________________ अइसेस ३३-अभिधानराजेन्द्रः- भाग 1 अइहिसंविभाग साध्या वा योगाः, पादलेपप्रभृतयो गगनमनादिफलाः / मन्त्राः पुरुषदेवताः, पठितसिद्धा वा / यद्वा विद्या यागाश्चशब्दान्मन्त्राश्च श्रुते एव विशन्ति, अन्तर्भवन्ति / अतो द्विविधा अतिशयाः भवन्ति तत्र सूत्राऽातिशयाः,सामाचार्यतिशयाश्वेत्येतेषामतिशयाना-मुपलब्धिः प्रवाचनाचार्यपर्युपासनया भवति,बृ० 1 उाअवध्यादौ, औ०। कर्मणि प्रत्ययः अतिक्रान्ते, स्था 4 ठा० 1 उ०। अतिशिष्यते कर्मणि पत्र। स्वल्पाऽवशिष्टे, वाचा अइसेसइड्ढि-पुं०(अतिशेषर्द्धि) अतिशेषा अवधिमनःपर्यायज्ञानामर्षांषध्यादयोऽतिशयास्ते तैर्वा ऋद्धिर्यस्याऽसौ अतिशेषद्धिः। प्रथमे प्रवचनप्रभावके, प्रव०१४ द्वा० नि० चू० / दश० अइसे सपत्त-त्रि०(अतिशेषप्राप्त) आमषिध्यादिलब्धीः प्राप्ते, कल्प०) अइसेसपहुत्त-न०(अतिशेषप्रभुत्व)अतिशायिप्रभुत्वे, व्य०६७०। अइसेसि(न)-त्रि०(अतिशेषिन्) स्फीते, ओघo अइसेसिय-त्रि०(अतिशेषित) अतिशयिते, व्य०६ उ०) अइ(ति)हि-पुं०(अतिथि) न विद्यन्ते सततप्रवृत्त्या विशदैकाकाराऽनुष्ठानतया तिथयो दिनविभागा यस्य सोऽतिथिः / तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुरित्युक्तलक्षणे / ध०२अधि०) तिथिपर्वा दिलौकिकव्यवहारपरिवर्जक भोजनकालोप-स्थायिनि भिक्षुविशेषे, ध०२अधि। आव० श्रा०। आतु०। प्रतिक आचा०। आगन्तुके,भ०१२ श०६ उ०। अइ(ति)हिपूआ-स्त्री०(अतिथिपूजा)६त० आहारादिदानेना-ऽतिथेः सत्कारलक्षणे लोकोपचारविनयभेदे, द०५अ० "बलिवइस्सदेवं करेइत्ता अतिहिपूयं करेइ, करेइत्ता तओ पच्छा अप्पणा आहारमाहारेइ" / भ०११ श०६ उ०। नि। अइ(ति)हिबल-न०(अतिथिबल) अतिथेः शक्त्युपचये, आचा०१ श्रु० २अ० प्रति०। अइ(ति)हिम-न०(अतिहिम) अतिशयितहिमे, पिं०। अइ(ति)हिवणीमग-पुं०(अतिथिवनीपक) अतिथिमाश्रित्य वनीपकः / अतिथिदानप्रशंसनेन तद्भक्तात् लिप्स्यमानेयाचकभेदे, स्था०५ ठा०। सांप्रतमतिथिभक्तानां पुरतोऽतिथि-प्रशंसारूपं वनीपकत्वं, यथा साधुर्विदधाति, तथा दर्शयतिपाएण देइ लोगो, उवगारिसुपरिचिएसु झुसिए वा। जो पुण अद्धाखिन्नं, अतिहिं पूएइ तं दाणं / / इह प्रायेण लोक उपकारिषु यद्वा परिचितेषु यदि वा अध्युषिते आश्रिते ददाति भक्तादि, यः पुनरध्वखिन्नमतिथिं पूजयति, तदेव जगति दानं प्रधानमिति शेषः। पिं०। नि०चू० अइ(ति)हिसंविभाग-पुं०(अतिथिसं विभाग) तिथिपर्वादिलौकिकव्यवहारत्यागाद् भोजनकालोपस्थायी श्रावकस्या-ऽतिथिः साधुरुच्यते, तस्य संगतो निर्दोषो न्यायागतानां कल्पनीयाऽन्नपानादीनां देशकाल श्रद्धासत्कारक्रमयुक्तः पश्चात् - कर्मादिदोषपरिहारेण विशिष्टो भाग आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः। यथा संविभागाऽपरनामके चतुर्थे शिक्षाव्रते, ध०३ अधि०ण तत्त्वं च - अतिहिसंविभागो नामनायाणयाणं कप्पणिजाणं अन्नं पाणाईणं दव्वाणं देसकालसद्धासकारकमजुत्तं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं।। नामशब्दः पूर्ववत्, न्यायागतानामितिन्यायो द्विजक्षत्रियविट्-शूद्राणां स्ववृत्त्यनुष्ठानं स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकव्यवहार्या, तेन तादृशा न्यायेनाऽऽगतानां प्राप्तानामनेनाऽन्यायेनाऽऽगतानां प्रतिषेधमाहकल्पनीयानामित्युद्गमादिदोषवर्जिताना-मनेनाऽकल्पनीयानां निषेधमाह- अन्नपानादीनां द्रव्याणामादि ग्रहणाद्वस्त्रपात्रौषधभेषजादिपरिग्रहः अनेनाऽपि हिरण्यादि-व्यवच्छेदमाहदेशकालश्रद्धासत्कारक्रमयुक्तं,तत्र नाना-व्रीहिकोद्रवकगुगोधूमादिनिष्पत्तिभाग्देशः, सुभिक्षदुर्भिक्षाऽऽदिः कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युत्थानाऽऽसन-दानवन्दनाऽनुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदान क्रमः, एभिर्देशादिभिः युक्तं,समन्वितमनेनाऽपि विपक्षव्यवच्छेदमाह- परया प्रधानया भक्त्योत्पन्नेन फलप्राप्तौ भक्तिकृत-मतिशयमाह- आत्मानुग्रहबुद्धयेति, न पुनर्यत्यनुग्रह बुद्ध्येति / तथा ह्यात्मपराऽनुग्रहपरा एव यतयः संयताः मूलगुणोत्तरगुणसंपन्नाः साधवः तेभ्यो दानमिति सूत्राक्षरार्थः / आव०६ अ०। अत्र वृद्धोक्ता सामाचारी- श्रावकेण पोषधं पारयता नियमात् साधुभ्यो दत्त्वा पारयितव्यमन्यदा पुनरनियमो, दत्त्वा वा पारयति, पारयित्वा वा ददाति / तस्मात् पूर्व साधुभ्यो दत्त्वा पश्चात् पारयित-व्यम् / कथं यदा देशकालो भवति, तदात्मनो विभूषां कृत्वा साधून तत्प्रश्रयं गत्वा निमन्त्रयते- भिक्षां गृह्णीतेति / साधूनांका प्रतिपत्तिरुच्यते- तदा एकः पटलकमन्यो मुखाऽनन्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनदोषा वा भवन्तु।सचयदि प्रथमायां पौरुष्यां निमन्त्रयते, अस्ति चनमस्कारसहित-प्रत्याख्यानीयस्ततस्तद्गृह्यते / अथवा नाऽस्त्यसौ, तदा न गृह्यते / यतस्तवोढव्यं भवति। यदि पुनर्घनं लगेत्, तदा गृह्येत संस्थाप्यते च / यो वोद्घाटपौरुष्यां पारयति,तरणकवानन्यो वा तस्मै तद् दीयते, पश्चात्तेन श्रावकेण सम संघाटको व्रजत्येको न व्रजेत्, प्रेषयितुं साधुपुरतः श्रावकस्तु मार्गतो गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयेत, यदि निविशेते, तदा भ्रष्टमथ न निविशेते, तथाऽपि विनयः प्रयुक्तो भवति। ततोऽसौ भक्तं पानं चस्वयमेव ददाति, अथवा भाजनं धारयत्यथवा स्थित एवाऽऽस्ते, यावद् दत्तं साधू अपि सावशेषं गृहीतः, पश्चात्कर्मपरिहरणार्थ ततो दत्त्वा वन्दित्वा च विसर्जयत्यनुगच्छति च कतिचित्पदानि, ततः स्वयं भुङ्क्ते। यच किल साधुभ्यो न दत्तं, तत् श्रावकेण न भोक्तव्यम् / यदि पुनस्तत्र ग्रामादौ साधवोन सन्ति, तदा भोजनवेलायां दिगवलोकनं करोति, विशुद्धभावेन च चिन्तयति-यदि साधवोऽभविष्यन्, तदा निस्तारितोऽहमभविष्यमिति विभाषेति गाथार्थः / पंचा०१ विव०।०र० धाश्रा०। "एसा विही णाणीसु बंभयारीसु भत्तीए गिही उग्गहं कुज्जा पारिउकामो य वरं इह परलोगे य दाण फलं"।आ० चू० 4 अ०। अस्य पञ्चाऽतिचाराःतयाणंतरं च णं अहासंविभागस्स पंच अइआरा जाणियव्वा, न समायरियव्वा / तं जहा- सचित्तनिक्खेवणया 1, सचित्तपेहणया 2, कालाऽइक्कमदाणे 3, परवपदेसे 4, मच्छरया 5 /