________________ - अहम् अभिधानराजेन्द्रः। (प्रथमो विभाग:) जयति सिरिवीरवाणी, बुहविबुहनमंसिया या सा। वत्तव्वयं से बेमि, समासओ अक्खरकमसो // 1 // अकार अ-पुं०(अ)स्वरसंज्ञके कण्ठस्थानीये स्वनामख्याते वर्णे, एका०। अर्हति, आद्याक्षरेण तस्य ग्रहणात् सिद्धेचा अशरीरेति सिद्धवाचकस्याद्याक्षरेण तबोधात् / गा०। अवति रक्षति अतति सातत्येन तिष्ठतीति वा अवअत-वा-ड। विष्णौ,अकारो विष्णुरुद्दिष्टः। वाचला शिवे, ब्रह्मणि, वायौ, चन्द्रे, अग्नौ, भानौ, कमठे, अन्तःपुरे, भूषणे, वरणे, कारणे, रणे, अजिने, गौरवे, एका *अ-अव्य०। अव प्रीणनादौ, ड / स्वरादित्वादव्ययत्वम्, अभावे, वाच० / प्रतिषेधे, अमानोनाः प्रतिषेधे / आ०म०द्वि०। सूत्र० / अत्रोदाहरणम्-निदरिसणं अघडो, अकारस्य तद्भावप्रतिषेधे, निदर्शनं यथा-अघटोऽयमिति नघटो घटव्यतिरिक्तः पटादिकः पदार्थ इत्यर्थः। बृ०१ उ०। अभावे नानोनः इत्यमरटीकायांनादेशोऽयमित्युक्तम्। स च आदेशः नखनमुच्यादिभिन्नशब्दघटके उत्तरपदस्थे हलादौ शब्दे परे भवति / स तु नञर्थे एव' स्थानितुल्यार्थत्वादादेशस्य। वाचास्वल्पेऽर्थे, अनुकम्पायां सम्बोधने, अ अनन्त ! / अधिक्षेपे, अ पचसि त्वं जाल्म ! उपसर्गस्वरविभक्तिप्रतिरूपकाश्चेति स्वरादिगणसूत्रे 'अ' इति सिद्धान्तकौमुद्यामुदाहृतं मनोरमायां च-अ संबोधने, अधिक्षेपे, निषेधे चेति व्याख्यातम् / वाच०। अपच्छिममारणतियसंलेहणाझोसणाहिं अत्र अपश्चिमाः पश्चात्कालभाविन्यः। अकारस्त्वमङ्ग लपरिहारार्थ इति / स० * च-अव्य०। कगचजतदपयवां प्रायो लुक् / / 1 / 177 / इति सूत्रेण चलोपः। न चाऽनादेरेव सः क्वचिदादेरपि विधानात् / सो अ, स च / प्रा०ा अर्थस्तु चशब्दे। अअ-पुं०(अज)न जायते, जन-ड। न० त०। ईश्वरे, जीवे, ब्रह्मणि, विष्णौ, हरे, छागे, मेषरूपे प्रथमे राशौ, माक्षिकधातौ च / जननशून्ये गगनादौ, त्रि०ा आत् विष्णोर्जायते इति / चन्द्रे, कामे, दशरथपितरि रघुनृपपुत्र रामचन्द्रस्य पितामहे सूर्यवंश्ये नृपभेदे, वाच०। प्राकृतेअजातेः पुंसः। / 3 / 32 // इति जातिपर्युदासात् न डीब्विकल्पः / प्रा० / मेषशृङ्ग्याम्। जै०गा० अअगर-पुं०(अजगर)अजं छागं गिरति गिलति ग-अच / बृहत्सर्प,। / अजगरमगस्त्यशापात् बृहत्सर्पभावापन्न नहुष-मधिकृत्य कृतो ग्रन्थः अण | आजगरम्। अजगरकथायाम्, न०। वाच०। अआवालग-पुं०(अजापालक)६ त०। छागरक्षके, अजारक्षण प्रवृत्ते भ्रष्टव्रते, वाचकभेदे च / बृ०३ उ०। (तद्वृत्तं कियकम्म शब्दे)। अइ-अव्य०(अयि) सम्भावने, अइसंभावने / / 2 / 205 / संभावने अइ इति प्रयोक्तव्यम् / अइ दिअर ! किं न पेच्छसि ? अयि देवर ! किं न प्रेक्षसे ? / प्रा० *गम्-धा० सक० पर० भ्वा० गतौ, गमेरई त्ति।४।१६। इति सूत्रेण गमेः अई आदेशः। अईइ - गच्छति। प्रा०) *अति-अव्या अति-पूजायाम्, उत्कर्षे, अतिक्रमणे , विक्रमे, अबुद्धौ, भृशे, विक्रमाऽतिक्रमाऽबुद्धिभृशार्थाऽतिशयेष्वतीति गणरत्नम् / तत्र विक्रमे अतिरथः / अतिक्रमे अतिमतिः / अबुद्धौ अतिगहनम् / बुद्धेरविषयः / भृशे अतितप्तम्। अतिशये अतिवेगः वाच०। अति सर्वत्र वर्जयेत् , यतः- अइरोसो अइतो सो, अइहासो दुञ्जणेहिं संवासो। अइउन्भडोय वेसो, पंच विगुरुअंपिलहुअंपि। ध०१ अधिन अ(दि)इ(ति)इ-स्त्री०(अदिति)न दीयते खण्ड्यते बृहत्वाद् - दो-क्तिच्। न० तादातुं छेत्तुमयोग्यायां पृथिव्याम्, दितिर्दनुज-माता। विरोधार्थे , न०त०। देवमातरि, सा च दक्षस्य सुता / वाच०॥ पुनर्वसुनक्षत्रस्याऽधिपतिर्देवता।ज्यो०६पाहु०पुणव्वसू अइइ देवयाए पण्णत्ते / सू०प्र० 10 पाहु० जं| दो अइइ / पुनर्वस्वोर्द्वित्वाददितिद्वित्वम् / स्था०२ ठा०। अइउक्कस-त्रि०(अत्युत्कर्ष)उत्कर्षमतिक्रान्तः। उत्कर्षरहिते, तवस्सी अइउक्कसो। तपस्वी साधुः अत्युत्कर्षः, 'अहं तपस्वी' इत्युत्कर्षरहितः। दश०५ अ० अइउडभड -त्रि०(अत्युद्भट )अतिशयितचे तश्चमत्कृतिकृति, अइउन्भडो अवेसो। ध०२ अधि। अइंत-त्रि०(अतियत्)प्रविशति, नि०चू० 16 उ०। पढ़मं उसमें मुहेणं अइंतं पासइ। कल्पना अइंदि(य)अ-त्रि०(अतीन्द्रिय)अतिक्रान्तमिन्द्रियं तदविषयत्वात् / अत्या० स०) वाचा इन्द्रियज्ञानाऽगम्ये, अष्ट०) अतीन्द्रिया अर्था आगमेन उपपत्त्या च ज्ञायन्ते,न केवलया युक्त्या / तदुक्तम्आगमश्वोपपत्तिश्च, संपूर्ण दृष्टि कारण / अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ||1|| विशे० दर्श० कर्म०। अनु०। कथं न युक्क्या ? इति चेत् -