________________ अइसेस ३०-अभिधानराजेन्द्रः - भाग 1 अइसेस वसनमथ च केन दिवसेन व्यक्तमनुज्ञायमानं विद्याया ग्रहणं भवति / निगज्झिय पप्फोडेमाणे वा पमज्जेमाणे वा नाइक्कमइ / एवं जहा द्विरात्रं त्रिरात्रं वा विष्वक् वसनमिति / यदुक्तं सूत्रे- तिरायं वेति, तत्र पंचठाणे जाव बाहिं उवस्सयस्स एगरायं वा दुरायं वा वसमाणे वाशब्दव्याख्यानार्थमाह - नाऽइक्कमइ। उवगरणाइ-सेसे भत्तपाणाइसेसे। वासद्धेण चिरं पि, महपाणादीसु सो उ अत्थेजा। एतद्व्याख्यातमेवेति इदमधिकमुपकरणाऽतिशेषः शेष- साधुभ्यः ओयविए भरहम्मि,जह राया चक्कवट्टादी॥ सकाशात् प्रधानोड्चलवस्त्राद्युपकरणतः, उक्तं च- आयरिय-गिलाणाणं, वाशब्देनेदं सूच्यते- चिरमपि कालं महा(पाना)प्राणादिषु ध्यानेषु स मइला मइला पुणो वि धोवंति। मा हु गुरूण अवण्णो, लोगम्मि अजिरणं तिष्ठेत्, स हि यावन्नाद्याऽपि विशिष्टलाभो भवति, तावत् न इयरेत्ति / / 1 / / ग्लाने इत्यर्थः / भक्तपानातिशेषः पूज्यतरभक्तपानतेति। निवर्त्तते ध्यानाद् / अत्रैव दृष्टान्तमाह- यथा राजा चक्रवादिः, उक्तञ्च- कलमोयणा उपयसा, परिहाणी जाव कोद्दवज्झज्जी। तत्थ उ आदिशब्दाद् वासुदेवपरिग्रहः (ओयविए) प्रसाधिते भरते मिउप्पतरं, जत्थ य ज अच्चियं दोसु / / 1 / / (कोद्दवज्झजित्ति अर्द्धभरते वा न निवर्त्तते, यावदवध्यादिलाभो न भवतीति / कोद्दवजाउलये दोसुत्ति) क्षेत्रकालयोरिति गुणाश्चैते "सुत्तत्थथिरीकरणं, अथ महाप्राणध्याने का कियन्तं कालमत्कर्षतस्तिष्ठतीति. विणओ गुरुपूय से य बहुभाणो। दाणवइसड्ढबुद्धी, बुद्धीबलवद्धणं चेव प्रतिपादनार्थमाह त्ति ||1|| स्था०७ ठा०ा गणावच्छेदकस्य गणेद्वौ अतिशयौबारसवासा भरहा-हिवस्स छचेव वासुदेवाणं। गणावच्छेयस्स गणंसिणं दो अइसेसा पण्णत्ता / तं जहातिण्णि य मंडलियस्स, छम्मासा पागयजणस्स।। गणावच्छेइए अंतो उवस्सयस्स एगरायं वा दुरायं वा वसमाणे महाप्राणध्यानमुत्कर्षतो भरताधिपस्य चक्रवर्त्तिनो द्वादश वर्षाणि णो अइक्कमइ १,गणावच्छेइए बाहिं उवस्सयस्स एगरायं वा यावत्षट् वर्षाणि वासुदेवानां बलदेवानामित्यर्थः / त्रीणि वर्षाणि दुरायं वा वसमाणे णो अतिक्कमइ / / माण्डलिकस्य षण्मासान् यावत् प्राकृतजनस्य। 'गणावच्छेयर-स गणसिणं' इत्यादि गणावच्छेदकस्य गणे गणमध्ये जे जत्थ अहिगया खलु, अस्सादद्धक्खमाइया रण्णा। द्वावतिशयौ भवतः / तद्यथा- गणावच्छेदक उपाश्रयस्याऽन्तः एकरात्रं वा तेसि भरणम्मि ऊणे, मुंजति भोए अदंडादी। द्विरात्रं वा वसन् नाऽतिक्रामति, नाऽतीचारभाग् भवति / तथा ये "अस्सादद्धक्खमाइया' महाश्वपत्यादयो यत्राऽश्वभरणादौ राज्ञा गणावच्छेदको बहिरुपाश्रयाद् एकरात्रं वा द्विरात्रं वा वसन्नाऽतिक्रामति / अधिकृता व्यापारितास्ते तेषामश्वादीनां भरणे ऊने सति भोगान् एतौ च द्वावप्यतिशयौ सूत्रोक्तौ गणावच्छेदकस्य द्रष्टव्यौ, यो अदण्डादीन दण्डादिरहितान् भुङ्क्ते, न तस्य तथा भोगान् भुञानस्य नियमादाचार्यों भविष्यति / य: पुनर्गणावच्छे दकत्वे वर्तमान दण्डोऽपराधो वा अद्याप्यश्वादिभरणभावात्। एष दृष्टान्त उक्तः। संप्रति आचार्यपदस्याऽनर्हस्तस्यैतौ द्वावप्यतिशयौन कल्पेते। भाष्यम् - दान्तिकयोजनामाह - पंचेते अतिसेसा, आयरिए हों ति दोपिण उगणिस्स। इय पुव्वगयाधीते, बाहुसनामेव तम्मि णे पच्छा। मिक्खुस्स कारणम्मि उ, अतिसेसा पंच वा भणिया। पियइत्ति व अत्थपए, मिणइत्ति व दो वि अविरुद्धा।। एते अनन्तरसूत्रोदिताः पञ्चाऽतिशया आयायें भवन्ति / द्वौ गणिनो इत्येवममुनादृष्टान्तप्रकारेण पूर्वगते अधीते 'बाहुसनामेव'' भद्रबाहुरिव गणाऽवच्छे दकस्य, भिक्षोः पुनः कारणेऽप्यतिशया भणिता। तत् पूर्वगतं पश्चात् महापानध्यानबलेन मिनोति, निःशेषमात्मेच्छया एतदेवाऽऽह - तावन्न निवर्तते, ततश्चिरकालमपि वसति, तस्य न कोऽप्यपराधः जे सुत्ते अतिसेसा, आयरिए अत्थतो व जे भणिया। प्रायश्चित्तं दण्डो वा / संप्रति महापान-शब्दस्य व्युत्पत्तिमाह- पिबतीति वा मिनोतीति वेति द्वावपिशब्दावेताव-विरुद्धौ, तत्त्वत एकार्थावित्यर्थः / ते कजे जयसेवी, भिक्खू विन बाउसीभवति / / तत एव व्युत्पत्तिः - पिबति अर्थपदानि यत्र स्थितस्तत् पानं, महन्च तत् येऽतिशेषा आचार्यसूत्रे साक्षादभिहिताः, ये चाऽन्ये पञ्चाऽर्थतो पानं च महापानमिति। भणितास्तान् दशाप्यतिशयान कार्ये कारणे समागते / "कजंति वा अंतो गणी वा गणो, विक्खेवो मा हु होज्ज अग्गहणं। कारणंति वा एगट्ठमिति" वचनात् (जयसेवीति) यतनया सेवमानो वसमेहिं परिक्खित्तो, उ अत्थते कारणे तेहिं / / भिक्षुरपि न बकुशत्वदोषेण गृह्यते इति भावः। किं तत्कार्यमत आह - अन्तर्गणी गणो वा, वाशब्दादेवं बहिरपि। इयमत्र भावना- यद्याचार्यो बालासहमतरंतं, सुइवादिं पप्प इड्डिवुड्ढे वा। वसतेरन्तस्ततो गणो बहिर्वसति, अथ गणोऽन्तस्तत आचार्यो दस वि भइयातिसेसा, भिक्खुस्स जहक्कम कजे // बहिः / किं कारणमाचार्यो गणश्च विष्वक् वसति? तत आह-(विक्खेवो) / बालमसहमतरन्तं ग्लानं शुचिवादिनं ऋद्धिवृद्ध वा प्राप्य दशाप्यतिशेषा इत्यादि, आचार्यस्य विद्यादिगुणादिषु व्याक्षेपो मा भूत, (अग्गहणमिति) / भिक्षोः कार्य समापतिते यथाक्रम भजिता विकल्पिता भवन्तीति भावः / अयोग्यानां कर्णपतनतो विद्यादीनामग्रहणं भूयात्। एताभ्यां कारणाभ्या तथा हि बालस्य हस्तपादादयः प्रक्षाल्यन्ते, अन्ये वाऽतिशया यथासंभव वृषभैः परिक्षिप्तोऽन्तर्बहिर्वा विष्वगाचार्यो वसति। व्य०१ उ०। क्रियन्ते / तथा असहो नामाऽसमर्थस्तस्याऽपि यथाप्रयोगमतिशयाः आचार्योपाध्यायस्य गणे सप्त अतिशयाः, यथा - क्रियन्ते / तथाऽतरन् ग्लानः शुचिवादी शौचप्रधानः शिष्य ऋद्धिवृद्धो आयरियउवज्झायस्स णं गणंसि सत्त अइसेसा पण्णत्ता / तं राजादिः प्रव्रजितः। इत्येषामपि दशाप्यतिशया यथायोग विधेयाः। व्य० जहा- आयरियउवज्झाए अंतो उवस्सयस्स पाए निगज्झिय | 6 उ०।