प्रज्ञा० नि० चू० "पद्मासनोपविष्टस्योत्सङ्गरूपे आसनबन्धे, चन्द्र०५ पाहु०॥ चन्द्रबिम्बान्तर्वर्तिमृगावयवे च। यल्लोके मृगादिव्यपदेशं लभते / जं०२ वक्ष०ा सूर० / चिह्ने, चन्द्र०२० पाहु०। लाञ्छने, औ०। उत्सङ्गे, व्य०८ उ०। जंग। ज्ञा०। सूत्र० आचा०। दृश्यकाव्यभेदे च / पुं० न० वाच०। दृश्यकाव्यरूपकभेदे, एकत्वादिसंख्याबोधक-रेखासन्निवेशे नवसंख्यायां च।पुं०ावाच०। अंककंड-न०(अङ्ककाण्ड) अङ्करत्नमये योजनशतबाहल्ये रत्नप्रभायाः खरकाण्डस्य चतुर्दशे भागे, स्था० 10 ठा०। अंककरेल्लुअ-न०(अङ्ककरेलुक) वनस्पतिविशेषे, आचा० 1 श्रु० १अ०५ उ० अंकद्विइ-स्त्री०(अङ्कस्थिति) संख्यारेखाविचित्रस्थापना- रूपायां त्रयश्चत्वारिंशत्-कलायाम्, कल्प०। अंकण-न०(अङ्कन) अङ्क-ल्युट् / तप्तायःशलाकादिना गवाऽश्वानां चिह्नकरणे, प्र० आश्र० 1 द्वा०। ध०। श्वशृगालचरणादिभिलाञ्छनकरणे च / आव०४ अ० अङ्ककरणे ल्युट / अङ्कसाधनद्रव्ये "गदागामीति" प्रसिद्धे, वाचा अंकध(ह)र-पुं०(अङ्कधर) 6 त०। चन्द्रमसि, जी०३ प्रतिला तं०। जंग अंकधाइ-स्त्री०(अङ्कधात्री) उत्सङ्गस्थापिकायां धात्र्याम, ज्ञा० 1 अ०। नि० चू०। आचा० अंकबणिय-पुं० अङ्कवणिज(ज) अङ्करत्नवणिजि, रा०! अकं मुह-न०(अंकमुख) 6 त०। पद्मासनोपविष्टस्य उत्सङ्ग रूपासनबन्धाऽग्रभागे, सूर०५ पाहुणचं०। अंकमुहसंठिय-त्रि०(अङ्कमुखसंस्थित)पद्मासनोपविष्टस्यो-त्सङ्गरूप आसनबन्धस्तस्य मुखमग्रभागोऽर्द्धवलयाकारः, तस्येव संस्थितंयस्य। अर्द्धवलयाऽऽकारसंस्थानसंस्थिते, सूर्य०५पाहु०। चन्द्र०। अंकलिवि-स्त्री०(अङ्कलिपि) ब्राह्मया लिपेादशे लेख्यविधाने। प्रज्ञा० १पद० स०। अंकमय-त्रि०(अङ्कमय) अङ्करत्नमये, अङ्करत्नविकारे, अङ्क- रत्नप्रचुरे वा "अंकामया पक्खा पक्खवाहा"। ओ०रा०। प्रतिका अंकावई-स्त्री०(अङ्कावती) महाविदेहरम्यविजये वर्तमानायां राजधान्याम् / रम्मे विजये अंकावई रायहाणी अंजणे वक्खारपव्वए। जं०४ वक्ष०ा दो अंकावईओ। स्था०२ ठा० मन्दरस्य पूर्वे शीतोदाया महानद्या दक्षिणे वर्तमाने वक्षस्कारपर्वते च / स्था०५ ठा०। अंकि अ(य)-त्रि०(अङ्कित) लाञ्छिते, आव०४ अ०। औ०। अंकिइल्ल-(देशी) नटे, ज्ञा०१ अ०| अंकुडग-पुं०(अङ्कुटक) नागदन्तके; जं०१ वक्षन अंकुत्तरपास-त्रि०(अङ्कोत्तरपार्श्व) अङ्खा अङ्करत्नमया उत्तरपावा यस्य तत् अङ्कोत्तरपार्श्वम् / अङ्करत्नमयोत्तरपार्श्वयुक्ते द्वारे / रा०ा जी०। अंकुर-पुं०(अकुर) न० अङ्क-उरच् / प्ररोहे, बृ० 1 उ०। शाल्यादिबीजसूचौ, भ०७ उ०७ श०। कालकृतावस्थाविशेषभाजि प्रवाले, जी०३ प्रति०। स्था०। दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाऽड्कुरः / कर्मबीजे तथा दग्धे न रोहति भवाऽड्कुरः / / 1 / / ध०२ अधि० जले, शीघ्रोत्पत्तिसाधर्म्यात्।रुधिरे, लोम्नि, मुकुले च / वाच०। अंकुस-पुं० न०(अङ्कुश) अङ्क उशच् / शृणौ, प्रश्न० आश्र० 4 द्वा०। "अंकुसेण जहा णागो धम्मे संपडिवाइओ" / उत्त० 22 उ० / अकुशाकारे मुक्तादामावलम्बनाश्रयभूते चन्द्रोपके, जी० 3 प्रति०। स्था०। आ० म० द्वि०। विमानविशेषे, स०) देवार्चनार्थ वृक्षपल्लवाकर्षणार्थे परिव्राजकोपकरणविशेषे, औ०। षष्ठे वन्दनकदोषे,प्रव०२ द्वा०ा तत्स्वरूपंच - उवगरणे हत्थम्मि व, घित्तुं णिवेसेति अंकुसं बिति। यत्राऽङ्कुशेन गजमिव शिष्यः सूरि तूर्ध्वस्थितं शयितं प्रयोजनाऽन्तरव्यग्रं चोपकरणे चोलपट्टककल्पादौ हस्ते वाऽवज्ञया समावृष्य वन्दनकदानार्थमासने उपवेशयति, तदङ्कुश वन्दनकमुच्यते / नहि श्रीपूज्याः कदाचनाप्युपकरणाद्याकर्षणमर्हन्त्यविनयत्वात् किंतु प्रणाम कृत्वा कृताञ्जलिपुटैर्विनयपूर्वकमिदमभिधीयते- उपविशन्तु भगवन्तो ! येन वन्दनकं प्रयच्छामीत्यतो दोषदुष्टमिदमिति / आवश्यकवृत्तौ तु रजोहरणमङकुशवत् करद्वयेन गृहीत्वा यत्र वन्दते, तदकुशमिति व्याख्यातम् / अन्ये तु अङकुशाऽऽक्रान्तस्य हस्तिन इव शिरोऽवनमनोन्नमने कुर्वाणस्य यद्वन्दनं, तदकुशमित्याहुः / एतच्च द्वयमपि सूत्राऽनुयायि न भवति / तत्त्वं पुनर्बहुश्रुता जानन्ति / प्रव०२ द्वा०आव०॥धा 'अंकुसो दुविहो मूले गंडुस्स रय-हरणं गहाय भणतिनिवेस, जा ते वदामि। अहवा दोहि वि हत्थेहि अंकुसंजधा। आ० चू० 3 उा प्रतिबन्धे च / वाचा अंकुसा-स्त्री०(अंकुशा) अनन्तजिनस्य शासनदेवतायाम्, सा च देवी गौरवर्णा पद्मासना चतुर्भुजा खड्गपाशयुक्तदक्षिण-पाणिद्वया फलकाऽङ्कुशयुक्तवामकरद्वया च। प्रव०२८ द्वा०। अंकेल्लणपहार-पुं०(अंकेल्लणप्रहार) अश्वादीनांतर्जक- विशेषाघाते, अंकेल्लणपहारपरिवज्जियंगे अंकेल्लणप्रहार-परिवर्जिताऽङ्गः / अश्ववारमनोऽनुकूलत्वादलेल्लणप्रहार-रहितशरीरे अश्वादौ, त्रि०० 4 वक्ष अंकोल्ल-पुं०पअंकोट(ठ)(ल)ब अङ्कयते लक्ष्यते कीलाऽऽकारकण्टैः , अङ्क-ओट-ओठ-ओल वा। अंकोठेल्लः / 8 / 1 / 200 / इति सूत्रात्ठस्य द्विरुक्तोलः प्रा०ापीतवर्णसारेगन्धयुक्तपुष्पे दीर्घकण्टकयुक्ते रक्तवर्णफले वृक्षविशेषे, वाच०। एका- ऽस्थिकवृक्षभेदे, गुच्छभेदे च / प्रज्ञा०१ पदकल्पा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy